Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 916
________________ अध्यायः 66] सुश्रुतसंहिता। 819 विकल्पमाह-दं वेत्यादि / प्रत्येक पाशब्दोपादानमत्रो एवं तत्रयुक्तीरभिधायोपसंहरन् प्रतिपादिततत्रयुक्तिविशेषदाहरणे या कृतं तदेकेनापि वाशब्देन पहा विकल्पतादर्श- प्रतिपत्तये श्लोकमाह-भवन्ति चात्रेत्यादि / तत्रयुक्तीनां नार्थ कचित् वाशब्दं बिनाऽपि विकल्पो भवति, यथैकं रोगं विशेषो यथासंबन्धं विदुषा उपधारणीय इत्यर्थः / कार्तिकस्तु प्रति बहुषु योगेषु पाशब्दं विनाऽप्यन्यतमो योगो योज्य इति द्वात्रिंशद्युक्तय इत्यादिकं श्लोकद्वयं पठति // 41-43 // विकल्पः / उदाहरणमाह-यथा रसौदन इत्यादि // 39 // इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतयदनिर्दिष्टं बुख्याऽवगम्यते तदूधम् / यथा व्याख्यायामुत्तरतन्त्रे पश्चषष्टितमोऽध्यायः॥६५॥ अभिहितमन्नपानविधौ चतुर्विधं चासमुपदिश्यते-भक्ष्यं भोज्यं लेां पेयमिति, एवं चतुर्विधे षट्षष्टितमोऽध्यायः। वक्तव्ये द्विविधमभिहितम् इदमत्रोह्यम्-अन्नपाने अथातो दोषमेदविकल्पमध्यायं व्याख्यास्यामः१ विठिीण्योर्डयोर्ग्रहणे कते चतर्णामपि ग्रहणं भव- यथोवाच भगवान धन्वन्तरिः॥२॥ तीति, चतुर्विधश्चाहारः प्रबिरला, प्रायेण द्विविध तत्रयुक्त्यनन्तरं परिशिष्टत्वाद्दोषभेदाध्यायारम्भः-अथात एव; अतो द्वित्वं प्रसिद्धमिति / किश्चान्यत्- इत्यादि / अथेत्यादिकं पूर्ववद्याख्येयम् / धातून दूषयन्तीति अनेन भक्ष्यमवरुद्धं, घनसाधात् पेयेन लेह्य, दोषा वातादयः, तेषां मेदः पृथक्संसर्गसन्निपातमेदेन, तस्य द्रवसाधात् // 40 // विकल्पनमेकैकायनुगमनेन नानाखकरणं प्रपञ्चनं दोषमेदविसांप्रतमूखाख्यां तब्रयुक्तिमाह-यदित्यादि / अनिर्दिष्टमिति कल्पः, तमधिकृत्य कृतः, तम् // 1 // 2 // साक्षादित्यर्थः / उदाहरणमाह-यथाऽभिहितमित्यादि / कथ-| अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम॥ मत्रोह्यं भवतीति कथनायाह-भक्ष्यं भोज्यं लेह्य पेयमिति | छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम् // 3 // चतुर्धा वकव्ये द्विविधममिहितमत्रोधं भवति चातुर्विध्यमत्रोचं विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति // भवतीत्यर्थः / बुद्धिगम्यमूत्यं प्राक् प्रतिपादितं तत् कीदृश्या अष्टामेत्यादि / अष्टाङ्गानि शल्यादीनि वाजीकरणान्तानि, बुद्ध्या गम्यत इत्याह-अन्नपाने इत्यादि / औषपानयोविशिष्ट. तान्येव वेद आयुर्वेदः, तेन तत्र वा विद्वान् यस्तम् / महौजसं योरभ्यवहार्ययोर्महणे चतुर्णामभ्यवहार्यविशेषाणां भक्ष्यभोज्यले- | महाप्रभावम् / सूक्ष्मा लीनॉर्थाः, अगाधा दुरवगाहा ये आगमा थपेयानां प्रहणं भवतीति / चातुर्विध्यमेव किमिति