Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 913
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं matwww 'वेदोत्पत्तिमध्यायं व्याख्यास्याम' इत्युक्ते सन्दिह्यते उद्देशलक्षणमाह-समासेत्यादि / संक्षेपेण भणनमुद्देश बुद्धिः-कतमस्य वेदस्योत्पत्तिं वक्ष्यतीति, यतः / इत्यर्थः / उदाहरणमाह-यथा शल्यमिति / सर्वमेवाबाधजऋग्वेदादयस्तु वेदाः; 'विद विचारणे, विद्द लामे,' ननं संक्षेपेण शल्यमुच्यते, नतु शारीरागन्तुभेदेन प्रपञ्चइत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात्, तत्र पूर्वा- | नात् // 12 // परयोगमुपलभ्य प्रतिपत्तिर्भवति-आयुर्वेदोत्पत्ति- विस्तरवचनं निर्देशः / यथा-शारीरमागन्तुकं मयं विवक्षुरिति एष पदार्थः॥१०॥ चेति // 13 // पदार्थाभिधां तनयुक्तिमाह-योऽर्थोऽभिहित इत्यादि / निर्देशलक्षणमाह-विस्तरेत्यादि / विस्तरेण भाषणं निर्देश पद्यते गम्यते येनार्थ इति सूत्रस्यापि पदत्वात् सूत्रे योऽर्थः / इत्यर्थः / उदाहरणमाह-यथा शारीरमागन्तुकं चेति / शारीप्रतिपादितः स पदार्थः / पदार्थाख्यतन्त्रयुक्तिप्रतिपादकं लक्षण- | रशल्यमागन्तुकं च शल्यमिति शल्यं द्विविधमुच्यते // 13 // मभिधायेदानी तयाख्यातुकामः प्रथमं तदवयवस्य समासम एवमित्यपदेशः। यथा-'तथा न जाग्रयाद्रात्री भिधत्त-पदस्थेत्यादि / अधुना बहुषु पदार्थेषु निर्धार्य विशिष्टप | दिवास्वप्नं च वर्जयेत्' इति // 14 // दार्थग्रहणाय पदार्थबहुखं प्रतिपादयति-अपरिमिता इत्यादि / कथमित्याह-यथेत्यादि / तत्र स्नेहशब्दे निर्दिष्टे हि गुणप्रेमसर्पिषां | उपदेशलक्षणमाह-एवमित्यादि / एवं कुर्यादित्युपदेश / त्रयाणामर्थानामुपपत्तिदृश्यते, खेदशब्देनापि साग्निनिरनिकयो-| इत्यर्थः / उदाहरणमाह-यथेत्यादि / ननु, उपदेशनियोगयोः रूष्मणोः प्राप्तिः, अन्जनशब्देनापि नयनाजनाभ्यङ्गयोः प्राप्तिः, को भेदः? उच्यते, प्रायिक उपदेशः, यथा-रात्रौ न जागृ. तेषु पदार्थेषु यादृशः पदार्थों गृह्यते तादृशमाह-तत्र योऽर्थ यादिति प्रायिकत्वेनोपन्यस्तं, कफाद्यभिभूते तु तत्र रात्रिजाग. इत्यादि / पूर्वोक्तपरोक्तवाक्यसंबन्धेनोपपन्नो योऽर्थों भवति स रणस्यापि शस्तखात्; दिवा न खापं कुर्यादित्यपि प्रायिक, ग्रहीतव्य इत्यर्थः / उदाहरणमाह-यथा वेदोत्पत्तिमि ग्रीष्मे तृष्णाद्यन्वये च दिवाखापस्योचितत्वात् ; नियोगश्चाप्रात्यादि / सन्दियते सन्देहं गच्छतीत्यर्थः / कथं सन्दियत | यिकः, यथा-पथ्यमेव भोक्तव्यमिति; यद्यपि 'ज्वरितोऽहितइत्याह-कतमस्येत्यादि / यतः ऋग्वेदादयो वेदास्ततः कत मश्नीयाद्यद्यप्यस्यारुचिर्भवेत्' इत्यादिनाऽपथ्यभोजनस्याप्यवमस्या वेदस्योत्पत्ति वक्ष्यतीति सन्दिह्यते, तस्मिन् सन्देहे यथा | काशः, तथाऽपि तदानीमपथ्यस्यैव