Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 895
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा // 36 // मञ्जिष्ठां रजनी कृष्णां बस्तमूत्रेप पेषयेत् // 43 // चतुष्पथ इत्यादि / अत्रापि 'वितरेद्वलिं' इति संबध्यते / वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम् // विविधं मांसासूक्सुराविकारैरनेकप्रकारम् / किं चतुष्पथे एव शिरीषवीजमित्यादि / सिद्धार्थकः श्वेतसर्षपः / कृष्णा बलिं दद्यादित्याह-भीमेषु गहनेषु वा; 'स्थानेषु' इत्यध्या पिप्पली / सपित्ता गोपित्तान्विता, प्रधानकल्पनया; अन्ये हार्यम् // 36 // श्रुतत्वाद्गोधायन्यतमपित्तं गृह्णन्ति / शिरीषबीजादीनि बस्तशून्यागारे पिशाचस्य तीव्र बलिमुपाहरेत् // | मूत्रेण पेषयेत् , ततो वर्त्यः सगोपित्ता छायाशुष्काः, ताभिनयशून्यागार इत्यादि / तीव्र बलिं आममांसपशूपहारमद्यो- नाजनं कार्यमित्यर्थः॥४३॥ नक्तमालफलं व्योषं मूलं श्योनाक बिल्वयोः॥४४॥ पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः // 37 // // हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम् // न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् // | नक्तमालफलमित्यादि / कृता वर्त्यः पूर्ववदिति बस्तमूत्रपूर्वोक्तविधानेन जेतुमशक्यानां विशेषविधानमाह-पूर्व- निष्पिष्टाः छायाविशुष्काश्च सपित्ताः कार्याः // 44 ॥मित्यादि ॥३७॥अजह्मचर्मरोमाणि शल्यकोलूकयोस्तथा // 38 // सैन्धवं कटुकां हिङ्गु वयःस्थां च वचामपि // हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत् // | बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत् // 45 // एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः // 39 // ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाअनम् // प्राग्योगैरित्युक्तमतस्तानेव योगानाह-अजेत्यादि / अजः ये ये प्रहा इत्यादि / वयःस्था गुडूची / बस्तमूत्रेणेत्यत्र छगलः // 38 // 39 // वाशब्दो लुप्तो द्रष्टव्यः, तेन बस्तमूत्रेण वा पिष्टं मत्स्यगजाह्वपिप्पलीमूलव्योषामलकसर्षपान् // | पित्तेन वेति लभ्यते / पूर्ववत् छायाशुष्कमञ्जनं कार्यगोधानकुलमार्जारऋष्यपित्तप्रपेषितान् // 40 // मित्यर्थः // 45 ॥नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित् // पुराणसर्पिलशुनं हि सिद्धार्थकं वचा॥४६॥ गजाह्वेत्यादि / गजाह्वा गजपिप्पली / मार्जारो बिडालः, | | गोलोमी चाजलोमी च भूतकेशी जटा तथा // ऋष्यो नीलाण्डो मृगभेदः, पित्तशब्दो गोधादिभिः प्रत्येक कुक्कुटा सर्पगन्धा च तथा काणविकाणिके // 47 // संबध्यते / तेन गजाह्वादीन् गोधादिपित्तपेषितान्नस्यादिषु दद्या वयःस्था च शृङ्गी मोहनवल्लिका॥ . दिति संबन्धः / अन्ये ऋष्यस्थाने मत्स्येति पठन्ति; तन्न, अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् // 48 // आयपुस्तके ऋष्यस्य पाठो दृश्यते न मत्स्यस्य / नस्यादिषु नेपाली हरितालं च रक्षोना ये च कीर्तिताः॥ पित्तपिष्टेन कथं सेकः कर्तुं पार्यत इत्यतः किश्चित्तोयमालोड- सिंहव्याघ्रर्भमार्जारद्वीपिवाजिगवां तथा // 49 // नार्थ देयम् / अत एव योगतत्त्वविदित्युक्तम् / अन्ये तु 'नस्या श्वाविच्छल्यकगोधानामुष्टस्य नकुलस्य च // भ्यानयोगेषु' इति पठन्ति, अभ्यञ्जनमत्र अन्जनमभिप्रेतं नस्य- | विट्त्वनोमवसामूत्ररक्तपित्तनखादयः॥५०॥ साहचर्यादिति च व्याख्यानयन्ति / मार्जारऋष्य(क्ष)पित्तप्रपे- अस्मिन् वर्ग भिषक् कुर्यात्तैलानि च घृतानि च // षितानित्यत्रासंहितानिर्देशश्छन्दोभङ्गभीतेः // 40 // पानाभ्यञ्जननस्येषु तानि योज्यानि जानता॥५१॥ खराश्वाश्वतरोलूककरभश्वशृगालजम् // 41 // अवपीडेऽञ्जने चैव विध्याहुटिकीकृतम् // पुरीषं गृधेकाकानां वराहस्य च पेषयेत् // विदधीत परीषेके कथितं, चूर्णितं तथा // 52 // बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् // 42 // | | उद्भूलने, श्लक्ष्णपिष्टं प्रदेहे चौवचारयेत् // खराश्वेत्यादि.। खरावादीनां पुरीषं बस्तमूत्रेण पेषयेत् , | एष सर्वविकारांस्तु मानसानपराजितः॥५३॥ ततस्तेन कल्केन छागमूत्रेण तत्सिद्धं तैलं पूर्ववद्धितं स्यादिति | हन्यादल्पेन कालेन स्नेहादिरपि च कैमः॥ संबन्धः / खरो गर्दभः, अश्वतरो वेसरः, करभ उष्ट्रः, श्वा पुराणसपिरित्यादि / लशति भिनत्ति रोगानिति लशुकुक्करो मसिवर्गे प्रोक्तलक्षणः / वराहस्य चेति चकारेण पुरीषं नम् / सिद्धाथकः सिद्धप्रयागारम्भकलात् श्वतसषपः / समुच्चीयते / तत् तैलं पूर्ववन्नस्याभ्यजनसेकेषु विदध्यादित्यर्थः गोलोमी दूर्वा / अजलोमी श्वेतदूर्वा / भूतकेशी मांसी। जटा // 41 // 42 // गन्धमासी / कुक्कुटा कुकुटाकोम्बी, वर्तमानप्रतिषु कुक्कटीति शिरीषबीजं लशुनं शुण्ठी सिद्धार्थकं वचाम् // दृश्यते, कुक्कटी कुकटसदृशकन्दा महौषधिः / सर्पगन्धा वर्षासु १'ऋष्यपित्तप्रभावितान्' इति पा० / 2 'गृध्रज क(न्य)को- 'ऋष्यप्रोक्ता' इति पा० / 2 'विट्वनोमवसामज्जरक्कमूत्रनराहस्य' इति पा० / 3 (न्य)कर्मासवर्ग प्रोक्तलक्षणः' इति पा०। खत्वचः' इति पा० / 3 'कमात्' इति पा०।.

Loading...

Page Navigation
1 ... 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922