Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 914
________________ अध्यायः 65] सुश्रुतसंहिता / प्रकृतम् / तेन प्रस्तुतेन अनागतं भविष्यदुदावर्तित्वं साध्यते / कारे तरुणज्वरिणः स्नेहशोधने निषिद्ध इति अधिकरणेऽन्तरिउदावर्ती स्यात् उदावती संभाव्येत // 17 // | तस्यार्थस्यासकृदुक्तिः // 22 // अभिव्याप्यापकर्षणमपवर्गः / यथा-अस्खेद्या (सर्वत्र यदवधारणेनोच्यते सएकान्तः।यथाविषोपसृष्टाः, अन्यत्र कीटविषादिति // 18 // त्रिवृद्विरेचयति, मदनफलं वामयति(एव)॥ 23 // अपवर्गमाह-अभिव्याप्येत्यादि / (गुणक्रियादिभिः सर्वतो। एकान्तलक्षणमाह-सर्वत्रेत्यादि / अवधारणेन अविकघा अभिव्याप्य कस्यचित पदार्थस्य तेभ्यो गुणाक्रियादिभ्यःस्पेिन. नियमेनेत्यर्थः उदाहरणेऽवधारणवाचिन एवकारस्य पृथकरणम् अपवर्गः)। उदाहरणमाह-यथा अखेद्या इत्यादि। निर्देशात् / उदाहरणमाह-यथा त्रिवृद्विरेचयतीति // 23 // उत्सर्गरूपतया विषोपसृष्टानस्वेद्यान् प्रतिपाद्यापवादमाह- चित्तथा कचिदन्यथेति यः सोऽनेकान्तः / अन्यत्रेत्यादि // 18 // यथा-केचिदाचार्या अवते द्रव्यं प्रधान, केचिद्रसं, येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्य- केचिद्वीर्य केचिद्विपाकमिति // 24 // शेषः / यथा-शिरःपाणिपादपार्श्वपृष्ठोदरोरसा. अनेकान्तमाह-कचित्तथेत्यादि / उदाहरणमाह-यथा मित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुष- केचिदाचार्या ब्रवते द्रव्यं प्रधान मित्यादि / स्पष्टार्थः // 24 // स्येति // 19 // - आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः / यथा-कथं वातवाक्यशेषमाह-येनेत्यादि / उदाहरणमाह-यथा शिर निमित्ताश्चत्वारःप्रमेहा असाध्या भवन्तीति // 25 // इत्यादि / गम्यते ज्ञायत इत्यर्थः // 19 // | पूर्वपक्षमाह-आक्षेपेत्यादि / उदाहरणमाह-यथेत्यादि / . यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः। यथा- अत्रैव दोषजानां साध्यत्वेनोपलब्धेरिति हेतोः पूर्वपक्षावतारः / ओदनं भोक्ष्ये इत्युक्तेऽथोंदापन्नं भवति-नाय | निर्णयानत्वेनार्थसाधनत्वमेव संशयस्यापि // 25 // पिपासुर्यवागूमिति // 20 // अर्थापत्तिमाह-यदकीर्तितमित्यादि / अकीर्तितम् अप्रतिपा | तस्योत्तरं निर्णयः। यथा-शरीरं प्रपीड्य पश्चा दधो गत्वा वसामेदोमजानुविद्धं मूत्रं विसृजति दितम् / तदुदाहरणमाह-यथौदनमित्यादि / नायं पातुमिच्छु | वातः, एवमसाध्या वातजा इति // 26 // र्यवागूमित्यर्थः // 20 // तथा चोक्तम्यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः / कृत्स्नं शरीरं निष्पीड्य मेदोमजावसायुतः॥ यथा-कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढायः सुचिकित्स्या इति // 21 // अधःप्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः // 27 // विपर्ययमाह-यात्राभिहितमित्यादि / प्रातिलोम्यं विपरी निर्णयमाह-तस्योत्तरमित्यादि / तस्य पूर्वपक्षस्य यदुत्तरं तम् / उदाहरणमाह-यथा कृशाल्पेत्यादि / विपर्ययेण विप स निर्णय इत्यर्थः / उदाहरणमाह-यथा शरीरमित्यादि / रीतमेव गम्यते, अर्थापत्त्या अविपरीत एवार्थः प्रतीयत इत्य यतः शरीरपीडादिकं कृत्वा वसाधन्वितं मूत्रं वातो विसृजति, नयोर्भेदः // 21 // अतो मज्जाक्षये पूर्वपूर्वधातुक्षयादसाध्यवमित्यर्थः // 26 // 27 // . प्रकरणान्तरेण समापनं प्रसङ्गः, यद्वा प्रकरणा- परमतमप्रतिषिद्धमनुमतम् / यथा-अन्यो ब्रून्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः। यात्-सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते यथा-पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् कथंचिदिति // 28 // क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूत- अनुमतमाह--परमत मित्यादि / अप्रतिषिद्धम् अधिगतचिन्तायां पुनरुक्तं-यतोऽभिहितं पञ्चमहाभूतशरी- मित्यर्थः / उदाहरणमाह-यथेत्यादि / कथचिदिति केनापि रिसमवायः पुरुष इति, स खल्वेष कर्मपुरुषश्वि स खल्वेष कर्मपुरुषश्वि- प्रकारेणेत्यर्थः // 28 // कित्साधिकृत इति // 22 // . प्रसङ्गमाह-प्रकरणान्तरेणेत्यादि / प्रकरणान्तरेणेति प्रक- विशमण्येकादश प्रकरणानुपूयोऽभिहितानि 29 प्रकरणानुपूर्व्याऽभिहितं विधानम् / यथा-सरणान्तरोनार्थेनेत्यर्थः / समानं तुल्यम् / उदाहरणमाहयथेत्यादि / प्रकरणान्तरेषु असकृदुक्तः पुनः पुनरुक्तः। समा- विधानमाह-प्रकरणेत्यादि / प्रकरणानुपूर्व्याऽभिहितमिति प्यते समाप्ति नीयते / तदेव कथ्यते यथेत्यादि / अपरे त यथाक्रममुक्तम् / चन्द्रनन्दनेन च 'परिपाट्याऽर्थकथनं विधा'अधिकरणान्तरितो योऽर्थोऽसकृदुक्क' इति पठिला व्याख्यान नम्' इति विधानलक्षणं कृतम् / उदाहरणमाह- यथा सक्थी. यन्ति-स्नेहविरेकाधिकारयोर्नवज्वरी निषिद्धः, पुनवराधि- त्यादि / मर्मणां प्रकरणानुपूर्व्या अभिधानं क्षिप्ततलहृदये. त्यादिकम् // 29 // 1 'यद्विहितं' इति पा० / 2 'समानं' इति पा० / 3 'योऽधः पुनरुक्तः' इति पा०। 1 अयं पाठः कचित्पुस्तके नोपलभ्यते / सु० सं० 103

Loading...

Page Navigation
1 ... 912 913 914 915 916 917 918 919 920 921 922