पथ्यसमिति नियोगस्य प्रत्ययार्थः खीकर्तव्यस्तथाऽऽह-विदित्यादि-आयर्वेदमि- व्यभिचारो नास्ति // 14 // च्छाम इहोपदिश्यमानम्' इत्यस्मिन्नायुर्वेदशब्दः श्रूयते, अतोऽत्र अनेन कारणेनेत्यपदेशः, यथाऽपदिश्यतेवेद आयुर्वेद इत्यभिप्रायः // 10 // | मधुरः श्लेष्माणमभिवर्धयतीति // 15 // यदन्यदुक्तमन्यार्थसाधकं भवति स वर्क अपदेशलक्षणमाह-अनेनेत्यादि / अनेन कारणेनेति कार्य यथा-पिण्डोऽद्भिःप्रक्रियते तथा मापदग्ध- प्रति हेतुकथनमपदेश इत्यर्थः / उदाहरणमाह-यथापदिश्यत प्रभृतिभिर्मणः प्रक्लियत हति // 11 // इत्यादि / यथापदिश्यत इति उदाहरणोपक्रमे / द्रव्यविशेषो मधुरः कुतः श्लेष्माणं वर्धयति ? अत्र मधुरः श्लेष्माणं वर्धहेलर्थतन्त्रयुक्तलक्षणमाह-यदन्यदित्यादि / उदाहरण यति अर्थानिजभावेन मधुरत्वेन वर्धयति // 15 // माह-यथा मृदित्यादि / अत्र बाधेन मृत्पिण्डदृष्टान्तेन माषदुग्धयोगादिभिराभ्यन्तरो व्रणप्रक्लेदः साध्यते // 11 // प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः / यथासमासवचनमुहेशः। यथा-शल्यमिति // 12 // देवदत्तस्यानेन शल्यमुद्धृतं तथा यशदत्तस्याप्यय मुद्धरिष्यतीति // 16 // 1 'वेदस्यायमुत्पत्ति विवक्षारति' इति पा०। 2 'पद्यते गम्य- प्रदेशमाह-प्रकृतस्येत्यादि / उदाहरणमाह-यथा देवतेऽनेनार्थोऽस्मिन्निति व्युत्पत्त्या सूत्रस्यापि पदत्वं, अतः सूत्रोक्तार्थ- | दत्तस्येत्यादि / अत्र यज्ञदत्तस्य शल्योद्धरणं प्रस्तुतं, तद्देवदत्तस्य स्यापि पदार्थता अन्ये तु सूत्रपदे इति पठित्वा व्याख्यानयन्ति- शल्योद्धरणेनातिक्रान्तेन साध्यते // 16 // . सूत्रस्य पदं सूत्रपदं तस्मिन् योऽर्थः स पदार्थः / पदे इत्येकत्व- प्रेक्रतस्यानागतस्य साधनमतिदेशः। यथा-यतोनिदेशादेकस्यैव पदस्य योऽर्थः स एव परं पदार्थः स्यादित्यतऽस्य वायरूर्वमुत्तिष्ठते तेनोदावी स्यादिति // 17 // आह-पदस्येत्यादि / अनेकार्थ पदं दर्शयन्नाह-तत्र नेहेत्यादि / नेहशब्दो मैच्या रसधातौ सर्पिरादौ च वर्तते; स्वेदशब्दोऽग्नि अतिदेशमाह-प्रकृतस्येत्यादि / अनागतस्य भविष्यतः / खेदोष्मस्वेदादिषूक्तः, अजनशब्दो नेत्राजनाभ्यङ्ग्योः पूर्वापरयोग | उदाहरणमाह-यथा यत इत्यादि / अत्र वायोर्ध्वमुत्थानं सिद्ध इति पूर्वापरसंबन्धी यो योगः प्रकृतिप्रत्ययसंवन्धः तेन सिद्धः, १'तमात्' इति पा० / 2 हाराणचन्द्रस्तु 'इतरत्र विहितस्य वृद्धव्यवहाराषः सिख इत्यन्ये / तमेव संशयमाह-कतमस्येत्यादि। विधेरितरत्र प्रयोगायोपदेशोऽतिदेशः, यथा-'एष एव विधिः कार्यः इति पा०। 3 'यदुक्तमुमयार्थसाधकं' इति पा०। शिशिरे समुदाइतः' इति' पठति, भयमेव साधुपाठः।

Loading...

Page Navigation
1 ... 911 912 913 914 915 916 917 918 919 920 921 922