Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 899
________________ 802 निबन्धसंग्रहात्यव्याख्यासंवलिता . [उत्तरतन्त्रं पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः॥ दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः // __ केचिदत्र देवव्यपाश्रयं चिकित्सितं पठन्ति-पूजां रुद्र- शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः // 34 // स्येत्यादि / शुतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः॥ पातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः // 26 // त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः॥ 35 // कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः // कफजं वमनैर्धीमानपस्मारमुपाचरेत् // सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः // 36 // सामान्यं चिकित्सितं निर्दिश्य वातादिभेदेनापस्माराणां साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् // . चिकित्सा निर्दिशन्नाह-वातिकमित्यादि / केचिदिमं पाठं। चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति // 37 // पश्चगव्याख्यघृतपाठस्याग्रे पठन्ति // 26 // पञ्चगव्यमाह-दशमूलेत्यादि / इन्द्रवृक्षः कुटजः, तस्य कुलत्थयवकोलानि शणबीजं पलङ्कषाम् // 27 // | वक्; अन्ये लक्शब्देन वचमाहुः / मूर्वा चोरस्नायुः / फल्गुः जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्काथ्य यत्नतः॥ | काष्ठोदुम्बरिका / शृतैः क्वथितैः / भूनिम्बः किरातकः / पूतीकः बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् // 28 // | चिरबिल्वः / व्योषं त्रिकटुकम् / निशायुग्मं हरिद्राद्वयम् / वातादिजापस्मारेषु घृतं निर्दिशनाह-कुलत्थेत्यादि / सारिवाद्वयम् आस्फोता काकैवल्ली च / पौष्कर पुष्करमूलम् / कोलं बदरम् / पलङ्कषा गुग्गुलुः / जटिला मांसी। पञ्चमूल्यौ द्वे यासो दुरालभा, दन्ती दन्तिनी, उमा वचा, नीलिनी रजनिका इति शालिपादिर्बिल्वादिश्च, एरण्डबिल्वाद्ये इत्यन्ये / पथ्या शारदफला, कृमिशत्रुः विडङ्गम् , दशमूल्यादिभिः काष्ठोदुम्बरिहरीतकी / 'यमत' इत्यत्रान्ये 'योगत' इति पठन्ति / योगतो. कान्तैः कथितै निम्बादिभिः कृमिशत्रुपर्यन्तैः / कल्कीकृतैर्गोग्रहणात् क्वाथमूत्रयोर्मध्ये एकं चतुर्गुणमेकं च समं प्राह्यमिति क्षीरादिभिः प्रत्येक स्नेहसमैः साधितं सर्पिः पञ्चगव्याख्यं सर्वाव्याख्यानयन्ति // 27 // 28 // पस्मारादीन्नियैच्छतीत्यर्थः // 34-37 // काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे॥ भार्गीकृते पचेत् क्षीरे शालितण्डुलपायसम् // . . पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम // 29 // यह शुद्धाय तं भोक्तुं वराहायोपकल्पयेत // 38 // काकोल्यादिप्रतीवापमित्यादि / काकोल्यादिप्रतीवापं काको | शात्वा च मधुरीभूतं तं विशस्यानमुद्धरेत् // चीन भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् 39 ल्यादिकल्कम् / सिद्धं च प्रथमे गणे विदारिगन्धादिके क्वाथी मण्डोदकार्थे देयश्च भार्गीकाथः सुशीतलः॥ कृते इति ज्ञेयम् / कुतः ? काकोल्यादिकल्कोपदेशात् / पयः क्षीरम् / सिता शर्करा / क्षीरादिप्रक्षेपयुक्तं घृतं हितम् // 29 // | शुद्ध कुम्मे निदध्याच्च संभारं तं सुरां ततः॥४०॥ | जातगन्धां जातरसां पायवेदातुरं भिषक् // कृष्णावचामुस्तकाद्यैर्युक्तमारावधादिके // भागीशते इत्यादि / ' भार्गीशृते क्षीरे शालितण्डुलपायसं पकं च मूत्रवर्गे तु श्लेष्मापलारिणे हितम् // 30 // पचेदिति संबन्धः / अत्र क्षीरसाधनविधिः-चतुर्थाशं भार्गीकृष्णावचेत्यादि / कृष्णावचामुस्तकाद्यैरिति पिप्पल्यादिवचा कल्कं दत्त्वा चतुर्गुणेन जलेन क्षीर साधनीयम् / यह शुद्धाय दिमुस्ताद्यैः कथितैः, आरग्वधादिकैः कल्कीकृतैः, मूत्रवर्गेऽष्टविधे त्रिदिनमुपोषिताय बराहाय तं पायसं भोक्तुं प्रकल्पयेत् सिद्धं पकं घृतं श्लेष्मापस्मारिणे हितमित्यर्थः / अन्ये मूत्रवर्गेष्वि दद्यादित्यर्थः / मधुरीभूतं श्लेष्मसंसृष्टं विदाहावस्थामप्रात्यत्र येतोविकारहरत्वेन छागोरभ्रहस्तिमत्राणि गृहन्ति // 30 // प्तम्। अन्ये तु मधुरीभूतं विषीभूतमिति व्याख्यानयन्ति, सुरमयचाकुष्ठसिद्धार्थव्योषहिङ्गभिः॥ यतो मधुरशब्दो विषे वर्तते / अथ पायसः कथं विषीभवमनिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः॥३१॥ तीति चेत् ? सत्यं, आधारप्रभावात् / विषीभूतं वराहस्यैव करञ्जबीजशैरीपगिरिकर्णीहुताशनैः॥ लालानावमूर्छादिविषलि तिव्यम् / तं वराह, विशस्य सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् // 32 // हला, असं विषींभूतमुद्धरेत् / तस्य चूर्णस्येत्यादि / तस्य उद्धकृमिकुष्ठगरश्वासबलासविषमज्वरान् // तस्यानस्य शोषितचूर्णीकृतस्य त्रीन् भागान् किण्वभागेन सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् // 33 // संसृजेत् सुराबीजेकभागेन मिश्रयेत् / मण्डोदकार्थ सन्धानार्थ सिद्धार्थकं सर्पिराह-सुरछमेत्यादि / सुरद्रुमः देवदारु / भागाकाथो देयः / अन्ये तु मण्डः सुरामण्डः, दकार्थे उदकार्थे सिद्धार्थः सर्षपः / व्योषं शुण्ठीमरीचपिप्पल्यः / रजनीयुग्मं | भागीकाथश्च देय इति व्याख्यानयन्ति / शुद्ध कुम्मे इति कृत संस्कारे चातुर्जातकघृतमधुपिप्पल्यादिविलिप्ते इत्यर्थः / पायस. हरिद्राद्वयम् / समझा लज्जालुः / अम्बुदो मुस्ता / शैरीषं शिरीषबीजम् / गिरिकी श्वेतस्यन्दा / हुताशनः चित्रकः / / चूर्णकिण्वभागचतुष्टये भार्गीकाथस्तावानेव देयो यावता सम्यक्एतेः कल्कीकृतैर्मूत्रचतुर्गुणं सर्पिः सिद्धं सिद्धार्थकं नामेति 1 'कटुकामदयन्युग्राः' इति पा०।२ 'कालवाही' पति पा. संबन्धः / गरः कृत्रिमं विषम् / बलासः श्लेष्मा॥३१-३३॥| 'नुदतीत्यर्थः' इति पा०। 4 'पिप्पल्यन्तविलिते' इति पा.।

Loading...

Page Navigation
1 ... 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922