Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 910
________________ अध्यायः 64 सुश्रुतसंहिता। . 813 औषधद्वेषिणे देयस्तथौषधसमायुतः॥ | गुणाः, बालवृद्धवनितामृदुविपर्ययो विषयः / कार्तिकस्तु औषधद्वेषिण इत्यादि / औषधसमायुतः 'आहार' इति सर्वेषामभक्तादीनां प्रागेव स्वरूपमभिधाय पश्चात् सर्वेषां गुणान् शेषः // विषयांश्च प्रतिपादयति // 67 // प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते // 68 // मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते // 63 // प्राग्भक्तस्येति भक्तस्यादावित्यर्थः // 68 // हीनमात्रस्य भोजनस्य विषयमाह-मन्दामय इत्यादि / शीघ्रं विपाकमुपयाति बलं न हिंस्यामन्दानलाय रोगयुक्ताय च मात्राहीन आहारो देयः; परभेककालमेव, पूर्ववाक्यात् // 63 // दन्नावृतं न च मुहुर्वदनान्निरेति // प्राग्भक्तसेवितमथौषधमेतदेव यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः // दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः॥६९॥ यथालित्यादि / यथर्तुदत्त इति ऋतुं ऋतुं प्रति यथाभिहितो | प्राग्भक्तस्य गुणं विषयं चाह-शीघ्र मित्यादि / आहारावृतयथाप्रवृत्त आहारो दोषप्रशमनः कथित इत्यर्थः॥ खान्मुहुर्मुहुर्वारंवारं वक्राद्वहिर्न निरेति / विपाकं सुखपरिणामम् / अतः परं तु खस्थानां वृत्त्यर्थ सर्व एव च // न चेति निरेतीत्यत्र संबध्यते / वदनात् मुखकुहरात् / निरेति प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् // 64 // निर्गच्छति / औषधमेतदेवेति प्राग्भक्ताख्यमौषधम् // 69 // अत इत्यादि / अतः परमिति अनन्तरोक्कादोषप्रमना- __ अधोभक्तं नाम-यदधो भक्तस्येति // 70 // हारातू परमूर्ध्वम् / वृत्त्यर्थमिति शरीरधारणार्थम् / खस्थाना- ___ अधोभक्तस्य खरूपमाह-अधोभक्तमित्यादि / अधोभक्तमिति समधातूनां समदोषप्रकृतीनां च / सर्व एवेति समसर्वरस | स्येति भोजनान्त इत्यर्थः // 7 // आहारः स्मृत इत्यर्थः॥ 64 // मध्यभक्तं नाम-यन्मध्ये भक्तस्य पीयते // 71 // __ अत ऊर्ध्व दशौषधकालान् वक्ष्यामः / तत्रा- मध्येभक्तमाह-मध्येभक्तमित्यादि // 71 // भक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तंसभक्तं पीतं यदन्नमुपयुज्य तदूर्ध्वकाये सामुद्नं मुहुर्मुहुर्मासं प्रासान्तरं चेति दशौषध हन्याद्दान् बहुविधांश्च बलं ददाति // कालाः॥६५॥ मध्ये तु पीतमपहन्त्यविसारिभावाअतो दशौषधकालानिर्दिशन्नाह-अत ऊर्ध्व मित्यादि / ये मध्यदेहमभिभूय भवन्ति रोगाः॥७२॥ तेष्वौषधकालेष्वभक्कादिकं दशप्रकारमौषधं योज्यम् / औषध अधोभक्कमध्येभक्तयोर्गुणमाह-पीतमित्यादि / बलं ददाकालान् प्रत्येकं निर्दिशन्नाह-तत्रेत्यादि / 'अभक्तम्' इत्यस्य तीति ऊर्ध्वकाय एव / मध्ये तु पीतं 'भक्तस्य' इति शेषः / स्थाने 'निर्भक्तम्' इत्यन्ये पठन्ति // 65 // अविसारिभावात् अविप्रसरणखभावात् / मध्यदेश कोष्ठम् / तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते // 66 // अभिभूय व्याप्य // 72 // तत्राभक्तमित्यादेरौषधकालोद्देशस्य प्रपञ्चमाह-तत्राभक्त- __ अन्तराभक्तं नाम-यदन्तरा पीयते पूर्वापरयोर्भमित्यादि / तत्र तेष्वभक्तादिषु मध्ये यत् केवलमन्नरहितमौ- क्तयोः॥ 73 // षधमुपयुज्यते तदभक्तम् // 66 // __ अन्तराभक्तमाह-अन्तराभक्तमित्यादि / अन्तराभक्तं यत् वीर्याधिकं भवति भेषजमन्त्रहीनं पूर्वापरयोभक्तयोरन्तरा मध्ये पीयते, पूर्वापरयोरिति प्रातःसाहन्यातथाऽऽमयमसंशयमाशु चैव // यन्तनयो जनयोरित्यर्थः // 73 // तेद्वालवृद्धवनितामृदवस्तु पीत्वा सभक्तं नाम-यत् सह भक्तेन // 74 // ग्लानिं परां समुपयान्ति बलक्षयं च // 67 // सभक्तमाह-सभक्तमित्यादि / सभक्तं भक्केन सह साधितं, अभक्तस्य खरूपमभिधाय गुणं विषयं च प्रतिपादयन्नाह- भक्तयुक्तं वा // 74 // वीर्याधिकमित्यादि / वनिता स्त्री, मृदवः सुकुमाराः / बालादीना- पथ्यं सभक्तमबलाबलयोर्हि नित्यं मभक्तोषधनिषेधमभिदधद्वालादिभ्य इतर तु अभक्तविषयं बोध- तद्वेषिणामपि तथा शिशुवृद्धयोश्च // यति / तत्राभकं खित्यादिकं भाष्यं, वीयोधिकमित्यादिका हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् // 75 // १'दादशान प्रविचारानेतानेव प्रचक्षते' इति पा० / 2 'तत्र निर्भक्त' इति पा० / 3 'इदानी दशौषधकालारम्भः, तानुदेशतो | 1 'यद्वक्त्वा पीयते' इति पा०। 2 'तु यत् पूर्वापरयोभक्तनिर्दिशन्नाइ' इति पा० / 4 'तदामयम इति पा०। 5 'तद्वाल- योरन्तरे' इति पा० / 3 'सभक्तं नाम औषधेषु यत् साध्यते वृद्धयुवतीमृदवोऽथ पीत्वा' इति पा०। भकम्' इति पा.

Loading...

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922