Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 918
________________ अध्यायः 66] मुश्रुतसंहिता / चत्वारिंशश्चतनव वैद्यतो व्यापदस्तथा / मिन्ना दोषानयो गुणाः॥ क्रोधायासादिकाः पञ्च दश चातुरहेतुकाः // 22 // | द्विषष्टिधा भवन्त्येते भूयिष्ठमिति निश्चयः॥९॥ नेहस्य कारणान्यष्टावप्रत्यागमकृन्ति च। इति नेत्रादिदोषेण षष्टिः सप्त समासतः॥२३॥ मिना इत्यादि / भिन्ना मेदंगता द्विषष्टिधा भवन्तीत्यर्थः / |त्रयो दोषा वातपित्तश्लेष्माणः / गुणा गुणमयाः सत्त्वरजस्तएवं चिकित्सितस्थाने रुजोऽयनवतिस्तथा / अनादिरक्षा विज्ञाने विंशतिर्विषहेतुकाः // 24 // मोमयाः। तद्यथा-रजोभूयिष्ठो मारुतः, रजो हि प्रवर्तकं सर्वभावाना; पित्तं सत्त्वोत्कटं, लघुप्रकाशकलात्, रजोयुक्तं वेगाः स्युः स्थावरे दी करमण्डलिनी विषे। राजिलबैकरजाना प्रत्येक सप्त सप्त च // 25 // वेत्येके; कफः तमोबहुलः, गुरुप्रावरणात्मकखादित्याहुर्मिषजः / यद्येवं तत् कथं कफप्रकृतिके पुंसि सत्त्वगुणोपपन्नता पठिता ? मूषिकास्तु दशायै च सप्त वेगा अलर्कजाः / उच्यते-गुणद्वितयमपि कफे ज्ञातव्यं, 'सत्त्वतमोबहुला आपः' सप्तवष्टिशतं चात्र कीटानां विषदायिनामे // 26 // सप्तचलारिंशद्युतं कल्पस्थाने शतद्वयम् / इत्युक्त्वात् // 9 // नव सन्ध्याश्रयाः प्रोका वर्मजावैकविंशतिः // 27 // त्रय एव पृथक दोषा द्विशो नव समाधिकैः॥ शुक्लभागे दशैकब चखारः कृष्णभागजाः। | त्रयोदशाधिकैकद्विसममध्योल्बणैत्रिशः॥१०॥ सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु // 28 // | पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः॥ बायजी द्वौ नेत्ररोगाविति षट्सप्ततिः स्मृताः। | क्षीणेमध्याधिकक्षीणक्षीणवृद्धस्तथाऽपरैः॥ 11 // कुकूणकः शिशोरेव कर्णेऽष्टाविंशतिर्नृणाम् // 29 // | द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा // एकत्रिंशद्माणगताः सप्रतिश्यायपञ्चकाः। ___ कथमेते द्विषष्टिधा भवन्तीत्याह-त्रय एवेत्यादि / तत्र एकादर्श शिरोरोगाः परं शालाक्यसंज्ञिते // 30 // पृथक् प्रत्येकं, दोषा वातपित्तश्लेष्माणत्रय एव, इतरौ च द्वौ आतङ्कानां शतं प्रोक्तं षट्चत्वारिंशता युतम् / खस्थाविति शेयौ / वृद्धो वातः खस्थौ पित्तश्लेष्माणौ 1, वृद्ध नव बालमहा योनिब्यापदो विंशतिः श्रियाः // 31 // पित्तं खस्थौ वातश्लेष्माणी 2, वृद्धः श्लेष्मा खस्थे वातपित्ते 3, एवं कुमारतन्त्रेऽस्मिन्नेकोनत्रिंशदामयाः। इति / द्विशो नव समाधिकैरिति तत्र समवृद्धाभ्यां द्वाभ्यां अष्टौ ज्वरा बतीसाराः षट् चतस्रः प्रवाहिकाः // 32 // दोषाभ्यां त्रयः संसर्गा भवन्ति; यथा-वातपित्ते समे वृद्ध