नोकमित्या- | एवोदधयस्ते सन्त्यस्मिमिति / श्रीमानिति राजश्रिया ब्राहया शायाह-चतुर्विध इत्यादि / प्रविरल इति प्रकर्षेण विरलः क्वचि- वा अलङ्कतः। ननु, विश्वामित्रो गाधिराजः, तत्सुतत्वेन राजत्कथंचिद्भावात् / प्रकारान्तरेणापि चतुर्विधलमाह-किच्चान्य- | श्रिया योगो युक्तः, कथं ग्राहया श्रियेति ? सत्यं, विश्वामित्रस्य दित्यादि / अत्र केचित्पूर्वपक्षं कुर्वन्ति बाक्यास्यास्पष्टाविद्यमा- ब्राह्मण्यं तपसा, ततो ब्राढ्या श्रिया योगो युक्त एव / अन्ये तु नस्य योजनादूह्यं न तन्त्रयुकिरिति, लीनस्यानिर्दिष्टस्य चार्थस्य | क्षत्रियाणां ब्रह्मर्षिजातत्वेनोभययोग इति मन्यन्ते, अपरेतु वाक्यादेवोहनेनोभयरूपस्य योजनादूह्यं तत्रयुक्तरेव // 40 // विद्यासमात्या ब्राहृया त्रिया योग इति मन्यन्ते / तथा चोक्तम्-"विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा / भवन्ति चात्र ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः" इति ॥३॥सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता // विशेषस्तु यथायोगमुपधार्यों विपश्चिता // 41 // द्विषष्टिोपमेदा ये पुरस्तात्परिकीर्तिताः॥४॥ कति तत्रैकशो शेया द्विशो वाऽण्यथवा विशः। द्वात्रिंशएक्कयो खेतास्तपसारगवेषणे॥ मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः // 42 // द्विषष्टिरित्यादि / पुरस्तात्परिकीर्तिताः इति रसमेदविकल्पे। यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान् // कुतो द्विषष्टिर्दोषमेदाखिषष्टी रसमेदाइति उच्यते-"द्विषष्टिस पूजा) भिषश्रेष्ठ इति धन्वन्तरेमतम् // 43 // र्दोषमेदाः स्यू रसमेदात्रिषष्टिधा / खास्यं त्रिषष्टं विज्ञेयं तत्र षड्सयोजनम्" इति / कति तत्रैकशो झेया द्विशो वाऽप्यथवा त्रिश इत्याह-"एकशः षट् द्विशस्त्वेकविंशतिश्चतुरन्विता / तत्रयुकिर्नाम (वतीयोऽध्यायः, आदितः) त्रिशो द्वात्रिंशदित्येवं त्रयो दोषात्रिषष्टिधा"-इति ॥४॥पधपधितमोऽध्यायः॥६५॥ तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः॥५॥ प्रीतात्मा नृपशाईल: सुश्रुतायाह तत्वतः॥ . 1 'बुद्धिगम्यं तदूधम्' इति, बुद्धिमता तदूपम्' इति च पा० / 2 'किंचान्यत् बनेन भक्ष्यमवरुवमनसाधाद, पेयेन लेयं, शिष्यप्रश्नमाकर्ण्य गुरुराह-तस्येत्यादि / तस्येति सुक्षु / द्रवसाधर्म्यात्। चतुर्विधवाहारः प्रायेण द्विविधः प्रसिद्ध इति' इति तस्य / तत् इति पूर्वोक्तम् / संशयचिदिति संदेहत्ता पा०१'सामान्यपणेनैता भासतः संप्रदर्शिताः' इति पा०। १अष्टाहायुर्वेदविदं' इति पा. 2 'नानार्थत्वात्' इति पा० / 4 'शब्दन्यायाधंसंयुताः' इति पा०। | 3 'नरशार्दूलः' इति पा०। येषु

Loading...

Page Navigation
1 ... 914 915 916 917 918 919 920 921 922