Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 920
________________ अध्यायः 66] सुश्रुतसंहिता। 823 कफः क्षीणः समं पित्तं प्रवृद्धस्तु समीरणः / निरुणद्धि तदा तस्य गौरवं शीतकज्वरम् // 31 // क्षीणस्वस्थाधिकरे मेदाः षट् परिकीर्तिताः // 19 // कफोऽनिलक्षये पित्तं प्रकृतिस्थं यदा बली। क्षयंगते मरुत्पित्ते प्राप्तो वृद्धि तथा कफः। निरुणद्धि तदा तस्य मृदग्नित्वं शिरोव्यथा // 32 // क्षीणी समीरणकफी तथा स्यात् पित्तमुत्कटम् // 20 // प्रलापो गुरुता तन्द्रा निद्रा स्यानु सुहृदुजा। क्षीणो पित्तकफौ तदनभखान् स्यात्तु वृद्धिमान् / ठीवनं पित्तकफयोनखारीनां च पीतता // 33 // दौ क्षीणावेकवृद्धश्च भेदत्रयमिति स्मृतम् // 21 // कफः पित्तन संयुक्तो बलहानि भृशं क्षयम् / वातपित्त गते वृद्धि संप्राप्तश्च क्षयं कफः।। करोत्यपाकमरुचिं गौरवं गात्रसादताम् // 34 // बुद्धी वातकफौ तद्वत् पित्तं चाथ क्षयं गतम् // 22 // मारुतेन युतः श्लेष्मा हीनपित्तः समाचरन् / तद्वत् पित्तकफी वृद्धौ प्रक्षीणः पवनः पुनः / करोति मृदुता वहेर्भक्ते नान्नाभिलाषिताम् // 35 // एकक्षीणद्विवृद्धश्च त्रयो नेदा भवन्त्यमी // 23 // वेपनं गौरवं स्तम्भशैत्यतोदांस्तथाऽचिरात् / क्षीणमध्याधिकैस्वेवं भेदा द्वादश कीर्तिताः / शुक्लत्वं च नखादीनां पारुष्यं वपुषोऽपि च // 36 // प्रकृतिस्थः समीरोदोस्तथैकः परिकीर्तितः // 24 // कुपितो पित्तपवनौ परिक्षीणकफे यदा। त्रिषषिदोषमेदानामिति सम्यडिरूपिता // हति / / उद्वेष्टनं श्रमं तोदं कुरुते स्फोटनं तथा // 37 // एतेषां वातपित्तश्लेष्मणां वृद्धक्षीणानां लक्षणान्युच्यन्ते तथाऽङ्गमर्ददाही च चोषं दूयनधूपने / तद्यथा-वातवृद्धौ घाग्बाहुल्यं कार्य कायॆ गात्रस्फुरणमूष्म- श्लेष्माऽपिधत्ते स्रोतांसि यदा पित्तानिलक्षये // 38 // कामिता निद्रानाशोऽल्पवलवं गाढवर्चस्त्वं चेति, पित्तवृद्धौ चेष्टानाशं तदा कुर्यान्मूच्छा वाग्भङ्गमेव च / पीतावभासता सन्तापः शीतकामिलमल्पनिद्रता मूर्छा बल देहौजः संसयत् पित्तं वातश्लेष्मक्षये तृषाम् // 39 // हानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं चेति, श्लेष्मवृद्धौ शौक्लयं, कुर्यादिन्द्रियदौर्बल्यं मूछा ग्लानि क्रियाक्षयम् / शैवं स्थैर्य गौरवमवसादस्तन्द्रा निद्रा सन्ध्यस्थिविश्लेषश्च / मर्माणि पीडयन् वायुः श्लेष्मपित्तपरिक्षये // 40 // वातक्षये मन्दचेष्टता अल्पवाक्खमप्रहर्षो मूढसंज्ञता च, पित्त संज्ञाप्रणाशं कुरते प्रकम्पं विदधाति च। क्षये मन्दीष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह