Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 902
________________ अध्यायः 62] सुश्रुतसंहिता / वेश्मनोऽन्तः प्रविश्यैनं रक्षस्तद्वेश्म दीपयेत् // 19 // तस्य पठितखात्; तत्र लतिक्रान्तावेक्षणतत्रयुक्त्याऽतिदेष्टव्यं सापिधाने जरत्कृपे सततं वा निवासयेत् // | फलघृतमिति केचित् पठन्ति; तच न पठनीयं, सर्वनिबन्धदर्शयेदित्यादि / अद्भतानि अदृष्टपूर्वाणि भीषणानि / अस्य कारैर्निषिद्धलात् // 20-29 // ब्राह्मीमैन्द्रीं विडङ्गानि व्योष हि सुरां जटाम्॥ उन्मादातस्य / नाशं विनाशं प्रियस्य वस्तुनो वदेत् / भीमाकारै रौद्ररूपैः / नागैः हस्तिभिः। दान्तः शिक्षावद्भिः। व्यालैः विषघ्नीं लशुनं रानां विशल्यां सुरसा वचाम् 30 सपैः / निर्विषैः गोनसादिभिः। भीषयेत् भयमुत्पादयेत् / ज्योतिष्मती नांगरंच अनन्तामभयां तथा // पाशैः निगडादिभिः। संयतं बद्धम / कशाभिः चर्मयधिभिः। सौराष्ट्रीं च समांशानि गेजमूत्रेण पेषयेत् // 31 // छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः॥ निगडादिबन्धनं भ्रान्तमनसः कूपान्यादिप्रवेशनिरासार्थ क्रियासुखकरत्वार्थ च / प्रतुदेत् व्यथयेत् / आरया तीक्ष्णाप्रया अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने // 32 // __ ब्राह्मीत्यादि / ब्राह्मी मण्डूकपर्णी, अन्ये लवणिकामाहुः / शलाकया। एनम् उन्मादिनं, वेश्मनो गृहस्य, अन्तः मध्ये, प्रवेश्य रक्षन् , तद्वेश्म दीपयेत् प्रज्वालयेत् / कूपे निर्जले जलेन ऐन्द्री इन्द्रवारुणी, अन्ये मत्स्याक्षकमेदमाहुः / सुरा सुरालं, वर्जिते। जलेन तर्जयेद्वाऽपीति तप्तेनेति द्रष्टव्यं, तप्तमपि विशेष अन्तलोपात्; अन्ये तु इन्द्रसुरा इन्द्रवारुणी, इन्द्रशब्दलोवृत्तः, यत उक्तं तन्त्रान्तरे-“कपिकच्छाऽथवा तप्तैोहतैलजलैः पात् / जटा जटामांसी। विषनी हरिद्रा, अन्ये निर्विषामाहुः। स्पृशेत् ।"-(वा. उ. अ. 6) इति // 17-19 // विशल्या गुडूची। सुरसा तुलसी / ज्योतिष्मती काकमर्दनी। नागरं शुण्ठी / अत्रान्ये 'नागविन्नाम्' इति पठन्ति, नागविन्ना व्यहाज्यहाद्यवागूश्च तेर्पणान् वा प्रदापयेत् // 20 // इन्द्रवारुणीभेदः, वृश्चिकपत्रिकेत्यपरे / अनन्ता उत्पलसारिवा / केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः॥ अभया हरीतकी / सौराष्ट्री तुवरिका / विधिकोविदो विधिज्ञो हृद्यं यद्दीपनीयं च तत्पथ्यं तस्य भो(यो)जयेत् 21 वैद्यः // 30-32 // (विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः // उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत् // श्यामैलवालुकैलाभिश्चन्दनामरदारुभिः // 22 // उरोपानेत्यादि / उरः स्तनयोरन्तरालम् / अत्रापानशब्दः शो बर्हिष्ठरजनीकुष्ठपर्णिनीसारिवाद्वयैः॥ वर्तते, सामीप्यात् ; न खपाङ्गः शङ्खसन्धिः कुतः ? तत्रैकस्या हरेणुकात्रिवृदन्तीवचातालीसकेशरैः॥ 