Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 900
________________ अध्यायः 62] सुश्रुतसंहिता। 803 सुराभावं प्राप्नोति, तद्विदश्च कल्पपालाः प्रष्टव्याः / सुरानिष्पत्ति- दोषैर्मनोदुःखेन च पञ्चविधमुन्मादमाह-एकैकशः समकालप्रमाणं च जातरसामित्यनेनोक्तम् // 30-40 // - स्तैश्वेत्यादि / एकैकशो दोषैः त्रयः, समस्तैर्दोषैः एकः, मानससिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् // 41 // दोषदुःखेन चैकः, एवं स उन्मादः पञ्चविध उच्यते / ननु, इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूत विषजोऽपि षष्ठोऽस्ति तत् किमिति सोऽपि स पञ्चविध इत्यविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम त्रैव न निर्दिष्टः ? उच्यते-तस्य भिन्नचिकित्सितस्वात् पृथकि(द्वितीयोऽध्यायः, आदितः) देशः / अत एवाह-यथाखं तत्र मेषजमिति / स चाप्रपद्ध एकषष्टितमोऽध्यायः // 61 // इत्यादि / -स उन्मादः, अप्रवृद्धः अल्पलिङ्गः, तरुणः अल्प मात्रः / कैश्चिन्मदशब्देन मद्यस्य प्रथमो वेग उच्यते, ते सिरामित्यादि / प्रोक्तां उरोपाङ्गललाटजाम् / अन्ये तु तु रोगमेव रोगकारणं मन्यन्ते / अत्र तूत्पन्नमात्रस्याल्पलिङ्गस्य प्राप्तामिति पठन्ति, हनुसन्धिमध्यगतामिति च व्याख्यानयन्ति। तामिति च व्याख्यानयान्त। चोन्मादस्य मदसंज्ञा // 4 // 5 // माल्यानि व्रणितोपासनीयोक्तानि छत्रातिछत्रादीनि / अपरे तु | मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् // 'माल्यादि च कारयेत्' इति पठन्ति, तच्च माल्यमथर्ववेदवि अत्युत्साहोऽरुचिश्चान्ने खप्ने कलुषभोजनम् // 6 // हितमिति व्याख्यानयन्ति // 41 // वायुनोन्मथनं चापि भ्रमैश्चक्रगतस्य वा // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायो यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति // 7 // सुश्रुतव्याख्यायामुत्तरतन्त्रेऽपस्मारप्रतिषेधो ___ इदानीं पूर्वरूपमाह-मोहोद्वेगावित्यादि / मोहो मनसो नामैकषष्टितमोऽध्यायः // 61 // वैचित्त्यम् / खनः श्रोत्रे कर्णयोः शब्दः / गात्राणामपकर्षण दुर्बलीभवनम् / कलषभोजनं समलभोजनम् / वायुनोन्मथनम् द्विषष्टितमोऽध्यायः। आकुलीकरणं, 'हृदयस्य' इति शेषः / चक्रगतस्य वेत्यत्र वाशब्द अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः 1 इवार्थे, तेन कुलालचक्रस्थितस्येव भ्रम इत्यर्थः / यस्य पुरुषस्य यथोवाच भगवान् धन्वन्तरिः॥२॥ मोहोद्वेगादिकं स्यात्, सोऽचिरेणैव उन्मादमधिगच्छति प्राप्नो. अपस्मारप्रतिषेधानन्तरं मनोगतसाम्यात् तुल्यचिकित्सितवा- तीति संबन्धः / अचिरेणैव उन्मादमित्यत्र छन्दोभाभयादसंदुन्मादप्रतिषेधारम्भः-अथात इत्यादि / अथात इत्यादिकं हितानिर्देशः // 6 // 7 // पूर्ववद्याख्येयम् // 1 // 2 // रूक्षच्छविः परुषवाग्धमनीततो वा मदयन्त्यद्ध(द)ता दोषा यस्मादन्मार्गमाश्रिताः॥ शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः॥ मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः॥३॥ आस्फोटयत्यटति गायति नृत्यशीलो इदानीमुन्मादं निर्वक्ति-मदयन्तीत्यादि / मदयन्ति मनो- विक्रोशति भ्रमति चाप्यनिलप्रकोपात् // 8 // भ्रमणं कुर्वन्ति / उद्धता उपचिताः / अन्ये 'उद्गता' इति पठ- पूर्वरूपानन्तरं वातजमुन्मादमाह-रूक्षच्छविरित्यादि / न्ति; तत्र उद्गता उदृत्ता उन्मार्गमागता मनोवहानि स्रोतांसि परुषवाक् कर्कशवचनः / धमनीततः सिराव्याप्तः / शीतातुरः प्राप्ताः / यदृदयप्रदूषणं चेतोमोहनं च तत्रान्तरे प्रोक, तदत्र शीतपीडित इत्यर्थः / श्वासातुर' इत्यन्ये पठन्ति / विक्रोशति उन्मार्गमागता इत्यनेन तथा मदयन्तीलनेन च संग्रहातालात रोविति / भ्रमति कम्पते, अटतीत्यनेन चलनस्योक्तलात् / पृथडोक्तम् / अपस्मारोक्तदोषप्रकोपहेतव उन्मादेऽपि सानि- केचित् रूक्षकविरित्यादिश्वोकाधन पठन्ति; जेजटाचार्यास्तु ध्याद्बोद्धव्या इति श्रीजेजटाचार्यः। उन्मादहेतवस्तश्रान्तरे रूक्षच्छविरित्यादिश्लोकाध पठन्ति, अनिलादिति सिद्धे अनियथा-"विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् / / लप्रकोपादिति प्रकोपग्रहणात् पारुष्यकार्कश्यारुणवर्णता जीर्ण उन्मादहेतुर्भयहर्षपूर्वो मनोभिघातो विषमाश्च चेष्टाः" (च.चि. बलवत्त्वं च गृह्यते इति व्याख्यानयन्ति // 8 // अ.९) इति / प्रवृद्धा दोषा मनोवहस्रोतांसि प्राप्ताः सन्तो तृदखेददाहबहुलो बहुभुग्विनिद्रयस्मान्मनो भ्रमयन्ति, अतोऽयं मानसो व्याधिरिति संबन्धः॥३॥ इछायाहिमानिलजलान्तविहारसेवी॥ एकैशः समस्तैश्च दोषैरत्यर्थमच्छितः॥ तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की मानसेन च तुःखेन स पञ्चविध उच्यते॥४॥ पित्ताद्दिवा नभसि पश्यति तारकाश्च // 9 // विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् // पित्तोन्मादमाह-तृदखेदेत्यादि / तृदखेददाहबहुल इति स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च // 5 // बहुलशब्दः तृडादिभिः प्रत्येक संबध्यते / सेवीशब्दः छाया 1 'रलखचितकुण्डलच्छत्रादीनि' इति पा०। 2 'उन्मार्गमा- 1 'यस्तु मदः पृथग्रोगः कथितः' इति पा०। २'कलुषमज्जनम् श्रिताः' इति पा०। 3 'कीर्त्यते' इति पा०। ४'एकशोऽथ' इति पा०। 3 'भ्रमक्ष क्रमतस्तथा' इति पा०। 4 'कलुषमज्जन इति पा. समाजकमन्ननं' इति पा०। 5 'श्वासातुरः' इति पा० /

Loading...

Page Navigation
1 ... 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922