Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 909
________________ 812 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं अत्रापि केचित् पाठान्तरं पठन्ति, तदपि ग्रन्थगौरवभयात्त्य- उष्णाहारविषयमाह-कफेत्यादि / कफवातामयाविष्टानिति कम् / ननु, वर्षाहेमन्तग्रीष्मेषु दोषसंचय एव वमनादिना | कफवातरोगाकान्तान् / अक्लिनकायानिति क्लेदरहितशरीसंशोधनं निषेवतः शरद्वसन्तप्रावृदसु दोषप्रकोप एव नास्ति, | रान् // 58 // कुतस्तत्रोक्तो विधिः सार्थकः, तथा चान्यत्राप्युक्तं,-'संचयेऽ. | वातिकान रूक्षदेहांश्च व्यवायोपहतांस्तथा // पहृता दोषा लभन्ते नोत्तरा गतीः' इति / नैवं, हेवन्तरव | व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् // 59 // शाद्यत्र संचयपूर्वकः प्रकोपस्तत्र प्रतिदोषप्रकोपं संचय एव | विधिः संशोधनाख्य उक्तः, यस्तु संचयो यथर्तुविधिसे विनः, स्निग्धाहारविषयमाह-वातिकानित्यादि / वातिकानिति तत्र स्वस्थवृत्तविधिना संशमनं कार्यम् // 46-54 // वातप्रकृतीन् / वातिकानामेव रूक्षदेहलाद् वातिकानित्येताव तैव रूक्षदेहानिति सिद्ध, विशेषेणाभिधानमवातिकानामपि ऋतावृतौ य एतेन विधिना वर्तते नरः॥ 55 // निमित्ततो रूक्षदेहतापन्नानां स्निग्धान्ननोपचरणार्थम् // 59 // घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन // मेदसाऽभिपरीतांस्तु स्निग्धान्महातुरानपि // __एवमार्तवविधिमभिधायेदानीं तमैनुसरतो मानवस्य खास्थ्य- | कफाभिपन्नदेहांश्च रूक्षैरनैरुपाचरेत् // 60 // लाभमाह-ऋतावृतावित्यादि / एतेन अनन्तरोक्तेन / ऋतुकृ- | ___ रूक्षभोजन विषयमाह-मेदसाऽभिपरीतानित्यादि / मेदसातानिति ऋतुकृतशीतोष्णादिभिः कृतान् / रोगान् ज्वरादिकान् / कार्तिकस्तु 'दोषान्' इति पठिला दोषान् वातादीन् ऽभिपरीतानिति मेदोव्याप्तशरीरानित्यर्थः / कफाभिपनदेहान् विकृतानिति व्याख्यानयति / अन्ये तु व्याख्यानयन्ति-ऋतकृ कफव्याप्तशरीरान् / स्निग्धानिति स्निग्धशरीरान् / कार्तिकस्तु तानिति कृतशब्दस्यादौ विशब्दो लुप्तो द्रष्टव्यः, तेन ऋतुविकृ. स्निग्धानित्यत्र स्थूलानिति पठित्वा व्याख्यानयति-मेदसातिकृतान् वातादिदोषान्नाप्नुयादित्यर्थः // 55 // ऽभिपरीतानित्युक्ते स्थूलानिति लब्धे तदभिधान मेदो दुष्टिभ्यो विशेषेण स्थाल्ये रूक्षभोजनप्रतिपादनार्थम् // 6 // __अत ऊर्ध्व द्वादशाशनप्रविचारान् वक्ष्यामः / तत्र शीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विका- शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्रवैः॥ / लिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः // 56 // द्रवभोजनविषयमाह-शुष्कदेहानित्यादि / शुष्कदेहादि___ अतः परमशनप्रविचारान् विवक्षुराह-अत ऊर्ध्वमित्यादि। कान् द्रवबहुलैरन्नैरुपाचरेत् ॥