Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 919
________________ 822 निबन्धसंग्रहाल्यव्याख्यासंपलिता [ उत्तरतर समवृद्धो हीन वृद्ध, इत्यर्थः। तद्यथा-हीनवृद्धो वातः, मध्य- क्षीणं पित्तं 2, पित्तश्लेष्माणौ वृद्धौ क्षीणो वातः 3 / एवमनेन वृद्ध पित्तं, अधिकवृद्धः श्लेष्मा 1; हीनवृद्धो वातः, मध्यवृद्धः प्रकारेण, समाख्याताः कथिताः, त्रयो दोषा बातपित्तहेश्लेष्मा, अधिकवृद्धं पित्तं 2, हीनवृद्धं पित्तं, अधिकवृद्धो वातः, | ष्माणः / खस्बैस्तु वातपित्तश्लेष्मभिः खारध्यं त्रिषष्टमिति मध्यवृद्धः ग्लेष्मा 3; मध्यवृद्धो वातः, हीनवृद्धं पित्तं, अधिक-अयमेवार्थः श्योकैरुच्यते / तद्यथा.वृद्धः श्लेष्मा ४;हीनवृद्धः श्लेष्मा, अधिकवृद्धं पित्तं, मध्य पृथग्वृद्धर्मरुत्पित्तकफैभेदत्रयं भवेत् / वृद्धो वातः 5, अधिकवृद्धो वातः, मध्यवृद्धं पित्तं हीनवृद्धः संसर्गे तु भवत्येषां मेदस्तुल्याधिकेन च // 1 // श्लेष्मा 6 / सर्वदोषैः समवृद्धैरेकः / उक्तं च तम्बान्तरे वातपित्ते समे वृद्ध समावेवं मरुत्कफो। "द्वपुल्बणकोल्बणैः षट् स्युहीनमध्याधिकैश्च षट् / समैश्चैको समौ पित्तकफावेवं स्युस्त्रयस्तुल्यवृद्धितः // 2 // विकारास्ते सन्निपातास्त्रयोदश"-इति / पञ्चाशदित्यादि / एवम वृद्धिंगते मरुत्पित्ते पवनस्वधिकस्तयोः / नेन प्रकारेण क्षयमागतैः पञ्चविंशतिदोषमेदैः सह पश्चाशद्भ अन्यस्मिन् पित्तमधिकं वृद्धयोर्वातपित्तयोः // 3 // वन्ति / तद्यथा-वातपित्तकफैरेकेकैः क्षीणैस्त्रयो भेदा भवन्ति, वृद्धौ समीरणकफावेतयोरधिकोऽनिलः / विशो नव प्रोच्यन्ते / तद्यथा-वातपित्ते समक्षीणे खस्थः अधिके तु तयोरेव भवेद्दान्तर कफे // 4 // श्लेष्मा 1, वातश्लेष्माणौ समक्षीणो स्वस्थं पित्तं 2, पित्तश्लेष्माणी वृद्धौ पित्तकफौ तद्वदेतयोः पित्तमुत्कटम् / समहीनौ स्वस्थो वातः 3 / अधिकक्षीणाः षट् तद्यथा-वातपि वृद्धयोरेतयोरेव बलासस्वधिकः पुनः॥५॥ त्तयोः क्षीणयोर्वातोऽधिकक्षीणः खस्थः श्लेष्मा 1, वातपित्तयोः इत्येकाधिकसंसर्गदोषमेदा भवन्ति षट् / क्षीणयोः पित्तमधिकक्षीणं स्वस्थः श्लेष्मा 2, वातश्लेष्मणोः एवमेतैः समुद्दिष्टा मेदास्तुल्याधिकैर्नव // 6 // क्षीणयोर्वातोऽधिकक्षीणः खस्थं पित्तं 3, वातश्लेष्मणोः क्षीणयोः पूर्वैः सह भवन्त्येवं विकल्पा द्वौ तथा दश / श्लेष्माऽधिकक्षीणः खस्थं पित्तं 4, पित्तश्लेष्मणोः क्षीणयोः पित्त सन्निपातेषु जायन्ते दोषभेदास्त्रयोदश / मधिकक्षीणं खस्थो वातः 5, पित्तश्लेष्मणोः क्षीणयोः श्लेष्माऽ. एकस्तत्र विकल्पः स्यादृद्धिप्राप्तैः समैत्रिभिः। धिकक्षीणः स्वस्थो वातः 6 / अथ क्षीणदोषत्रयभेदास्त्रयोदश वृद्धिंगतेषु सर्वेषु तेषु वृद्धतमो मरुत् // 7 // प्रोच्यन्ते; तत्र-त्रिभिरपि समक्षीणैरेकः, अधिकैकैकक्षी पुनः पित्तं पुनः श्लेष्मेत्यकाधिकतमैस्त्रयः / गैश्च त्रयः / यथा,-वातपित्तश्लेष्मणां क्षीणानां वातोऽ प्रवृद्ध वातपित्ते च