28 // एव व्यध्य सिराया निर्दिष्टवात् / अस्य उन्मादिनः / भूतद्विक्षीरं साधितं सर्पिर्मालतीकुसुमैः सह // विद्यासिद्धान्तादुरःप्रभृतिषु सिराव्यधनमुक्तं, सिराव्यधविधितश्च गुल्मकासज्वरश्वासक्षयोन्मादनिवारणम् 24 // शवासन्धौ; अतोऽत्र उन्मादे उभयत्रापि सिराव्यधनमिष्टम् ॥एतदेव हि संपक्वं जीवनीयोपसंभृतम् // अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् // 33 // चतुर्गुणेन दुग्धेन महाकल्याणमुच्यते // 25 // इदानीमतिदेशचिकित्सितमाह-अपस्मारेत्यादि / अत्रापअपस्मारं ग्रहं शोषं क्लैब्यं कार्यमबीजताम् // स्मारक्रियाया अतिदेशेन बातादिजोन्मादचिकित्सितं प्राप्तं, धृतमेतनिहन्त्याशु ये चादौ गदिता गदाः // 26 // अतोऽत्र चिकित्सादौ पृथग्दोषजचिकित्सितं नोकम् / एवमबर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः // न्यदप्यनुक्तं पूरणीयम् // 33 // तगरत्रिफलाहिडवाजिगन्धामरदुमैः // 27 // शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत् // वचाऽजमोदाकाकोलीमेदामधुकपद्मकैः // ___ शान्तदोषमित्यादि / शान्तदोषं शान्तोन्माद, विशुद्ध वमनासशर्करं हितं सर्पिः पक्कं क्षीरचतुर्गुणम् // 28 // दिना, नेहबस्तिभिराचरेदिति पुनरुन्मादोद्रमनिषेधार्थम् ॥बालानां ग्रहजुष्टानां पुंसां दुष्टाल्परेतसाम्॥ उन्मादेषु च सर्वेषु कुर्याञ्चित्तप्रसादनम् // ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चाशु गर्भदम् // ) मृदुपूर्वी मदेऽप्येवं क्रियां मृद्री प्रयोजयेत् // 34 // __ आहार निर्दिशन्नाह-व्यहादित्यादि / त्र्यहादेकान्तरेणे- | शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक् // त्यर्थः / तर्पणान् केवलान् सक्तूनम्बुना युक्तान् दयादिति विषजे मृदुपूर्वी च विषनी कारयेत् क्रियाम् // 35 // संबन्धः / अन्ये तर्पणमिति पठिला तर्पणं लाजा इति व्याख्या इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविनयन्ति / कुल्माषान् वेति यवपिष्टमयान् भक्ष्यान् / अत्र यवा द्यात उन्मादप्रतिषेधो नाम (तृतीग्वाधुपदेशो मध्यमन्दबलवदमिसात्म्यायपेक्षया / बहुश्रुतो योऽध्यायः, आदितः) द्विषष्टितबहुविचक्षणो भिषक् / हृद्यं हृदयहितं यत् तत् स्रोतःशुद्ध्यर्थ मोऽध्यायः॥२॥ देयम् / अस्याप्रे केचित् कल्याणकं पठन्ति; तन, ज्वरप्रतिषेधे १'नागविना' इति पा० / 2 'अजामूत्रेण' इति पा० / 1 'कूपे चक्रपिधाने वा' इति पा०। 2 'दद्यात्स क्तअलेन वा 3 भूतवियाप्रतिपादिते उरःप्रभृतिश्वित्यत्रापाङ्गशब्देन सामीप्याइति पा०। 'महः अहः स्थिस्वा यवागं सक्तून् वा केवलानम्ड- च्छो सिराण्यधनमुक्तं, नतु नेत्रान्ते एव, तत्र सिराव्यपनिषेधात् / नाऽऽकान् दधात' अति पा० / | सिराध्यविषितम्बापासमीपे' इति पा० /

Loading...

Page Navigation
1 ... 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922