Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 915
________________ निबन्धसंग्रहास्यव्याख्यासंबलिता [उपरतत्रं एवं वक्ष्यतीत्यनागतावेक्षणम् / यथा-श्लोक- | असाधारणा, तत्राननुगता स्वशास्त्रेष्वेव प्रयोजनवतीत्यर्थः / स्थाने ब्रूयात-चिकित्सितेषु वक्ष्यामीति // 30 // उदाहरणमाह-यथा मिथुनमित्यादि / ननु, स्वसंशाप्रणयनं अनागतावेक्षणमाह-एवमित्यादि / अनागतस्य भविष्यतः | व्यवहारार्थ क्रियते, न चात्र मिथुनसंशया यन्मधुसर्पिषोर्ग्रहणं अवलोकनं कार्यार्थमवेक्षणमित्यर्थः / उदाहरणमाह-यथा तबारेण व्यवहारो दृश्यते ? उच्यते-उदाहरणमात्रमेतद्यश्लोकेल्यादि // 30 // थाकथंचिदिति / अत एव पक्षान्तरमाह-लोके प्रसिद्धमुदाहयत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम्। यथा-चिकि रणं वा / खसंज्ञया ग्राह्यमित्यर्थः / यथा चतुर्यु नेहेषु महान्नेह संज्ञा / अतः परं केचिदधीयते-यथोष्णभयात् छायामनुसरत्सितेषु ब्रूयात्-श्लोकस्थाने यदीरितमिति // 31 // तीति / ते तूदाहरणमपि तत्रयुक्तिविच्छन्ति / तन युक्तं, अतिक्रान्तावेक्षणमाह-यदित्यादि / अतिक्रान्तस्य अतीतस्य अवेक्षणम् / उदाहरणमाह-यथा चिकित्सितेष्वित्यादि // 31 // उद्देशसूत्रे उदाहरणाख्यतत्रयुक्तेरनुक्तः, संख्याधिक्यप्रसक्तेश्व, तस्माद्यथोष्णेत्यादिकोऽपपाठ एवेति // 34 // उभयहेतुदर्शनं संशयः / यथा-तलहृदया निश्चितं वचनं निर्वचनम् / यथा-आयुर्विद्यभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहर तेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः // 35 // मिति // 32 // निर्वचनमाह-निश्चितमित्यादि / उदाहरणमाह- एथा संशयमाह-उभयेत्यादि / उभयोर्विसदृशयोरर्थयोर्हेतुः / आयुर्विद्यतेऽस्मिन् इत्यादि // 35 // तस्य दर्शनम् / उदाहरणमाह-यथा तलेत्यादि / ननु, एतत् | संशयज्ञानार्थमुदाहृतं, संशयोऽस्ति कुतः? तलहृदयाभिघातस्य दृष्टान्तव्यक्तिर्निदर्शनम् / यथा-अग्निर्वायुना तथा पाण्यादिच्छेदस्य प्राणहरवाप्राणहरवाभ्यां पृथग्दार्शतत्वात्। सहितः केक्षे वृद्धि गच्छति तथा वातपित्तकफसत्यं, परं यत्र घातच्छेदयोद्वयोः सद्भावस्तत्र किं तलहृदया दुष्टो व्रण इति // 36 // भिघातान्मरणमुत पाणिपादच्छेदाजीवनमित्येवं संशयः // 32 // निदर्शनमाह-दृष्टान्तव्यक्तिरित्यादि / दृष्टान्तेन व्यक्तितत्रेऽतिशयोपवर्णनं व्याख्यानम् / यथा-इह | यस्मिन् वाक्ये तत्तथा / एतेनैतदुक्तं भवति-दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शन मिति / अत एव च निदर्शनातू पञ्चविंशतिकः पुरुषो व्याख्यायते, अन्येष्वायुर्वेद-| हेलथों भिद्यते, हेवर्थस्य