चत्वारो ग्रहणीदोषा यक्ष्मैको गुल्मपञ्चकम् / खस्थः श्लेष्मा 1, वात लेष्माणो समौ वृद्धौ खस्थं पित्तं 2, पित्तहृद्रोगाः पञ्च चत्वारः पाण्वाख्याः कामाद्वयम् // 33 // श्लेष्माणौ समौ वृद्धौ स्वस्थो वातः 3, इति / अन्यतराधिकवृ. हलीमकः पानकी च-रकारितंचबुर्विधम् / द्वाभ्यां पैट्, तद्यथा-वातपित्तयोवृद्धयोर्वातोऽधिको वृद्धः षट्प्रकारा मता मूच्छों विकाराः सप्त मद्यजाः // 34 // वस्थः श्लेष्मा 1, वातपित्तयोवृद्धयोः पित्तमधिकवृद्धं स्वस्थः दाहाः पश्च तृषः सप्त छर्दयः पञ्च देहिनाम् / श्लेष्मा 2, वातश्लेष्मणोद्धयोर्वातोऽधिकवृद्धः स्वस्थं पित्तं 3, हिकाः श्वासास्तथा कासाः प्रत्येकं पञ्च पश्च च // 35 // वातश्लेष्मणोद्धयोः श्लेष्माऽधिकवृद्धः खस्थं पितं 4, पित्तले खरमेदास्तथा षद् स्युर्विंशतिः कृमिजातयः। ष्मणोद्धयोः पित्तमधिकं वृद्धं खस्थो वातः 5, पित्तश्लेष्मणोईनवोदावर्तका दृष्टा विसूच्यस्तिन एव च // 36 // द्धयोः श्लेष्मा अधिकवृद्धःखस्थो वातः 6 त्रिशस्तु वृद्धत्रयोदश; आनाहौ द्वावामविट्को तथाऽरोचकपश्चकम् / तत्र त्रिभिरधिकैरेकः अधिकैकदोषास्त्रयः, अधिकद्विदोषामूत्राघाता द्वादश स्युरिति कायचिकित्सिते // 37 // नयः, सममध्योल्बणदोषाः षट् / तद्यथा-वातपित्तश्लेष्मणां आमयानां शतं प्रोक्तं चत्वारिंशच्च सप्त च / वृद्धानां वातोऽधिकवृद्धः 1, वातपित्तश्लेष्मणां वृद्धानां पित्तदेवता-दैत्य-गन्धर्व-यक्ष-पित्र-हि-रक्षसाम् // 38 // मधिकवृद्धं 2, वातपित्त श्लेष्मणां वृद्धानां श्लेष्माऽधिकवृद्धः३ / पिशाचस्याभिषोण गदाश्चाष्टौ प्रकीर्तिताः। अथाधिकद्विवृद्धदोषाः; तद्यथा,-वातपित्तश्लेष्मणां वृद्धाना अपस्माराश्च चत्वार उन्मादाः षडुदीरिताः // 39 // वातपित्ते अधिकबुद्धे 1, वातपित्तश्लेष्मणां वृद्धानां वातश्लेष्माणौ अष्टादशगदा भूतविद्यायां सूक्ष्मदर्शिभिः। अधिकवृद्धो 2, वातपित्तश्लेष्मणां वृद्धानां पित्तश्लेष्माणावधिकएवं हि सौश्रुते तत्रे काशीराजेन कीर्तिताः // 4 // वृद्धौ 3 क्षीणो बातः खस्थी पित्तश्लेष्माणौ 1, क्षीणं पित्तं स्वस्थौ . रोगाणां तु सहनं यच्छतं विंशतिरेव च / बातश्लेष्माणौ 2, क्षीणः श्लेमा खस्थे वातपित्ते 3, एवं पृथक् व्यासतो बिस्तरतः / हिशब्दो हेवर्षे, यस्मात् कारणात् त्रय एव / अथ हीनमभ्योल्बणवृद्धाः षडुच्यन्ते, तत्र समः | १क्षीणमध्याधिक व्यकक्षीणवृद्धास्तथाऽपरे' इति पा०।२दिशो 1 सपाटं तु शतं चात्र कीटानां विषदर्षिणाम्' इति पा०। नव, तत्र समेखयः, तबथा; इति पा०।३'अधिकैस्तु षड्भेदाः' २'दश दृधः शिरोरोगाः' इति पा०। / इति पा०।

Loading...

Page Navigation
1 ... 916 917 918 919 920 921 922