Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 912
________________ सुश्रुतसंहिता / अध्यायः 65] 815 नियोगः 29, विकल्पः 30, समुच्चयः 31, ऊह्यम् यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा // 32, इति // 3 // प्रबोधस्य प्रकाशार्थ तथा तन्त्रस्य युक्तयः॥७॥ संख्याभेदेन तन्त्रयुक्तीनिर्दिशन्नाह द्वात्रिंशदित्यादि / शास्त्रे केचिदत्र तन्त्रयुक्तीनां स्तुत्यर्थ श्लोकं पठन्ति-यथाऽम्बुज. सौश्रुते / अधिकरणमित्यादिसंख्येयनिर्देशादेव द्वात्रिंशत् संख्या | वनस्यार्क इत्यादि / एष च श्लोकष्टीकासु मूलखेन न वर्णितः लब्धा, अतस्तत्करणमन्यतन्त्रोक्ताः षट्त्रिंशच्चत्वारिंशद्वा तन्त्र-॥७॥ यक्तय इति संख्यानिषेधार्थम् / शास्त्रे इत्यत्रान्ये समासेनेति | तत्रयममधिकयोच्यते तदधिकरण: यथापठिला व्याख्यानयन्ति-अन्यत्र विस्तरेण षदत्रिंशचत्वारिं | रसं दोषं वा // 8 // शद्वा तत्रयुक्तयः; अत्र द्वात्रिंशदिति समासेनोक्तम् / कतमास्ता अतः परमुद्दिष्टानां तत्रयुक्तीनां विवरणमाह-तत्रेत्यादि / स्तत्रयुक्तय इत्याह-तद्यथेत्यादि / तद्यथेति निदर्शनम् / अधि तत्र तासु तत्रयुक्तिषु मध्ये; यमर्थमधिकृत्य अपरे अर्था अभि. करणादीनि सूत्रकार एव व्याख्यास्यति // 3 // धीयन्ते तदधिकरणसंज्ञं भवति उदाहरणमाह-रसं दोषं वेति / अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् ? उच्यते एतेनैतदुक्तं भवति-रसं दोषं वा अधिकृत्य यत्तदुल्लेखाभावेऽ. वाक्ययोजनमर्थयोजनं च.॥४॥ प्यर्थजातमभिहितं तत् सर्वं तदधिकारे प्रेतीयत इत्यर्थः // 8 // एवं तत्रयुक्तीरुद्देशतः प्रतिपाद्य तासां तत्रयुक्तीनां प्रयोजन- येन वाक्यं यज्यते स योगः। यथामाह-अत्रासामित्यादि / अत्र चिकित्साशास्त्रे / वाक्ययोजन 'तैलं पिबेच्चामृतवल्लिनिम्बमर्थयोजनं चेति वाक्यस्यासंबद्धस्य योजनं संबन्धनं वाक्ययोजन, हिंस्राभयावृक्षकपिप्पलीभिः॥ लीनस्यासातस्य चार्थस्य प्रकाशनं सङ्गतीकरणं चार्थयोजनम् / सिद्धं बलाभ्यां च सदेवदारु तत्र कासांचित्तत्रयुक्तीनां योगोद्देश निर्देशादीनां वाक्ययोजनं. हिताय नित्यं गलगण्डरोगे॥ कासाच्चिदधिकरणपदार्थोह्यादीनामर्थयोजनं प्रयोजनम् // 4 // इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीभवन्ति चात्र श्लोकाः यपादे सिद्धमिति प्रयुक्तं, एवं दूरस्थानामपि पदाअसद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् // नामेकीकरणं योगः॥९॥ स्ववाक्यसिद्धिरपि च क्रियते तत्रयुक्तितः॥५॥ | योगाख्यां तन्त्रयुक्तिमाह-येनेत्यादि / येन व्यत्यासोक्तानां व्यक्ता नोक्तास्तु ये ह्या लीना ये चाप्य निर्मलाः॥ सन्निकृष्टविप्रकृष्टानां पदानामेकीकरणं स योग इत्यर्थः / व्यत्यालेशोक्ता ये चें केचित्स्युस्तेषां चापि प्रसाधनम्॥