दृष्टान्तमात्रलात् / उदाहरणमाहतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता // 33 // यथा अमिरित्यादि / तथेति अभिवृद्धि गच्छतीत्यर्थः // 36 // व्याख्यानमाह-तत्रे इत्यादि / तत्रे शास्त्रे / भतिशयस्य अतिरिक्तस्यार्थस्य उपवर्णनं ख्यापनं व्याख्यानम् / 'तत्रातिशय' इदमेव कर्तव्यमिति नियोगः। यथा-पथ्य मेष इति पाठे तत्रेति निर्धारणे / उदाहरणमाह-यथा इत्यादि।। भोक्तव्यमिति // 37 // . पञ्चविंशतिकः पुरुष इति पञ्चविंशतितम इत्यर्थः, अव्यक्तादी नियोगमाह-इदमित्यादि / उदाहरणमाह-यथा पथ्यनामष्टानां प्रकृति विकारैः षोडशभिः सह चतुर्विंशतिलात् / मित्यादि / (कंचिभियोगो व्यभिचरति, यथा--ज्वरितस्यारुची पुरुष इति क्षेत्रज्ञः। खमतमभिधाय परमतमाह-अन्येष्वायर्वे सख्यामपथ्यमपि दीयते; तदुक्तं.-'ज्वरितोऽहितमश्नीयाद्यदतवेष्वित्यादि / भूतादिस्तामसोऽहकारः एतेन भूतादिमहङ्का | यस्य वरुचिर्भवेत् / अनकाले ह्यभुजानः क्षीयते म्रियतेऽथवा' रमारभ्यान्यायुर्वेदतश्रेषु चिन्ता नवव्यक्तमारभ्येति // 33 // इति / तत्रान्तरेऽप्युक्तं--"उत्पद्यते हि साऽवस्था देशकालअन्यशास्त्रासामान्या वसंशा / यथा-मिथुन बलं प्रति / यस्यां कार्यमकार्य स्यादर्जितं कार्यमेव चमिति मधुसर्पिषोर्ग्रहणं; लोकप्रसिद्धमुदाहरणं वा इति)॥३७॥ // 34 // इदं चैवं चेति समुच्चयः। यथा-मांसबर्गे एणखसंज्ञामाह-अन्यशाखासामान्या खसंझेत्यादि / अन्यानि | हरिणादयो लावातित्तिरिशाराम प्रधानामीति शास्त्राणि आयुर्वेदादपराणि व्याकरणादीनि तेषु, असामान्या उभयथा दर्शनं यथा-किं पित्तव्यतिरेकादन्योऽमिः,माहोस्वित् समुच्चयमाह-इदमित्यादि / उदाहरणमाह-यथा मांसेपित्तमेवामिरिति' इति पा०।१ मित्राश्रयघावेनाश्रितोपघातात् त्यादि / एणादयः प्रधानानि लावादयश्च प्रधानानीति समु. बयश्च // 38 // पाणी पादे वा छिन्ने सति तकादयस्याप्याहतत्वमिति प्राणहरणम. प्राणहरणं वा भवस्विति संशयः स्यादिति' इति पा०। 3 'भूता इदं वेदं वेति विकल्पः। यथा-रसौदनः सघृता दिमारभ्य चिन्ते ति' इति, 'भूतादिप्रकृतिविकृत्यारग्धविन्तः' इति च यवागर्वा (भवस्विति)॥३९॥ पा०। ४'भूतादिप्रतीनि मारमारभ्येत्यर्थः / एतेनान्यत्र 'वृष्टान्तेन दर्शनं निदर्शनम्' इति, 'दृष्टान्तेनार्थः प्रसाध्यते पञ्चविंशतिकः पुरसः' इति पा०।५ 'यथा मिथुनीभूतयोर्वातपित्त- यत्र तनिदर्शनम्' इति च पा०। २'को?' इति पा०। योतिष्मणोः पित्तन्मणोब इम्शब्देन ग्रहणं, तथाभूतयोश्च मन्यासापकमावत्वात् इति पा०।४ भयं पाठः कवित्पुस्तके देकसविषोर्थमकसदेनेति' इति पा०। | नोपलभ्यते। 5 'मस्य चानकान्तिकत्वं प्रागेव परिहतम्' इति पा.।

Loading...

Page Navigation
1 ... 913 914 915 916 917 918 919 920 921 922