Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 894
________________ अध्यायः 60 सुश्रुतसंहिता। M y -- - - - - - - - - - - * मोहान्धवादशुद्धाः, अत एव गृह्णन्ति / देववन्नमस्कारः पूजा वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च 30 च तदअनलादेव // 24 // यानि येषां यथेष्टानि तानि तेभ्यःप्रदापयेत् // खामिशीलक्रियाचाराः क्रम एष सुरादिषु // सर्वेषां देवादिग्रहाणां विशेषचिकित्सितमाह-वस्त्राणीनिक्रेतेयों दुहितरस्तासां स प्रसवः स्मृतः॥२५॥ त्यादि / यानि वस्त्रादीनि येषां देवाघनुचराणां यथा यादृशानि स्वामिशीलक्रियाचारा इत्यादि / शीलं स्वभावः / क्रमश्चायं | | इष्टानि तानि वस्त्रादीनि तेभ्यः प्रदापयेदिति संबन्धः / इष्टखं पूर्वोक्तदेवग्रहशुचिलादिकः / सुरादिषु, देवग्रहेषु, यतस्तेऽपि च वस्त्रादिवस्तूनां विविधानां 'सन्तुष्टः शुचिरपि चेष्टगन्धखामिशीलक्रियाचाराः / देवमहा इत्यादिकं च श्लोकं कार्तिक माल्यः' इत्यादिग्रहलक्षणतोऽपि ज्ञातव्यम् / 'वस्त्राणि मद्यमांकुण्डो न पठति / तदञ्जनलेनैवास्यार्थस्य लब्धखात् / ननु, सानि क्षीराणि' इति क्वचित् पाठः ॥३०॥यदि 'तत्सत्त्वसंसर्गाच्छुचयः' तत् कथं मांसादिभुज इत्याह हिंसन्ति मनुजान येषु प्रायशो दिवसेषु तु // 31 // निर्ऋतेर्या दुहितर इत्यादि / निर्ऋती रक्षसां पितामहः, तस्य दिनेषु तेषु देयानि तद्भूतविनिवृत्तये // या दुहितरः पुण्यस्तासां स देवाद्यनुचरगणः प्रसवः, अतः वस्त्रादिप्रदानकालमाह-हिंसन्ति मनुजानित्यादि / देयानि प्रसूतिभावं न त्यजति // 25 // वस्त्रादीनि ॥३१॥सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता // देवग्रहे देवगृहे हुत्वाऽग्नि प्रा(दा)पयेदलिम्॥३२॥ कुशखस्तिकपूपाज्यच्छत्रपायससंभृतम् // तेषां वृत्तिविषयमाह-सत्यवादित्यादि / सत्यत्वात् शास्त्रोकानुष्ठानात् / अपवृत्तषु विपरीतानुष्ठानपरेषु / गणैः प्रहगणैः।। " | बलिप्रदानाय व्याख्यानमाह-देवेत्यादि / देवगृहे देवायतेषामनुचराणां वृत्तिः कृता / केचित् 'गणैः' इत्यत्र 'प्रहैः' तने, कुशा दर्भाः, खस्तिको यवादिचूर्णैः कृतोऽधोभागे विस्तीर्ण ऊर्ध्वभागे तीक्ष्णो मध्ये वलित्रयमुद्राङ्कितो भक्ष्यइति पठिला ग्रहैः कृता वृत्तिरिति च व्याख्यानयन्ति // विशेषः, पूपः पूपलिका, आज्यं घृतम् / एतैः संभृतं बलिं हिंसाविहारा ये केचिदेवभावमुपाश्रिताः // 26 // दापयेदित्यर्थः // ३२॥भूतानीति कृता संज्ञा तेषां संशाप्रवक्तृभिः॥ | असुराय यथाकालं विध्याश्चत्वरादिषु // 33 // अतो ग्रहाणां भूतसंज्ञलं दर्शयन्नाह-हिंसाविहारा इत्यादि। ___ असुराय यथाकालमित्यादि / असुराय असुरग्रहाय / यथाहिंसाविहारा वधक्रीडनाः / देवभावं देवरूपम् / तेषां कालमिति सन्ध्याकाले / विदध्यात् दद्यात् , बलिमित्यर्थः / हिंसाविहाराणां भूतानीति संज्ञा कृता // 26 // चत्वरादिषु चतुष्पथ्यादिषु // 33 // ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक् // 27 // | गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम् // विद्यया भूतविद्यात्वमत एव निरुच्यते // गन्धर्वस्येत्यादि / अम्बु पानीयं, जागलं मांसं, तच्च मांसो. __ भूतविद्याया निरुक्तिमाह-ग्रहसंज्ञानीत्यादि // 27 // - | पादानालब्धम् , मतः पृषमुपादानं तस्य विशेषपरिग्रहार्यम् / अन्ये 'मद्यमांसाम्बुजाकुलं' इति पठन्ति, मद्यमांसाम्बुजा तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः॥२८॥ मद्याद्याकुलं संभृतं बलिमित्यर्थः / पुष्पप्रियत्वात् गन्धर्वाणाजपैः सनियमैोमैरारमेत चिकित्सितुम्॥ मम्बुजं कमलोत्पलादि ।इदानीं चिकित्सितमाह-तेषामित्यादि / तेषां देवाद्यनु हृद्ये वेश्मनि यक्षस्य कुल्माषाहकसुरादिभिः॥३४॥ चराणाम् / सुसमाहितः सुष्ठु सावधानः, आत्मानं परिरक्षन्नि- अतिमुक्तककुन्दानैः पुष्पैश्च वितरेद्वलिम् // त्यर्थः / जपैरित्यादि / जपैः ओङ्कारपूर्वकगायच्याद्यावर्तनैरयत हृद्ये इत्यादि / कुल्माषाससुरादिभिः कुल्माषा यवपिष्टलक्षकोटिप्रयुतोपलक्षितैः। एतेन दैवव्यपाश्रयं चिकित्सितमु. कृताः शृङ्गाटकादयः, असृक् रक्कम् , आदिशब्दात भक्ष्यादयः। तम् // 28 // अतिमुक्तककुन्दाजैरिति अतिमुक्तको माधवीलता 'अवेतक' रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी // 29 // इति लोके, अम्बुजानि उत्पलादीनि / कुल्माषादिमिरतिमुक्तभक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते॥ कादिपुष्पैश्च मनोझे गृहे यक्षस्य बलिं दद्यादित्यर्थः // 34 // सर्वप्रहाणां सामान्यचिकित्सामाह-रकानीत्यादि / रक्तानि नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् // 35 // गन्धमाल्यानि कुकुमरक्तकरवीरादीनि / बीजानि सर्षपयवप्रभू- नद्यामित्यादि / इष्टं बलिं तिलगुडपायसादिकम् // 35 // तीनि / भक्ष्याश्च सर्वे लड़कफेनकगुडादयः॥२९॥- तत्रैवोपहरेश्चापि नागाय विविधं बलिम्॥ वासिल कियाचारकमा पराजित किया दहितर तंत्रवेत्यादि / तत्रैव नद्याम् / विवेधं गुडमध्वासवपायस. स्तासां सप्रसवाः स्मृताः' इति हाराणचन्द्रसंमतः पाठः। 2 'दिव्यं नानाप्रकारम् ॥भावमुपाश्रिताः' इति पा०।३'बीजानि यत्रलिखितानि बीजाक्ष- १वल.णि मबमासाने क्षीराणि' इति पा. 3 'मधं मासं राणि' इति पा०॥ |च जाङ्गलम्' इति पा०।

Loading...

Page Navigation
1 ... 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922