६॥ | सेनोक्तं पदयोगं दर्शयन्नाह-तैलमित्यादि / विपर्ययेणोकस्य अत्रैव पर्वाचार्यपठितौ श्लोकावधिकार्थख्यापनायाह-अस- पदस्यैकीकरणं योग इत्यर्थः / येनेत्यादि सूत्र, येन व्यत्यासोक्तानां द्वादिप्रयक्तानामित्यादि / असद्वादिनो हि प्रतिरसपाकवादिनः इत्यादिसूत्रार्थः, यथेत्याधुदाहरणम् / एवं सन्निकृष्टस्य विपर्यपाकत्रयवादिनो गुणकर्तृत्ववादिनो वेत्यादयः। प्रतिषेधनम् अपदे- योक्तस्य पदस्यापहरणं मुख्यमेकीकरणं प्रतिपाद्य दूरस्थानामशादिभिस्तन्त्रयुक्तिभिः परपक्षदूषणम् / खवाक्यसिद्धिः खवा- | प्युद्देशेनाह-एवं दूरस्थानामपीति // 9 // क्यस्थापनं निर्णयाख्यया तन्त्रयुक्त्या / यथा-प्रतिरसं पाक योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः, इत्यसद्वादिदर्शनमपदेशाख्यया तत्रयुक्त्या द्रव्यादिविज्ञाने निराकृतं, तत्रैव द्विविधः पाक इत्यादिखमतसाधनं निर्णयाख्यया | पदस्य पदयाः पदाना वाऽथः पदार्थः, अपरिमितत्रयुक्त्या कृतम् / व्यक्ता नोक्ताः स्पष्टतया नोकाः / लीना ताश्च पदाथोः / यथा-स्नेहखेदाञ्जनेषु निर्दिष्टेष असम्यग्दर्शिताः / अनिर्मला लेशेनोक्ताः / तेषां प्रसाधनं योग द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिदृश्यते,तत्रयोऽर्थः प्रमृतिभिः क्रियते // 5 // 6 // पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः, यथा१"कियत्यस्तत्रयुक्तय इत्याह-' इति पा० / 2 'समासेने- ते विपर्ययाख्यतत्रयुक्त्या व्याख्यायन्ते। लीना असम्यग्दर्शिता विशेष त्यर्थः / व्यासतश्च षट्त्रिंशत्तत्रयुक्तयः कैश्चित् प्रतिपादिताः / दिव्यादिवाचकाः, ते प्रकरणादिभिः स्पष्टीक्रियन्ते / अमोपहते अत्र संख्येयनिर्देशादेव संख्यालामे सति संख्योपादानं नियमार्थ देशे सिरासन्ध्यस्थिवर्जिते' इत्यादिका अर्था अनिर्मलाः, ते व्याख्यानिय त्या. | नादिभिरूहादिभिर्व्यज्यन्ते / तेषां चापि प्रसाधनं तत्रयुक्तिभिः कृतम्' इति पा०। 3 'तयुक्तिभिः' इति पा०। 4 'व्यत्यासोक्ताश्च' इति पा०। 5 'कचित्तत्रे' इति पा० / 6 व्यत्यासोक्ता क्रियते' इति पा० / विपर्ययेणोक्ताः' इति पा० / ७'असदादिप्रयुक्तानां वचनाना 1 'प्रबोध्यस्य' इति पा० / 2 'अस्थायमर्थः-यमर्थमधिकृत्य प्रतिषेधनं परमतं निराकृत्य स्वमतयोजना, असदादिवाक्यप्रतिषेध- येऽर्था अभिधीयन्ते तदधिकरणसंशं सर्वस्याभिधेयस्येति / तमेवार्थयुक्तयो म्यादिषिशाने दर्शिताः / स्ववाक्यं मधुरकटुकाविल्यादिकं माह-यथा-रस दोषं चेति, रसविशाने रसमधिकृत्य दोषविशाने खमतस्थापन, श्वमपि तत्रैव दर्शितम् / व्यत्यासोका विपर्ययेणोक्काः, दोषमधिकृत्य चोच्यत इति' इति पा० /

Loading...

Page Navigation
1 ... 910 911 912 913 914 915 916 917 918 919 920 921 922