Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 897
________________ निवन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं परुषेधविनाशादिश्रवणं मिथ्यायोगः, पटहायतिशब्दश्रवणम-विकारे विक्षिपन् हस्तपादमित्यादिचेष्टः सन् आतुरः क्षिती तियोगः, सर्वशोऽश्रवणमयोगः, तथा शीतादिस्पर्शानां वैप-पतति स विकारोऽपस्मार इति प्रोत इति संबन्धः॥८॥९॥रीत्येनोपसेवनं मिथ्यायोगः, अतिशीतादीनामतिसेवनमतियोगः; / स च दृष्टश्चतुर्विधः॥१०॥ सर्वशोऽसेवनमयोगः; अतिविकृतादिदर्शनं मिथ्यायोगः, अति- | वातपित्तकफैर्नृणां चतुर्थः सन्निपाततः॥ तेजसामतिदर्शनमतियोगः, सर्वथाऽनवलोकनमयोगः; तथाऽ- अपस्मारस्य संख्यामाह-सच दृष्ट इत्यादि / चतर्विध योग्यरसानामादानं मिथ्यायोगः, रसानामत्यादानमतियोगः, इति संख्याकरणं द्वन्द्वजापस्मारनिषेधार्थम् / द्वन्द्वजासंभवस्तु रसाना सर्वथाऽनादानमयोगः पूत्याद्याघ्राण मिथ्यायोगः, अतिव्याधिखभावात् / चातुर्विध्यं विवृण्वन्नाह-वातपित्तकफैरितीक्ष्णादिगन्धानामत्याघ्राणमतियोगः, सर्वशोऽघ्राणमयोगः; तथा | त्यादि / वातादिभिः त्रयः॥१०॥कायिककर्मणो व्यायामादेनिषिद्धकालादिषु सेवनं मिथ्यायोगः, वेपमानो दशन् दन्तान् श्वसन फेनं वमन्नपि // 11 // अतिसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः; तथा वाचनि-यो बयाद्विकृतं सत्त्वं कृष्णं मामनुधावति // ककर्मणः परुषानृतादिभाषणं मिथ्यायोगः, अतिवाचनादिकम | ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः॥ तियोगः, सर्वथा मौनमयोगः; तथा मानसकर्मणः शोकादिचि | वातादिजत्वेनापस्मारलक्षणमाह-वेपमान इत्यादि / वेप. न्तनं मिथ्यायोगः, अतिमात्रचिन्तनादिकमतियोगः, सर्वथाचि | मानः कम्पमानः / दशन् खादन् दन्तान् / श्वसन् श्वास न्तनमयोगः / विरुद्धं हिताहितीयोक्तम् / मलिनशब्द आहा कुर्वन् / विकृतं विकृतरूपं सत्त्वम् / कृष्णमित्यत्र कृष्णसत्त्वदरविहाराभ्यां संबध्यते; तत्र मलिनाहारः पूतिद्वेष्टामध्यपर्यु र्शनम् , असत एव संज्ञावहस्रोतोगतवातप्रभावात् ;न पुनः सत्त्वं षिताः. मलिनो विहारो दृष्टादृष्टार्थः स्मार्तवचनात् ज्ञातव्यः / / त् ज्ञातव्यः। पिशाचादिकं भूतमभिप्रेतम् / तत्रान्तरेऽपि “परुषारुणकृकुपितैर्मलैरित्यत्र मला वातपित्तश्लेष्माणो रजस्तमसी च, णा रजस्तमसा च, ष्णानि पश्येद्रूपाणि चानिलात्" इत्यादिना कृष्णादिरूपदर्शनदेहमलिनीकरणादुच्यन्ते / वेगेत्यादि / वेगा विण्मूत्रादीनां / वगा विण्मूत्रादाना | मेवोकम् / एवं पित्तकफापस्मारयोरपि बोद्धव्यम् // 11 // 12 // तेषां वेगानां निग्रहो धारणं, तत्र शीला वेगनिग्रहरताः। | तृट्तापस्वेदमूर्तोि धुन्वन्नङ्गानि विह्वलः॥ . अहिताशुचिभोजिनामिति यद्यप्येपोऽर्थो विरुद्धमलिनाहारात् यो बयाद्विकृतं सत्त्वं पीतं मामनुधावति // 13 // इत्यनेनैव प्राप्तः, तथाऽप्यत्यर्थ हेतुखापादनार्थ पुनः पाठः / ततो मे चित्तनाशः स्यात स पित्तभव उच्यते // रजस्खला दृष्टार्तवाम् / एतैहेतुभिश्चित्ते उपहते दूषिते सति पित्तापस्मारलक्षणमाह-तृडित्यादि / तृट् पिपासा / अपस्मारोऽभिजायते // 4-6 // तापः सन्तापः / धुन्वन् विक्षिपन् / अगानि हस्तपादादीनि / . हत्कम्पः शून्यता खेदो ध्यानं मूर्छा प्रमूढता॥ विह्वलो विकलः // 13 ॥निद्रानाशश्च तसिंस्तु भविष्यति भवन्त्यथ // 7 // शीतहृल्लासनिद्रातः पतन भूमौ वमन् कफम् // 14 // हेतूनभिधाय पूर्वरूपमाह-हृदित्यादि / प्रमूढता अतिशयेन यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति // विचेतनलम् / तस्मिन् अपस्मारे // 7 // ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः॥ संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः॥ कफजापस्मारलक्षणमाह-शीतहृल्लासेत्यादि / हुल्लासः थूक. रजस्तमापरातषु मूढा भ्रान्तन चतसा॥८॥ रणम् // 14 // 15 // विक्षिपन हस्तपादं च विजिह्मभूर्विलोचनः॥ हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया // दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ९ | वाताद्यपस्मारेषु प्रत्येकमेकैकं लक्षणमाह-हृदि तोद अल्पकालान्तरं चापि पुनः संज्ञां लमेत सः॥ इत्यादि / हृदि तोदो व्यथा,-वातिके तृद पिपासा,-पैत्तिके सोऽपस्मार इति प्रोक्ता उत्क्लेशः श्लेष्मनिष्ठीवनं,-कफजे; एतेषु त्रिषु वातादिजापस्माप्रापमभिधाय रूममाह-संशावहेष्वित्यादि / संज्ञावहेषु रेषु यथासंख्यं हृत्तोदादिलक्षणं ज्ञेयमिति संबन्धः ॥स्रोतःखिति कथं बहुवचनं, यतो धमनीव्याकरणे 'द्वाभ्यां प्रलापः कजनं क्लेशः प्रत्येकं तु भवेदिह // 16 // प्रयुध्यते' इत्यनेन द्वे एव संज्ञावहे स्रोतसी उक्ते ? सत्यं, वातादिजापस्मारेषु प्रत्येक प्रलापादिलक्षणत्रितयमाहद्वयोरपि स्रोतसोः सूक्ष्माणां प्रतानानां बहुलात् स्रोतःखित्यु- प्रलापः कूजनमित्यादि / प्रलापादिकं त्रयं वातादिजापस्मारेषु कम् / दोषन्याप्तेषु वातादिदोषाभिभूतेषु / रजस्तमःपरीतेषु त्रिष्वपि प्रत्येकं बोद्धव्यं न यथासंख्यम् // 16 // रजस्तमोव्याप्तेषु / मूढो मोहयुक्तः। केन कृला मूढः भ्रान्तेन सर्पलिङ्गसमवायः सर्वदोषप्रकोपजे // चेतसा चित्तभ्रान्त्येत्यर्थः / विक्षिपन् इतस्ततः क्षिपन् / विजिप्रभा विलोचनः वक्रघ्रनेत्रः। विवृताक्ष उच्छलिताक्षः। यस्मिन् सर्वजापस्मारलक्षणमाह-सर्वलिङ्गसमवाय इत्यादि / सर्व लिसमवायो वातादिलिझसमावेशः / सर्वदोषप्रकोपज इति .१'सूक्ष्मादिदर्शनं मिथ्यायोगः' इति पा० / 2 'स्मृतिषु विशा- | प्रकोपोपादानात् खकीयकारणप्रकुपितदोषत्रयज इति बोदव्यं, तव्या' इति पा०। ३'बाहयन्' इति पा०। न कुपितैकदोषप्रकोपितसर्वदोषज इति //

Loading...

Page Navigation
1 ... 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922