भेदोऽन्यस्मिन् बलासतः // 8 // धिकक्षीणः 1, वातपित्तश्लेष्मणां क्षीणानां पिसमधिकक्षीणं 2, मरुत्कफी तथा पित्ताद्वातः पित्तकफादपि / वातपित्तश्लेष्मणां क्षीणानां श्लेष्मा अधिकक्षीणः 3 / अथा आधिक्येन द्वयोरेवं दोषभेदास्त्रयो मताः // 9 // धिकक्षीणद्विदोषाः तद्यथा-वातपित्तश्लेष्मणां क्षीणानां वात हीनमध्याधिकैर्दोषैर्विकल्पाः संभवन्ति षट् / पित्ते अधिकक्षीणे 1, वातपित्तश्लेष्मणां क्षीणानां वातश्ले अन्योन्यापेक्षया तेषां हीनवृद्धः समीरणः // 10 // ध्माणावधिकक्षीणौ 2, वातपित्त उष्मणां क्षीणानां पित्तश्ले. मध्ययुद्धं तथा पित्तं श्लेष्मा तत्राधिको मतः / प्माणावधिकक्षीणी 3 / अथ हीनमध्योल्बणक्षीणाः षट् मध्यः समीरणोऽन्यस्मिन् हीनं पित्तं कफोऽधिकः // 11 // प्रोच्यन्ते। तद्यथा,-हीनक्षीणे बातः, मध्यक्षीणं पित्तं, मध्यं पित्तं मरुत्तीवः खल्पः श्लेष्माऽपरत्र तु / अधिकक्षीणः श्लेष्मा 1; मध्यक्षीणो वातः, हीनक्षीणं पित्तं, मध्यः श्लेष्मोल्वणं पित्तं हीनी बातस्तथा स्थितः॥ 12 // अधिकक्षीणः श्लेष्मा 1; अधिकक्षीणो वातः, मध्यक्षीणं पित्तं, मध्यः श्लेष्मोल्पणो वायुः पित्तं हीनं तथा स्थितम् // 13 // हीनक्षीणः लेष्मा 3; हीनक्षीणो वातः, अधिकक्षीणं पित्तं, मध्यवातोऽधिकं पित्तं हीनवृद्धस्तथा कफः / मध्यक्षीणः श्लेष्मा 4; अधिकक्षीणो वातः, हीनक्षीणं पित्तं, एवमेते भवन्त्यत्र सन्निपातास्त्रयोदश // 14 // मध्यक्षीणः श्लेष्मा 5, मध्यक्षीणो वातः, अधिकक्षीणं पित्तं, पूर्वादशभिः सार्ध विकल्पाः पञ्चविंशतिः / हीनक्षीणः श्लेष्मा 6 क्षीणेत्यादि अत्र मध्यशब्देन खस्थो यथा वृद्धस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः // 15 // ऽभिधीयते, अधिकशब्देन च वृद्धः। तत्र क्षीणमध्याधिकमे क्षीणखस्थाधिकैरेभिर्दोषमेदा भवन्ति षट् / देन षट् / तद्यथा-क्षीणो वातः, खस्थं पित्तं, वृद्धः श्लेष्मा क्षीणः समीरणस्तत्र स्वस्थं पित्तं कफोऽधिकः // 16 // 1; क्षीणो वातः, वृद्ध पित्तं, खस्थः श्लेष्मा 2, स्वस्थो वातः, क्षीणो वायुः कफः खस्थः पित्तमत्राधिकं तथा। पित्तं क्षीणं, वृद्धः श्लेष्मा 3, बुद्धो वातः, क्षीणं पित्तं, खस्थः, क्षीणं पित्तं मरुत् खस्थो मेदोऽन्यस्मिन् बली कफः॥१७॥ लेष्मा 4; स्वस्थो वातः, पित्तं वृद्धं,क्षीणः श्लेष्मा 5; वृद्धो वातः, क्षीणं पित्तं कफः खस्थः प्रबुद्धस्वधिको मरुत् / खस्थं पित्तं, क्षीणः श्लेष्मा 6 / अथ द्विक्षीणैकवृद्धोनीनाह- श्लेष्मा क्षीणोऽनिलः खस्थः पित्तमत्र तथोल्बणम् // 18 // बातपित्ते क्षोणे पृद्धः श्लेष्मा 1, चातश्लेष्माणौ क्षीणी पित्तं वृद्ध 2, पित्तश्लेष्माणौ क्षीणों वातो वृद्धः 3 / अथ द्विवृद्धकक्षीणा- 1 मन्दोऽन्यत्र तु मारुतः' इति पा० / 1 'क्षयादप्येवमेवैते . नाह-वातपित्ते वृद्धे क्षीणः लेष्मा 1, वात लेष्माणो वृद्धौ / भवेयुः पश्चविंशतिः' इति पा० /

Loading...

Page Navigation
1 ... 917 918 919 920 921 922