Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 907
________________ 810 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं कृतिः, इक्षुविकृतिरिति / क्षौद्रं मधु / शालयो विविधाः / मुद्गा- उष्णम् / अशनं भोजनं, पानानि मद्यादीनि / अंगुरुभूषितः दीनामित्यादिशब्दाजीर्णा यवगोधूमादयो गृह्यन्ते / जागला | अगुरुचूर्णावलिप्तः / वारिकोष्ठे पाषाणादिविरचिते कुशूलाकारे इति एणाद्या लावाद्याश्च / श्वेतस्रजः शुक्लपुष्पमालाः / जलपाने / साङ्गारयाने अङ्गारपूर्णशकटिकासहिते, एतदर्भगृचन्द्रपादाः चन्द्ररश्मयः / प्रदोषे रात्रिप्रथमप्रहरार्धे / लघु होदरे इत्येतस्य विशेषणम् / महति विस्तीर्णे / कौशेयास्तरचाम्बरं सूक्ष्मवस्त्रम् / सलिलं च प्रसन्नत्वादिति / यद्यपि 'शरदि णास्तृते पट्टवस्त्रीयतूलिकाच्छादिते / कौशेयमित्युपलक्षणं, तेन सर्व प्रसन्नत्वात्' इत्यनेनैव सर्व जलं प्राप्तं, तथाऽपि प्रकरणान्त- प्रावाराजिनादीनि तत्रान्तरोक्तानि गृह्यन्ते / तैस्तरिति शीतापरत्वादुपादानम् / सरःसु दिव्यखातेषु / आप्लवनं प्रतरणम् / हैस्तत्रान्तरोक्कैर्वस्त्र विशेषैः, वृत इति आच्छादिताङ्गः पुरुषः / कमलोत्पलशालिषु कमलोत्पलभ्राजिषु, शालिस्वित्यत्र शोभि- गर्भगृहोदरे इति बृहद्गृहमध्ये अपरं यत् क्षुद्रगृहं तस्याभ्यन्तरे। विति केचित् पठन्ति; कमलादियुक्ताया विशेषेण पित्तहर- गर्भगृहोदरे इत्युपलक्षणं, तेन भूगृहमपि गृह्यते / श्लिष्ट्रा खम् / प्रदोषे शशिनः पादा इति पुनरभिधानं प्रदोषे एवावश्यं आलिङ्गय / पीनं मांसलं, ऊरु जानुवङ्क्षणयोर्मध्यं, जघनं कव्या चन्द्रपादसेवा कार्या नतु सर्वरात्रं, अनुबलकफस्याभिष्यन्दभ- अग्रिमभागः / ननु, तन्त्रान्तरे 'गोरसानिक्षुविकृतीः' इत्यादिना यात्। पित्तसंशमनमभिधायेदानीं संशोधनमाह-तिक्तस्येत्यादि। यादृश आहारो हेमन्ते दर्शितस्तादृशः किमिति न निर्दिष्टः ? तिक्तघृतपानं कफरक्तप्रत्यनीकत्वात् / असृमोक्षणं च रक्तस्य सत्यं, हेमन्ते संचीयमानस्य कफस्य शैत्यात् प्रकुपितस्य वातप्रदुष्टत्वात् / युक्तित इति योगतः, आतुरबलादिकं वीक्ष्येत्यर्थः। स्योपशमनार्थ साधारण एव विधिर्यस्माद्युक्तः, अतः साधारणसेव्यमभिधाय वय॑माह-नोपेयादित्यादि / नोपेयात् न सेवेत। विधिरत्र निर्दिष्टो न तादृश आहारः / यद्येवं तर्हि तत्रान्तरे खमं दिवेति दिवाखापम् / मेथुनं चापीत्यत्र अपिशब्दादवश्या- तादृश एवाहारः कुतो निर्दिष्ट इति चेत् ? उच्यते-हेमन्ते यपुरोवातादिकमपि समानतन्त्रोक्तं वर्जयेत् // 13-20 // - शीतानिलस्पर्शसंरुद्धो बली वहिर्यदि तादृशमाहारं न लभते (हेमन्तःशीतलो रूक्षो मन्दसूर्योऽनिलाकुलः॥२१॥ तदा धातुक्षयमावहति, धातुक्षयाच्च तीव्रवातकोपः स्यादिति भयात्तत्रान्तरे तादृश आहारो दर्शितः। (अथवा यस्माद्धमन्ते ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति // प्रबलाग्निवादपथ्यक्षमो देहो भवति)। कार्तिककुण्डोऽम कोष्ठस्थः शीतसंस्पर्शादन्तःपिण्डीकृतोऽनलः 22 पाठमन्यथा पठति, स चाभावान्न लिखितः / हेमन्तविधिरयो रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम् // ) स्तुल्यवाद्धमन्तिक एव विधिः शिशिरेऽपि सेव्यः; अतः शिशि. हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् // 23 // रविधानं पृथडोक्तम् / यत्केचिदत्र वयंविधानं '......... ससर्पिस्तैलमहिममशनं हितमुच्यते // प्राग्वातं रूक्षभोजनम् / वातलानि च द्रव्याणि शीतस्त्रानं च तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः // 24 // वर्जयेत्' इति पठन्ति; स खनार्षः पाठः, परंपराविच्छेदास्मतेलाक्तस्य सुखोष्णे च वारिकोष्ठऽवगाहनम् // रणात् समानतश्रानभिधानाच // 21-31 // साङ्गारयाने महति कौशेयास्तरणास्तृते // 25 // शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे॥ (हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम् // श्री श्लिष्ट्वाऽगुरुधूपाब्याः पीनोरुजघनस्तनीः 26 औषण्याद्वसन्ते कुपितः कुरुतेच गदान बहुन् 32 प्रकामं च निषेवेत मैथुनं तर्पितो नृपः॥ | ततोऽम्लमधुरस्निग्धलवणानि गुरूणि च // (मधुरं तिक्तकटुकमम्लं लवणमेव च // 27 // वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत् // 33 // अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च // पाष्टकान यवाञ्छातान् मुद्रान् नावारकाद्वान् // तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवानपि // 28 // लावादिविष्किररसर्दद्यापूषैश्च युक्तितः॥३४॥ प्रसहानूपमांसानि क्रव्यादबिलशायिनाम् // पटोलनिम्बवार्ताकतिक्तकैश्च हिमात्यये॥ औदकानां प्लवानां च पादिनां चोपसेवयेत् // 29 // सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान् 35 मद्यानि च प्रसन्नानि यश्च किञ्चित् बलप्रदम॥ व्यायाममञ्जनं धूमं तीक्ष्णं च कवलग्रहम् // कामतम्तनिषेवेत पुष्टिमिच्छन् हिमागमे // 30 // | सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे // 36 // ) दिवाखामजीर्ण च वर्जयेत्तत्र यत्नतः // ) तीक्ष्णरुक्षकटुक्षारकषायं कोष्णमद्रवम् // एष एव विधिः कार्यः शिशिरे समुदाहृतः॥३१॥ यवमुद्रमधुप्रायं वसन्ते भोजनं हितम् // 37 // इदानीं हैमन्तिकं विधिमाह-हेमन्त इत्यादि / अहिमम् व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः॥ उत्सादनं तथा सानं वनिताः काननानि च // 38 // १'कमलोत्पलश्वाधिषु' इति पा०। 2 अयं पाठो हस्त- 1 'अगुरुरूषितः अगुरुचूर्णावगुण्ठितः' इति पा०। 2 अयं लिखितपुस्तके नोपलभ्यते। 3 'पिवेदगुरुरूपितः' इति पा०। पाठः कचित् पुस्तके न पठ्यते। 3 अयं पाठः कचित पुस्तके 4 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / | न पश्यते।

Loading...

Page Navigation
1 ... 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922