दर्शयन्ति प्रवृद्धाः खं लिङ्गं दोषा हि केवलम् // 41 // आमाशयेतरश्लेष्माशयशिरसां शून्यता सन्धिशैथिल्यं तृष्णा क्षीणा जहति लिझं खं समाः खं कर्म कुर्वते / दोबत्यं च / एवमेतैर्लक्षणैः प्रकृतिसमसमवेताना वृद्धानां समं रक्षजयन् वृद्धं क्षीणं दोषं च वर्धयन् // 42 // क्षीणानां च वातपित्तश्लेष्मणामवगमो मित्रैश्च लक्षणैः संसर्ग विधिनाऽनेन विषमं सक्षिपातं जयेद्भिषक् / इति // 10 // 11 // सनिपातालगम इति / त्रीणमध्याधिकद्वयेकक्षीणवृद्धानों केषा- मिश्रा पायान्त्यसंख्येयतां पुनः॥१२॥ शिक्षणानि लिख्यन्ते / तद्यथा तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः॥ एको वृद्धः समवेकः क्षीणस्त्वेको यदा भवेत् / | रोगं विदित्वोपचरेद्रसदैर्यथैरितः // 13 // क्षीण एकः प्रवृद्धौ द्वौ क्षीणो द्वौ वृद्धिमांस्तथा // 25 // भिषक कर्ताऽथ करणं रसा दोषास्तु कारणम् // एक एव स्थितस्तत्र बातरूपेण देहिनि / कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा // 14 // प्रबद्धो मारुतः पित्तं प्रकृतिस्थं कफक्षये // 26 // धातुभिरसृगादिभिर्मिश्रा मलैश्चासंख्येयतां यान्ति / तत्र गृहीत्वा स्थानतो यत्र यत्रानेषु विसर्पटि। वातस्य धातुमलमिश्रस्य लक्षणं वातव्याधिनिदाने प्रोकम् / तत्र सत्रास्थिरो दाहः |मः खेदो बलक्षयः॥२७॥ पित्तश्लेष्मणोतु वृद्धवाग्भटः प्राह-- क्षीणे पिसे यदा वायुवावस्थः समं कफम् / विकर्षति तदा शूलं शैत्यमत्यन्तगौरवम् // 28 // पित्तं बचि स्थितं कुर्याद्विस्फोटकमसूरिकाः / पद्धं कफक्षये पिसं प्रकृतिस्थं प्रभजनम् / रक्त विसर्प दाहं च मांसे मांसावकोथनम् // 1 // यद! रुणयस्य तदा दाहः शूल: प्रजायते // 29 // सदाहान् मेदसि प्रन्थीन् खेदतृयमनं भृशम् / वृद्धं बातक्षये पित्तं प्रकृतिस्थं यदा कफम् / अस्थिदाहं भृशं मज्ज्ञि हारिद्रनखनेत्रताम् // 2 // निरुणद्धि तदा तस्य स्युस्तन्द्रागौरवज्वराः // 30 // पूतिपीतावभासं च शुक्रं शुक्रसमाश्रितम् / श्लेष्मा वृद्धो यदा वायुः समः पित्तपरिक्षये। सिरागतं क्रोधनता प्रलापं सायुगं तृषाम् // 3 // कोष्ठग मदतृड्दाहान् व्यापिनोऽन्यांश्च यक्ष्मणः। १'दिक्षीणैरेकवृदेव' इति पा०। 2 बाक्पारुष्यं' इति पा० / श्लेष्मा खचि स्थितः कुर्यात् खम्भशेतावभासताम् // 4 // 3 स्थितो यत्र तत्र यत्स्याद्रवीमि तत्' इति पा०। ४'ममो पाण्डामयं शोणितगो मांसस्थश्चाबंदापचीः / भेदो बलक्षयः' इति पा०। ५'पृचः कस्खमं कफम् / विदधाति' इति पा०। 1 'संयुक्तम्बरन् हीनवलखरम्' इति पा०।।

Loading...

Page Navigation
1 ... 918 919 920 921 922