Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 917
________________ 820 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरत प्रीतात्मा तृप्तान्तःकरणः / नृपशार्दूलो राजसत्तमः / तश्वत दोषधातुमलादीनां द्वात्रिंशत् क्षयवृद्धितः / * इति यथार्थभावेन // 5 // द्वे स्थौल्यकार्ये त्रिविधो विसंसाद्यो बलक्षयः // 2 // अयो दोषा धातवश्व पुरीषं मूत्रमेव च // 6 // षट् शोफाः षड् व्रणा वह्नित्रितयं विषमादिकम् / देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितः॥ आमं विदग्धं विष्टब्धमजीर्णं च तथा त्रिधा // 3 // किमाह भगवानित्याह-त्रय इत्यादि / त्रयो दोषा वाता. इति षट्षष्टिरातङ्काः सूत्रस्थाने निदर्शिताः। दयः, धातवः सप्त रसादयः / अव्यापन्ना अविकृतिंगताः / आमपक्वाशये श्रोत्रे तथेन्द्रियचतुष्टये // 4 // रसैहितैरिति मधुरादिरसैः पथ्यरित्यर्थः / ननु, यथाप्रश्नं प्रत्युत्तरे खगामिषसिरानायुसन्ध्यस्थिमज्जसंभवाः / वाच्ये किमर्थ कति तत्रैकश इत्यादिप्रश्नस्योत्तरार्थे त्रयो दोषा शुक्रे चैकाङ्गसर्वाङ्गगताः सप्ताधिका दश // 5 // इत्याद्यभिधानम् ? उच्यते-धातूनां मलानां च दोषसंसर्गे दोष त्रयोदशावृतैरन्यैर्दोषैः स्युर्मारुतैः खलु / व्यपदेश इत्यादिप्रतिपादनार्थ; अत एवासृजा सह पुरा पञ्चदश चतुर्विधं वातरक्तमाक्षेपश्चापतानकः / प्रसरा अभिहिताः / यद्येवं तर्हि मांसादिभिः सह प्रसरः कुतो पक्षाघातोपतन्त्रश्च मन्यास्तम्भोऽदितस्तथा // 6 // न कीर्तितः ? उच्यते--असंख्येयखात् / अथ कथं तदधिग गृध्रसी सह विश्वाच्या शिरः क्रोष्टकपूर्वकम् / न्तव्यमिति चेत् , दोषलिङ्गेनैव / तथा चात्र वक्ष्यति-तस्मात् खजः पङ्गुः कलायाख्यः कण्टकः पाददाहकृत् // 7 // प्रसङ्गं संयम्येत्यादि / ननु, दोषधातुमलमूलं हि शरीरमित्यने पादहर्षोऽववाहुश्च मूकमिन्मिणगद्दाः / तून्याध्मानद्वयेऽष्ठीलाद्वयम सि षट् तथा // 8 // नैव दोषादिकार्यसमभिहितं; न च शरीरादेहो भिन्नार्थः, तयोः चर्मकीलश्चतस्रश्वाश्मयः पञ्च भगन्दराः / पर्यायशब्दत्वात् ; तत्कथं पुनरुच्यते-एते देहं धारयन्तीति ? तथाऽष्टादश कुष्ठानि किलासानि पुननिधा // 9 // उच्यते-देहशब्देनात्र कर्मपुरुषस्य चिकित्साधिकृतस्य विव. प्रमेहा विंशतिः प्रोक्ताः पिडिका नव तत्कृताः / क्षितलात् // 6 // उदराणि तथाऽष्टी च मूढगर्भस्तथाऽष्टधा // 10 // पुरुषः षोडशकलः प्राणाश्चैकादशैव ये // 7 // बाया विद्रधयः षट् स्युस्तथाऽन्तःस्थाः स्मृता दश / . रोगाणां तु सहनं यच्छतं विंशतिरेव च // विसर्पनाडीस्तनजास्तथैव पञ्च पञ्च च // 11 // शंतं च पश्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम्॥८॥ प्रन्थयः सप्त चैका स्यादपची सप्तधाऽर्बुदम् / व्यासतः कीर्तितं तद्धि गलगण्डास्त्रयः सप्त वृद्धयः परिकीर्तिताः // 12 // कीदृशः पुनरयं देहशब्दाभिधेयः कर्मपुरुष इति पूर्वप्रतिपा उपदंशा मताः पञ्च श्लीपदं च तथा त्रिधा। दितस्यैव कर्मपुरुषस्य स्वरूपं वाच्यं, तत्प्रसंगेनापरमपि प्राणा भग्ना अष्टादश ज्ञेयाः शूकदोषास्तथैव च / दिक यसत्प्रतिपादयितुं सुखस्मरणार्थ प्रतिपादयति-पुरुष चत्वारिंशत्तथाऽष्टौ च क्षुद्ररोगाः प्रकीर्तिताः // 13 // इत्यादि / अत्रैके कलाशब्देन पञ्चभूतानि एकादशेन्द्रियाणीति अष्टावोष्ठभवा दन्त्रमूलेषु दश पञ्च च // 14 // षोडशविकारा इति व्याचक्षते, परमेतन्नायुर्वेदे प्रमाणीकृ. अष्टौ दन्तेषु जिह्वायां पञ्च तालगता नव / तम् / अन्ये तु कलाशब्दमङ्गप्रत्यङ्गेष्वामनन्ति-विरोग्रीवा- कण्ठे चाष्टादश ज्ञेयाश्चतुःसर्वसरा गदाः // 15 // पाणिपादपार्श्वपृष्ठोदरांसीत्यष्टाहानि, चिबुकनासौष्ठवङ्खणाङ्गुष्ठा- एवं मुखे सप्तषष्टिरिति स्थाने द्वितीयके। हुलिपाणिगुल्फाः प्रत्यङ्गानीति / स्वतन्त्रपरतत्राभिप्रायानुवर्ति- द्वाचत्वारिंशदधिका त्रिशती परिकीर्तिता // 16 // भिराचार्यः कलाशब्दो गुणवाची पठितः / ते च सर्वभूत- अष्टौ शुक्रगता रोगा अष्टावातवदुष्टयः / चिन्ताशारीरोक्तसुखदुःखेच्छोद्वेगप्रयत्नादीन् षोडशगुणाना- चत्वारोऽसृग्दराः प्रोक्का अपातस्वपराकृतः // 17 // चक्षते / चतुष्पादं षोडशकलं भेषजं चरकाचार्येणोक्तं; तत्र मकल्ललीनशोषाश्च नैगमेशाहृतस्तथा / षोडशकलं षोडशगुणमिति व्याख्यानयन्ति / प्राणाश्चैकादशेति नागोदरः सुतिर्गर्भे शारीरे सप्तविंशतिः॥१८॥ अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चन्द्रियाणि भूतात्मेति अथ मेदोनिलावेगाच्छ्यथुः सरुज़श्च यः। प्राणाः / योऽसौ भूतात्मा स एव षोडशकलः, संयोगिन एव आन्यवातः सर्वसराः शोफाः पञ्च प्रकीर्तिताः / प्राणव्यपदेशभाजः, इत्येकादशवम् / रोगाणां तु सहस्रं यच्छतं कर्णपाल्यामयाः पञ्च क्लैब्यमुक्तं चतुर्विधम् // 19 // विशतिरेव चेति विंशत्यधिकैकादशशतानि रोगाणाम् / अत्र वान्तरेचितयोः प्रोक्ता व्यापदो दश पञ्च च / सौश्रुते तन्त्रे षट्स्थानेषु प्रोक्ता रोगाः श्लोकैरभिधीयन्ते। षनेत्रप्रणिधानस्य नेत्रस्यैकादशैव तु // 20 // "हीनातिदग्धैः क्षारेण, त्रयः प्ठष्टादयोऽग्मिना / पञ्च बस्तिकृतास्तत्र चत्वारः पीडने कृताः / चतुर्थो धूमविहतः पञ्च शोणितदुष्टयः // 1 // एकादश द्रव्यकृताः सप्त शय्याकृतास्तथा // 21 // 1 'शतानि पश्च द्रष्याणां त्रिसप्तत्यधिकानि च इति पा०।। 1 'आमपकाशकश्रोत्रेष्विन्द्रियाधिष्ठितेषु च' इति पा० / 2 'तस्य पुरुषस्य, मुखदुःखेच्छादयो भूतचिन्ताशारीरोक्ताः पोडश | 2 °सन्धिकीकसमजस' इति पा० / 3 जठरा मूढगर्भाः स्युरष्टागुणाः शत पा०॥ वों तथैकशः' इति पा० / 4 "छीवाः पश्चविधास्तथा' इति पा०॥

Loading...

Page Navigation
1 ... 915 916 917 918 919 920 921 922