Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 908
________________ अध्यायः 64] सुश्रुतसंहिता। . 811 सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम् // पाना स्वल्पा जलाधारिका / वनानि रुचिराणीति सच्छायानि शिरोविरेकवमननिरूहकवलादिभिः॥ 39 // मनोहराणि काननानि / पराध्यानि उत्कृष्टानि / तालवृन्तानिवर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान् // लान् तालपत्रविरचितव्यजनपवनान् / दिग्धानि युक्तानि / सुग न्धीनि कर्पूरादिवासितानि / हिमानि शीतलानि / पानकानि वसन्तविधिमाह-औष्ण्यादित्यादि / कोष्णम् ईषदुष्णम् / चेति चकारान्मद्योचितस्य बहूदकं मद्यं केचिदिच्छन्ति / मधुअद्रवं द्रवरहितम् / यवमुद्गमधुप्रायं यवादिबहुलम् / व्यायामः रद्रवो रसालपानकादिर्यत्र भोजने तन्मधुरद्रवम् / मन्थान् शरीरायासजनकं कर्म / अत्र वसन्ते / नियुद्धादिकं व्यायाम जलघृताक्तसक्तन् / शृतेन पयसा कथितेन दुग्धेन / भोजनं इत्येतस्य विवरणम् / नियुद्धं बाहयुद्धम् , अध्वा मार्गगमनं, रात्री हितमित्युक्ते दिवा मन्थादिपानमेवेति गम्यते / तथा च शिलानिर्घातः पाषाणास्फालनम् / उत्सादनम् उद्वर्तनम् / तत्रान्तरं-"दिवा पानानि शीतानि हितं रात्रौ च भोजनम् / वनिताः स्त्रियः / संशमनमभिधाय संशोधनमाह-निर्हरेचा | ससर्पिःशर्करं शीतं शृतेन पयसा युतम्-" इति / प्रत्यग्रकुसु. पीत्यादि / शिरोविरेकः नस्यम् / यद्यपि बाहुल्येन वाते निरू माकीर्णे इति नूतनपुष्पास्तृते। हर्म्यसंश्रिते धवलगृहोपरिस्थिते / होऽभिहितः, तथाऽपि . सर्वदोषहरत्वात् कफेऽपि योज्यः / शयीतेत्यत्रापि रात्राविति संबध्यते; तेन रात्रौ हर्म्यपृष्ठे शयीत, तथा च,-"बस्तिर्वाते च पित्ते च कफे रक्त च शस्यते" दिवा तु शीतगृहे / तथा च तन्त्रान्तरम्-'दिवा * शीतगृहे इत्यादि / कवलो गण्डूषभेदः / वय॑माह-वर्जयेदित्यादि / | निद्रां निशि चन्द्रांशुशीतले / भजेच्चन्दनदिग्धाङ्गः प्रवाते मधुरादिवर्जनम् उक्लेशपरिहारार्थम् / केचिदत्र 'हेमन्ते निचितः हर्म्यमस्तके" (च. सू. अ. 6) इति / सुखैः सुखोत्पादकैः / श्लेष्मा' इत्यादिकं पाठं पठन्ति, स च प्रन्थगौरवभयात् अत्र केचिद्बहूनि पाठान्तराणि मन्यन्ते; तानि तु विस्तरभयान परित्यक्तः // 32 // 39 // लिखितानि ॥४१-४५॥व्यायाममुष्णमायासं मैथुनं परिशोषि च // 40 // रसांश्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् // तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः // 46 // | पयो मांसरसा कोष्णास्तैलानि च घृतानि च // यस्माद्रीष्मे व्यायामादिसेवनात्तीव्रतरा रोगा भवन्त्यतो बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च॥४७॥ व्यायामादिसेवां त्यजेदिति प्रतिपादनार्थ ग्रैष्मं विधिं विवक्षुरादौ निदाघोपचितं चैव प्रकुप्यन्तं समीरणम् // वर्जनीयानाह-व्यायाम मित्यादि / तत्रायासस्याल्पक्लेशतया निहन्यादनिलघ्नेन विधिना विधिकोविदः॥४८॥ व्यायामतो मेदः / उष्णम् आतपादिकम् / मैथुनमिति यद्यपि (नदीजलं रूक्षमुष्णमुदमन्थं तथाऽऽतपम् // पूर्वमनागताबाधे प्रीष्मकाले पक्षान्मैथुनमुक्तं, तथाऽप्यत्र यत्तस्य व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् // 49 // सर्वथा निषेधाभिधानं तद्रीष्मस्यातिरूक्षताप्रतिपादनार्थम् / | नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत् // परिशोषि शोषणात्मकम् / अग्निगुणोद्रिक्ता रसाः कट्वाललवणाः यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा // 50 // हऱ्यामध्ये निवाते च भजेच्छय्यां मृदूत्तराम्॥ सरांसि सरितो वापीर्वनानि रुचिराणि च // 41 // सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः॥५१॥ चन्दनानि पराानि स्रजः सकमलोत्पलाः॥ समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम् // तालवृन्तानिलाहारांस्तथा शीतगृहाणि च // 42 // वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् // 52 // धर्मकाले निषेवेत वासांसि सुलघूनि च // तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत् // शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च // 43 // अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः // 53 // पानकानि च सेवेत मन्थांश्चापि सशर्करान् // पिबेत् प्रावृषि जीर्णास्तु रात्रौ तानपि वर्जयेत् // भोजनं च हितं शीतं सघृतं मधुरद्रवम् // 44 // निरूहैर्बस्तिभिश्चान्यैस्तथाऽन्यैर्मारुतापहैः // 54 // शृतेन पयसा रात्रौ शर्करामधुरेण च // कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्॥ प्रत्यग्रकुसुमाकीणे शयने हर्म्यसंस्थिते // 45 // एवं नैदाघं विधिमुपदिश्याधुना प्रावृषेण्यं ब्रवीति-तापा त चन्दनाद्राङ्गः स्पृश्यमानाऽनिल सुखः॥ त्यय इत्यादि / गुरवस्त्रयो रसा मधुरामललवणाः / बृंहणं चापि अतःपर सेवनीयानाह-सरांसीत्यादि / सरांसि अमनुष्य- यत्किञ्चिदभिष्यन्दि तथैव चेति आदानकर्शितस्याप्यायनार्थम् / खातानि जलाधाराणि, सरित् नदी, वापी पाषाणादिबद्धा ससो- यद्यपि मधुरत्वेनैव पयःप्रभृतिकं प्राप्तं तथाऽपि तेषामुपादान मत्यन्तहितत्वापादनार्थम् / बृंहणं चात्यर्थकर्शितस्योपचयार्थम् / 1 'अतः परं गृष्मं विधि विवक्षुर्वर्ण्यसेवातस्तीव्ररोगप्रादुर्भूतेरा- यत् किंचिदिति तृप्तिजनकम् / निदाघोपचितं ग्रीष्मकालसंचितं, दौ वर्जनीयानाइ' इति पा० / 2 'द्विदलान्नकृतं भक्ष्यम्' इति पा०। प्रकुप्यन्तं प्रकोपं गच्छन्तं, समीरणं वातम् / अनिलनेन 3 'शर्कराखण्डदुग्धानि' इति पा० / | विधिना मेहखेदादिना / विधिकोविदो विधानपण्डितः /

Loading...

Page Navigation
1 ... 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922