Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 905
________________ 808 [उत्तरत निबन्धसंग्रहास्यव्याख्यासंवलिता __ आदावित्यादि / दशेति दशयोगानित्यर्थः / तस्मादर्धमिति भवति चात्रत्रीनित्यर्थः / तेषामेव त्रिकानां विंशतिसंख्याकानामुदाहरणा- एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः॥ न्याह-मधुराम्लेत्यादि / मधुराम्ललवणा विद्यन्ते यत्र स दोषभेदत्रिषष्टयां तु प्रयोकव्या विचक्षणः // 17 // मधुराम्ललवणः / एवं शेषेष्वपि व्याख्येयम् // 9 // 10 // इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणा- . चतुष्कान् वक्ष्यामः। ध्यायेषु रसभेदविकल्पाध्यायो नाम चतुष्करससंयोगान्मधुरो दश गच्छति // (प्रथमः, आदितः) त्रिषष्टितमोचतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु // 11 // ऽध्यायः॥६३॥ मधुराम्ललवणकटुकः 1, मधुराम्ललवणतिक्तः उपसंहारमाह-भवति चात्रेत्यादि / अनुरसो हीनरसः। २,मधुरामललवणकषायः३,मधुराम्लकटुकतिक्तः दोषमेदत्रिषष्टयां दोषभेदीयाध्याये वक्ष्यमाणायाम् / यद्यपि 4, मधुराम्लकटुकषायः 5, मधुराम्लतिक्तकषायः परस्पर भिन्नाः सन्तो रसा बहवो भवन्ति, तथाऽपि षदलं 6, मधुरलवणकटुकतिक्तः 7, मधुरलवणकटुक नातिवर्तन्ते; यथा वातादिदोषा बहुधा भिन्ना अपि त्रित्वं न षायः 8, मधुरलवणतिक्तकषायः 9, मधुरकटुति- त्यजन्ति तथा रसा अपि षट्त्वं नातिवर्तन्ते // 17 // ककषायः 10, एवमेषां दशानामादौ मधुरः प्रयु- इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- . ज्यते; अम्ललवणकटुतिक्तः 1, अम्ललवणकटु- तव्याख्यायामुत्तरतन्त्रे त्रिषष्टितमोऽध्यायः॥ 63 // कषायः 2, अम्ललवणतिक्तकषाय: 3, अम्लकटुतिक्तकषायः 4, एवमेषां चतुर्णामादावम्ल लवण चतुःषष्टितमोऽध्यायः। कदतिक्तकषायः 1, एवमेकस्यादी लवणः एवमेते अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः॥१॥ चतुष्करससंयोगाः पञ्चदश कीर्तिताः॥१२॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ . . चतुष्कानित्यादि / दशेति 'योगान्' इति शेषः। तेषां चतु रसभेदविकल्पानन्तरं पूर्वोतक्रमेणैव खस्थवृत्तारम्भःकरससंयोगे पञ्चदशसंख्याकानामुदाहरणान्याह-मधुराम्ले. अथात इत्यादि / वृत्तम् आचारः / केचित् स्वस्थरक्षणीयमिति त्यादि / मधुराम्ललवणकटुका विद्यन्ते यत्र योगे स मधुरामलल. पठित्वा स्वस्थस्य रक्षणं यस्मिन्नध्याये स तथा, तं व्याख्यास्याम वणकटुकः; एवं शेषेष्वपि // 11 // 12 // इति व्याख्यानयन्ति // 1 // 2 // पञ्चकान् वक्ष्यामः। सूत्रस्थाने समुद्दिष्टः खस्थो भवति यादृशः॥ पञ्चकान पश्च मधुर एकमम्लस्तु गच्छति // 13 // तस्य यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम् // 3 // मधुराम्ललवणकटुतिका 1, मधुरामललवणक- | इदानीमतिदेशेन स्वस्थलक्षणं चिकित्साप्रयोजनं चाहटुकषायः 2, मधुराम्ललवणतिक्तकषायः 3, मधु- सूत्रेत्यादि / समुद्दिष्टः 'समदोषः समाग्निश्च' (सू. अ. 15) राम्लकटुतिक्तकषायः४, मधुरलवणकटुतिक्तक- इत्यादिना दोषधातुमलक्षयवृद्धिविज्ञानीयाध्याये। तादृशखस्थस्य षायः 5, एवमेषां पश्चानामादौ मधुरः प्रयुज्यते; रक्षणं भाविव्याधिनिवारणत्वेन पालनम् / हि स्फुटार्थः / ये तु अम्ललवणकटुतिक्तकषायः१,एवमेकस्यादावम्ल 'सूत्रस्थान' इत्यादि श्लोकार्ध न पठन्ति ते 'समदोषः' इत्यादिकं एवमेते षट पञ्चकसंयोगा व्याख्याताः॥१४॥ सूत्रस्थानोकं खस्थलक्षणमत्रापि पठन्ति, अनुवादत्वेन न पश्चकानित्यादि / पञ्चकानिति पश्चरससमूहान् / पञ्चेति पञ्च | पौनरुक्त्यमिति मन्यन्ते / 'चिकित्सायाः प्रयोजनं' इत्यत्र संख्याकान् 'योगान्' इति शेषः / तेषामेव षण्णामुदाहरणान्याह 'चिकित्सायाः परं वपुः' इति केचित् पठन्ति // 3 // --मधुराम्लेत्यादि // 13 // 14 // तस्य यदत्तमुक्तं हि रक्षणं च मयाऽऽदितः॥ तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते // 4 // षट्कमेकं वक्ष्यामः; एकस्तु षट्कसंयोगः ननु, चानागतबाध एव खस्थवृत्तस्य दर्शितखात् कस्मात् मधुरामललवणकटुतिक्तकषायः; एष एक एव षटूसंयोगः // 15 // पुनरत्र तदभिधानमित्याशझ्याह-तस्येत्यादि / तस्य खस्थस्य / आदितः अनागतबाधे।तस्मिन् अनागतबाधोक्तखस्थवृत्ते। समातस्य षट्कस्योदाहरणमाह-मधुराम्लेत्यादि // 15 // सोक्ताः संक्षेपेणैवोकाः / इह अस्मिन्नध्याये, वक्ष्यते 'खस्थवृत्तं' पकैकश्च षडसा भवन्ति-मधुरः 1, अम्लः 2, भवति चात्र' इति कचित्पुस्तके न पठ्यते / 2 रसानुरलवणः३,कटुक:४,तिक्तः५,कषायः६,इति॥१६॥ सचिन्तकैः' इति पा०। 3 'तस्यादितो रक्षणं हि चिकित्सायाँ एषामुदाहरणान्याह-मधुरेत्यादि // 16 // | मयोदितम्' इति पा०।

Loading...

Page Navigation
1 ... 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922