Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 898
________________ अध्यायः 61] सुश्रुतसंहिता। 801 अनिमित्तागमाद्याधेर्गमनादकृतेऽपि च // 17 // | स्थानीयस्य निदानादिसङ्गमे सत्यपि दूष्यादिसमुदायेनैव समुआगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् // द्भवो भवतीत्यर्थः / अन्ये त्वन्यथा व्याख्यानयन्ति-ननु, स्वमतेनापस्मारस्य दोषजवं प्रदर्श्य परमतेनागन्तुकत्वमा संचयादिक्रमेणोपयोगश्वेदोषाणां तदा पुनः कथमल्पेनैव कालेन ह-अनिमित्तागमादित्यादि / अनिमित्तागमात् अकारणोत्पाद तद्विकारोद्गमः स्यादित्यत आह-देवेऽवर्षतीत्यादि / अवर्षति नात् , आकस्मिकोद्भवादित्यर्थः / गमनादकृतेऽपि चेत्यत्र 'प्रती देवे यथा शरत्काले भूमौ स्तिभिवात् कानिचिद्बीजानि प्ररोहकारे' इति शेषः तेन प्रतीकारे अकृतेऽपि व्याधेर्गमनादुपशमादि न्त्येव, तथाऽल्पेनापि कालेन शरीरस्था दोषाः किश्चिदुपचिता त्यर्थः / अकृतेऽपीत्यत्र अकृतादिति क्वचित् / तत्र, अकृतात् विकार जनयन्तीति / एतदेव स्पष्टीकुर्वन्नाह-स्थायिन इत्यादि / प्रतीकाराद्वेषजेनेति द्रष्टव्यम् / आगमाञ्चति स्वकीयात् / न पुन स्थायिनः अवश्यमवस्थायिनो वातादयः, पर केचिदल्पेनापि श्वेतरस्मात् , तत्र दोषजत्वेनापस्मारस्य दर्शितत्वात् / 'वदन्त्यन्ये कालेनाभिप्रवर्धिताः सन्तो विश्वरूपान् नानारूपान् विकाराम् न दोषज' इत्यत्र अन्ये 'वदन्त्यन्योन्यदोषजम्' इति पठन्ति, दर्शयन्ति / कुतः ? निसर्गतो दूषणस्वभावादित्यर्थः / अपस्मारो अन्योन्यदोषजं रजस्तमोदोषजमित्यर्थः / अपरे तु 'अन्योन्यदूष महाव्याधिरित्यादि / तस्मादिति पूर्वोतक्रमोपयोगादिहेतुसमूणात्' इति पठन्ति / तत्र कायमनसोरन्योन्यदूषणात् // 17 // हादपस्मारो दोषजो न तु भूतावेशज इति सिद्धान्तः 18-21 क्रमोपयोगाहोषाणां क्षणिकत्वात्तथैव च // 18 // तस्य कार्यों विधिः सर्वो य उन्मादेषु वक्ष्यते // आगमाद्वैश्वरूप्याञ्च स तु निर्वर्ण्यते बुधैः॥ पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः // 22 // देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् // 19 // उपयोगो ग्रहोक्तानां योगानां तु विशेषतः॥ शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः॥ ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत् // स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः॥ 20 // शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् // 23 // दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः॥ चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् // अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु // 21 // इदानी चिकित्सितमाह-तस्य कार्यों विधिरित्यादि / परमतनिराकरणाय खमतमाह-क्रमोपयोगादित्यादि / तस्य अपस्मारस्य / ननु, उन्मादे यो विधिः पठिष्यमाणोऽस्ति तं स तु पुनरपस्मारः क्रमोपयोगादित्यादिहेतुभिश्चतुर्भिर्दोषज एव विधिमपस्मारे निर्दिश्य तत्रैव किमिति नातिदिश्यते ? उच्यते, बुधैः पण्डितैनिर्वर्ण्यते कथ्यत इत्यर्थः / अत्र हेतुमाह- -उन्मादे तस्यातिशयेन हितत्वादित्यर्थः / अभ्यश्चैवेति क्रमोपयोगाहोषाणामिति संचयादिक्रमेण दोषाणां विकारजन- पुराणसर्पिषा, अस्य त्रिदोषनवात् / अहोक्तविधिमुपदिशतिनयोगादित्यर्थः; एतेन, अनिमित्तागमाद्याधेरिति हेतुर्निरा- उपयोग इत्यादि / शिकट्वनेत्यादि / शिग्रुः शोभाजनकः, कृतः / तथा सर्वपारिषदखादायुर्वेदस्य सौगतमतमवलम्ब्य कट्वाः अरलुः, स्पोनाक इत्यन्ये, किणिही श्वेतस्यन्दः; खग्रस'गमनादकृतेऽपि च' इत्यस्य हेतोर्निराकरणाय हेतुमाह-क्षणि- | साधितमिति खग वल्कलं, रसः खरसः एतेन "कल्कखरकलात्तथैव चेति / तथैव वातादीनां क्षणिकवाद्वितीयोऽपि हेतु- साभ्यां साधितमिति बोरयागला मूत्र इति तोविकारहनिराकृतः। यतो यावन्मात्री दोषवेगोऽभूत् तावन्मात्रस्यापग- रखेन हस्तिच्छागभेडमूत्राणां निर्दिष्टलासनिषेधार्थ गामो मादकृतेऽपि प्रतीकारे व्याधेरपगमः / तृतीयं हेतुमाह- इति कृतम् / तैलं तिलतैलम् // 22 // २३॥आगमाचेति; स्वतन्त्रात परतन्त्राचेत्यर्थः / तत्रागमे खतन्त्रे गोधानकुलनागानां पृषतर्कंगवामपि // 24 // परतन्त्रे च वातिक-पैत्तिक-श्लैष्मिक-सान्निपातिकाश्चत्वारोऽप- | स्मारा अभिहिता इति / चतर्थ हेतमाह-वैश्वरूप्याचेति | पित्तषु सिद्ध तल. च पानाभ्यङ्गषु पूजितम् // विश्वेषां समस्तानां वातपित्तश्लेष्मणां मनोदोषयो रजस्तमसोश्च द्वितीयतैलमाह-गोधानकुलनागानामित्यादि / नागो रूपं नानाप्रकारे लिङ्गं यस्यापस्मारस्य स तथा, तद्भावो वैश्वरूप्यं हस्ती / पृषतः चित्रलो मृगः / ऋक्षो भल्लूकः / गोधादीनां तस्मात् / 'स तु' इत्यत्रान्ये 'तत्र' इति पठन्ति, व्याख्या- पित्तेषु पृथक् स्नेहसमेषु सिद्धं तैलमित्यर्थः // २४॥नयन्ति च-तत्र अपस्मारे। यदैवं तर्हि वातपित्तश्लेष्मणां सदैव तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् // 25 // देहे सद्भावात् सन्ततमपस्मारः स्यादतस्तन्निराकरणार्थमाहदेवे वर्षतीत्यादि / वर्षत्यपि मेघे भूमौ सुकृष्टायामपि अङ्कुरज- तैलमभिधाय शिरोविरेचनमाह-तीक्ष्णैरित्यादि / तीक्ष्णैननसमर्थान्यपि कानिचिद्वीजानि शरद्येव प्ररोहन्ति, तथा सर्व- रुभयतोभागैः विषाणिकाब्राह्मीकारवेलकादिभिः। अन्ये तु 'तीक्ष्णरोगबीजानां वातादीनां कदाचित् कस्यचिदपस्मारादिव्याधेरकर- रुभयतोभागैः शिरसश्च विरेचनैः' इति पठन्ति, व्याख्यानयन्ति च-तीक्ष्णैरित्युभयत्र संबध्यते / तेन उभयतोभागैर्वमन१'बोद्धव्यम्' इति पा० / 2 'नानारूपत्वादपस्मारस्य दोषा विरेचनैस्तीक्ष्णैश्च शिरोविरेचनैरुपाचरेदिति संबध्यते // 25 // विता नानारूपत्वेन संभवन्ति, तस्मादोषजा एवापसारा इति' इति पा०। 3 ०व्याधिविशेषस्य' इति पा० / 1 स्थितम्' इति पा० / सु० सं० 101 / यदैवं तर्हि वातपित्ता - पाय शिरोविरेचनमाह- अन्ये तु 'तीक्ष्ण

Loading...

Page Navigation
1 ... 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922