Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 911
________________ 814 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं अन्तराभक्तसभक्तयोर्गुणविषयावाह-हृद्यमित्यादि / हृद्यं | तथाऽनश्रद्धायां क्लमपरिममे कुक्षौ च शिथिले हृदयाय हितम् / मनोबलकरमिति मनोबलं मनःसामर्थ्य | प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः८४ तत्करोतीत्यर्थः / अबलाबलयोरिति स्त्रीदुर्बलयोरित्यर्थः / तद्दे- इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु षिणामिति मेषजद्वेषिणामित्यर्थः // 75 // वस्ववृत्ताध्यायो नाम (द्वितीयोऽध्यायः, सामुद्नं नाम-यद्भक्तस्यादावन्ते च पीयते // 76 // आदितः) चतुःषष्टितमोऽध्यायः॥६४॥ दोषे द्विधा प्रविसृते तु समुद्गसंज्ञ ___ एवमौषधकालान् प्रदर्याऽधुनाऽऽहारस्य श्रेयस्करत्वात्तमाद्यन्तयोर्यदशनस्य निषेव्यते तु // 77 // कालमाह-विसृष्टे इत्यादि / (प्रत्यर्तुविहिताहारो हि कालोसामुगमाह-सामुद्गमित्यादि / द्विधा प्रविसृते ऊोधःप्र- | पयुक्तः सुखवाय संपद्यते, अतस्तत्कालं नियमयन्नाह-विसृष्टे सूते इत्यर्थः / दोषे समुद्गसंज्ञं निषेव्यते इति संबन्धः / इत्यादि / ) विसृष्टे विण्मूत्रे इति प्रवृत्ते विण्मूत्रे / विशदकरणे इति ननु, सामुद्गविवरणे भक्तस्यादावन्ते चेत्युपादानात् 'आद्यन्त- विशदानि करणानि यस्मिन् देहे स विशदकरणः तस्मिन् , योर्यदशनस्य' इति गतार्थम् ? उच्यते-चूर्णकल्कादीनामपि | विशदेन्द्रिये इत्यर्थः / देहे सुलघाविति शरीरे गुरुत्वरहिते समुद्रसंज्ञार्थ घुनरुक्तिः, अन्यथाऽनन्तरोक्तस्य 'पीतं' इत्यस्या- | इत्यर्थः / विशुद्ध चोद्गारे इति मधुराम्लधूमगन्धिवियुक्ते इत्यर्थः / नुवर्तनात् पानस्यैव समुद्रसंज्ञा स्यात् // 76 // 7 // हृदि सुविमले इति निराकुले हृदये इत्यर्थः / वाते सरतीति मुहुर्मुहुर्नाम-सभक्तमभक्तं वा यदौषधं मुहुर्मु अधः प्रवहति वाते इत्यर्थः / अन्नश्रद्धायां भक्काकाङ्खायामि त्यर्थः / क्लमपरिगमे इति अनायासश्रमरहिते इत्यर्थः / कुक्षौ च हुरुपयुज्यते // 78 // शिथिले इति बुभुक्षोदयात् सस्ते कुक्षौ स्तब्धतारहिते इत्यर्थः / श्वासे मुहुर्मुहुरतिप्रसृते च कासे आहारो दातव्यो भवति भिषजा वैद्येन, यतः कालः स तु मतः हिक्कावमीषु स वदन्त्युपयाज्यमेतत् // 79 // स एव मत इत्यर्थः / तु शब्दोऽत्र अवधारणार्थः। भिषग्ग्रहण मुहुर्मुहुरौषधमाह-मुहुर्मुहुरित्यादि / मुहुर्मुहुः भक्तसहितं | वैद्यप्रत्यवेक्षितस्याहारस्य भोज्यत्वप्रतिपादनार्थम् // 84 // भक्तरहितं वा यदौषधं वारं वारं प्रयुज्यते तन्मुहुर्मुहुरित्यर्थः।। इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत. मुहर्मुहुरित्येतच्छासकासादिषूपयोज्यम् // 78 // 79 // व्याख्यायामुत्तरतन्त्रे चतुःषष्टितमोऽध्यायः // 64 // प्रासं तु-यत्पिण्डव्यामिश्रम् // 8 // . प्रासमाह-पिण्डव्यामिश्रमिति कवलव्यामिश्रमित्यर्थः / / ... पञ्चषष्टितमोऽध्यायः। तत्रान्तरदर्शनात् प्रासं प्रासमिति बोद्धव्यम् // 8 // अथातस्तत्रयुक्तिमध्यायं व्याख्यास्यामः॥१॥ प्रासान्तरं तु यासास्तरेषु // 81 // यथोवाच भगवान् धन्वन्तरिः॥२॥ प्रासान्तरमाह-प्रासान्तरेष्विति कवलान्तरेष्वित्यर्थः 81 खस्थवृत्तानन्तरं खस्थविध्यर्थस्य तत्रयुक्तिभिः प्रसाधना तन्त्रयुक्त्यध्यायारम्भः-अथात इत्यादि / अथात इति पूर्ववत् ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि त योजयितुं यतेत // व्याख्येयम् / त्रायते शरीरमनेनेति तन्त्रं शास्त्रं चिकित्सा च, तस्य युक्तयो योजनास्तत्रयुक्तयः, ता अधिकृत्य कृतोऽ. ग्रासान्तरेषु वितरेद्वमनीयधूमान् ध्यायः, तम् / वेदोत्पत्तिवदत्र तद्धितलोपः। ताश्च तत्रयोजना श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् // 82 // द्विविधाः-वाक्ययोजना अर्थयोजनाश्च तत्र वाक्ययोजना योअनयोर्विषयमाह-प्रासेवित्यादि। अबलामिषु दुर्बलाग्निषु। गोद्देशनिर्देशाद्याः, अर्थयोजना अधिकरणपदार्थादयः // 1 // 2 // वमनीयधूमानिति स्नायुचर्मखुरप्रभृतिभिः कृतान् // 82 // द्वात्रिंशत्तत्रयुक्तयो भवन्ति शास्त्रे। तद्यथाएवमेते दशौषधकालाः // 83 // | अधिकरणं 1, योगः 2, पदार्थः 3, हेत्वर्थः 4, सांप्रतं संग्रहमाह-एवमित्यादि // 83 // | उद्देशः 5, निर्देशः 6, उपदेशः 7, अपदेशः 8, प्रदेशः 9, अतिदेशः 10, अपवर्जः 11, वाक्यशेषः विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलधौ 12, अर्थापत्तिः१३, विपर्ययः१४, प्रसङ्गः१५, एकाविशुद्ध चोद्गारे हृदि सुविमले वाते च सरति // न्तः 16, अनेकान्तः 17, पूर्वपक्षः 18, निर्णयः 19, अनुमतं 20, विधानम् 21, अनागतावेक्षणम् 1 'तु' इति पा०। 2 'मुहुर्मुहुर्यत् सभक्तमभक्तं वा तन्मुहु , अतिक्रान्तावेक्षणं 23, संशयः 24, व्याख्यानं मुहुः' इति पा०। 3 'ग्रासान्तरं नाम यदुभयोसियोर्मध्ये प्रयुज्यते' इति पा०। 4 'ग्रासेषु पीतमुपयाति विपकमाशु वृद्धेऽ. | 25, स्वसंशा 26, निर्वचनं 27, निदर्शनं 28, बलेषु च हितं प्रबदन्ति सन्तः' इति पा०।। 1 चिकित्सितम्' इति पा०।

Loading...

Page Navigation
1 ... 909 910 911 912 913 914 915 916 917 918 919 920 921 922