अशनं भोजनं, विचारोऽत्र पृथग्भावः / न , द्वादशाशनप्रवि. प्रक्लिनकायान् वणिनः शुष्कर्मेहिन एव च // 61 // चारस्य रोगविषयत्वात् स्वस्थवृत्तेऽशनप्रविभागविधानमयुक्तं ? | शुष्काहारविषयमाह-प्रक्लिन्नेत्यादि / प्रक्लिनकायानिति उच्यते-खस्थेऽपि वेयःप्रकृतिमेदेन सात्म्यासात्म्यतया चाहा कुष्ठिप्रभृतीन कुथितशरीरान् / व्रणिन इति क्लिन्नवणयुक्तान् / रप्रविचारस्यौचित्यात् / तानेव द्वादशाशनप्रविभागानाह-तत्रे व्रणितोपासनीये व्रणिनो द्रवोत्तरमशनमुक्तं, तदक्लिनशुद्धव्रणवित्यादि / तत्र तेषु द्वादशाशनप्रविभागेषु, शीतादयो द्वादश षयम् / यदा प्रक्लिन्नकायानिति व्रणिन ,इत्यस्य विशेषणं तदा विधा आहारा अपि वृत्त्यर्थाः // 56 // अव्रणानां क्लिनकायानां शुष्कानैरुपचरणं न स्यात्, न च तथेतृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान् // ध्यते, तस्मान्नैवं विशेषणम् / अत्र तु सक्लेदवाच्छुक व्यवमूर्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् 57 स्थितमिति // 61 // खस्थवृत्ताधिकारे शीतादीनामाहाराणां क्रमेण विषयानाह- एककालं भवेद्देयो दुर्बलाग्निविवृद्धये // (शीताहारविषयमाह)-तृष्णेत्यादि / शीतैरिति तृष्णादिक्षी | एककालमित्यादि / एककालमपि हीनमात्र एव आहारो णान्तः प्रत्येकं संबध्यते; तृष्णादिपीडितान् नरान् शीतस्पर्शः दातव्यः, वक्ष्यमाणवाक्यात् / 'दुर्बलाग्निविवृद्धये' इत्यत्र 'दुर्बशीतवीर्यैश्वान्नपानरुपाचरेदित्यर्थः / मदो मद्यशोणितोत्थो | लायाग्निवृद्धये' इति केचित् पठन्ति / तत्र दुर्बलशब्देनैव देहविकारः / अनैरिति बहुवचनेन पानस्यापि खीकारः // 5 // दौर्बल्यादग्निदौर्बल्यमिच्छन्ति ॥कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः॥ समाग्नये तथाऽऽहारो द्विकालमपि पूजितः // 62 // अक्लिनकायांश्च नरानुष्णैरग्रुपाचरेत् // 58 // समानय इत्यादि / न केवलं द्विकालमपि तु 'अन्नेन कुक्षेः१ 'तच जेजटटीकायां न दृश्यते' इति पा०। 2 'तमनु- | वंशौ' इत्याधुक्तमात्रान्वितोऽपीत्यशब्देन समुच्चीयते // 62 // भवतो गुणलाभमाह' इति पा० / 3 ऋतूपाथिभिः शीतोष्णादिभिः' इति पा०। 4 'अशनस्य भोजनस्य प्रविचारान् प्रकृष्टान् विचारणान् / 1 'प्रक्लिन्नकायानिति केदादिसहितशरीरान्' इति, 'कारणान्तरेअवचारणरूपान् कथयिष्यामः। ननु चामयाप्रस्तुतत्वात् स्वस्थवृत्तेऽ- णार्द्रतामापन्नान्' इति च पा०। 2 'स्थूलान्' इति पा० / शनप्रविभागाभिधानं कथमोपयिक इति पा०। 5 'वयसि अशन- 3 'धातुवृद्धथा आद्रीभूतशरीरान्' इति पा०। 4 अन्यत्र' इति प्रविचारसोवितत्वात्' इति पा०। 6 'प्रक्छिन्न देहांश्च' इति पा० / / पा० / 5 'देयः कालमथोमयम्' इति पा०। .

Loading...

Page Navigation
1 ... 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922