Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 906
________________ अध्यायः 64] सुश्रुतसंहिता / इति शेषः / केचित् "विस्तरस्तस्य वक्ष्यते' इति पठन्ति, इति पठन्ति, ईषद्वमिति च व्याख्यानयन्ति / नातिस्निग्धं तस्यति खस्थवृत्तस्य / अपरे 'विस्तरश्चात्र वक्ष्यते' इति पठित्वा नातिरूक्षं साधारणमित्यर्थः / नृपतिग्रहणम् ईश्वरोपलक्षणार्थम् / 'तेषामर्थानां विस्तरोऽत्र वक्ष्यते' इति व्याख्यानयन्ति // 4 // यजलं चोक्तमादित इति 'वर्षास्वन्तरिक्षं' इत्यादिना पानीयवर्गे यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् // कथितम् / तप्तावरतं शृतशीतं, तत् संचितपित्तोपशमनार्थम् / तेषु तेषु प्रदातव्याः रसास्ते ते विजानता // 5 // मधुसमायुतं समधु, एतच्चानुबलस्य कफस्योपशमनार्थम् / ननु, 'वर्षासु ने पिबेत्तोयं' इत्यनेन सह कथमेतन्न विरुध्यते ? ऋत्वाश्रयं खस्थवृत्तं संक्षेपेणाह-यस्मिन्नित्यादि / देहि- उच्यते,-न पिबेदित्यस्याल्पपाने व्यवस्थितेः / तरुणवात् नामित्यत्र देहिशब्देनाभेदोपचाराच्छरीरमुच्यते; न आत्मा, अभिनवत्वात् / विदाहम् अम्लपाकम् / तदा वर्षाकाले, तन्निमित्तं तस्य निर्विकारत्वात् / तेषु तेष्विति धातुषु / ते ते रसाः तद्दोष- विदाहकारणात् / नातिव्यायाममाचरेदित्यनेन मृदुव्यायाममाप्रत्यनीका रसाः / अत्र रसशब्देन रसवन्ति द्रव्याणि भण्यन्ते, चरेदित्युक्तं; स च शरीरक्लेदोपशोषार्थ वह्निसन्धुक्षणार्थे च / केवलरसस्योपयोगासंभवात् / विजानता वैद्येन // 5 // अवश्यायो विनामेघं सूक्ष्मजलकणानिपातः / प्राम्यधर्मो मैथुप्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु // नम् / आतपो धर्मः / तथेति नाचरेदित्यर्थः / विहायःशब्देमन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः // 6 // | नात्र धवलगृहोपरिभूरभिप्रेता, अन्ये मञ्चादिकं मन्यन्ते / तस्मात् क्लेदविशुद्ध्यर्थ दोषसंहरणाय च // | शीते साग्निनिवातगृहे शयनं वातकोपोपशमनाय / गुरुप्रावरणो कषायतिक्तकटुकै रसैर्युक्तमपद्रवम् // 7 // गुरुवस्त्रावृताङ्गः पुरुषः / गृहे इत्यत्रापि शयीत इति योज्यम् / नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च // यायाद् गच्छेत् / नागवधूभिरिति हस्तिनीगमनं च कर्ददेयमन्नं नृपतये यजलं चोक्तमादितः॥८॥ माम्बुनोः परिहारार्थम् / प्रशस्तागुरुभूषित इति अगुरुणः शैत्यतप्तावरतमम्भो वा पिबेन्मधुसमायुतम् // निवारकत्वात् / अजीर्णं चेति चकारात् पूर्वानिलमुदमन्थं च अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कले // 9 // वर्जयेत् / सरिजलमविहितत्वेनैव वय॑म् / तत्रेति वर्षासु / अतिव्यायामादेर्निषेध्यगणवाद्दिवास्वप्नाजीर्णयोः पृथगुपादानतरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा // मत्यन्तनिषेधार्थम् // 6-12 ॥मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् // 10 // अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत् // सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः // 13 // भूबाष्पपरिहारार्थ शयीत च विहायसि // 11 // क्षीरेश्रुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः॥ शीते सानो निवाते च गुरुप्रावरणे गृहे॥ श्वेतस्रजश्चन्द्रपादाः प्रदोषे लघु चाम्बरम् // 14 // यायानागवधूभिश्च प्रशस्तागुरुभूषितः॥१२॥ सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम् // दिवास्वप्रमजीर्ण च वर्जयेत्तत्र यत्नतः॥ सरःस्वाप्तवनं चैव कमलोत्पलशालिषु // 15 // ___ आर्तवविधि संक्षेपेणाभिधायेदानी विस्तरेणाह-प्रकिन्नवा. प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम् // दित्यादि / प्रक्लिन्नत्वात् अत्यन्ताईवात् / भिषजेति पदं 'देय- तिक्तस्य सर्पिषः पानैरसृस्रावैश्च युक्तितः॥१६॥ मन्नम्' इत्यत्र योज्यम् / प्रक्लिन्नखादिति अग्निमान्द्यहेतुः, यतो. वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः॥ ऽम्बुगुणबाहुल्येनाग्निमान्द्यं भवति / ननु, वर्षासु संचयरूप- नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम् 17 तया पित्तमेव कुपितमस्ति नेतरौ, तत् कथं कुप्यन्ति मारुता. रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत् // दय इत्युक्तं ? सत्यं, प्रावृदप्रकुपितो वायुरुपशमहेत्वभावाद्वर्षा स्वादुशीतजलं मेध्यं शुचिस्फटिकनिर्मलम् // 18 // खपि कुपित एवानुवर्तते, कफश्च मेघनिःस्यन्दादिहेतुभिरसंचि | शरश्चन्द्रांशुनिौतमगस्त्योदयनिर्विषम् // तोऽपि कुप्यति, अतो युक्त एव दोषत्रयप्रकोपः / अथवा | प्रसन्नत्वाश्च सलिलं सर्वमेव तदा हितम् // 19 // अग्निमान्द्याद्दोषत्रयप्रकोपः; तथा चोकं,-'शमप्रकोपी दोषाणां सचन्दनं सकपूरं वासश्चामलिनं लघु // सर्वेषामग्निसंश्रिता' इति / तस्मादिति यतो वर्षासु शरीर भजेच शारदं माल्यं सीधोः पानं च युक्तितः॥२०॥ क्लेदो दोषप्रकोपश्च भवति तस्मादित्यर्थः / दोषसंरक्षणं च पित्तप्रशमनं यश्च तश्च सर्व समाचरेत् // ) संचयादिनिवारणेन ज्ञेयम् / रसैर्युक्तमित्यन्नमित्येतस्य विशेष- वार्षिकं विधिमभिधाय शारदमाह-सेव्या इत्यादि / णम् / अपद्रवम् अपगतद्रवं, द्रवहीनमित्यर्थः; अन्ये 'अथाद्रवं' क्षीरेक्षुविकृतीत्यत्र विकृतिशब्दः क्षीरेक्षुभ्यां संबध्यते; क्षीरवि 1 वर्षासु खलु देहिनाम्' इति पा० / 2 'संघ(ह)र्षात्' इति | 1 विदाहकारणम्' इति पा० / 2 'रात्रिनिपातिनः सूक्ष्मपा० / 3 'दोषसंरक्षणाय च' इति पा०। 4 'एव वर्तते' इति जलकणा:' 'उस' इति लोके इति पा० / 3 'दुष्टकर्दमस्खलनयोः' पा०। 5 'कुप्यति मनाक्' इति पा०। 6 'शरीरेऽग्निमान्य' इति पा०। 4 'शीतशमकत्वात्' इति पा०। 5 अयं पाठो पति पा०। / हस्तलिखितपुस्तके नोपलभ्यते / सु० सं० 102

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922