Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 901
________________ 804 निबन्धसंग्रहास्यव्याख्यासंवलिता [ उत्तरतत्रं दिमिः संबध्यते / जलान्तविहारसेवीति पानीयसमीपविचर- तस्य लक्षणमाह-चित्रमित्यादि / चित्रं नानाप्रकारम् / णशील इत्यर्थः / तीक्ष्णः कोपनः / अपि चेति चकारात् पीत- मनोनुगतमिति यदेवास्य मनसि स्थितं तदबुद्धिपूर्वकं यात्कंचिनयनवादि विज्ञेयम् / दिवा दिने / नभसि आकाशे // 9 // देव जल्पति / मनोनुगतं विसंज्ञो गायति उद्घान्तस्मृतिवाद्विसंज्ञो छद्यग्निसादसदनारुचिकासयक्तो गायति; विसंज्ञो विपरीतसंज्ञः, नतु विगतसंज्ञः, भाषणगानादि__ योषिद्विविक्तरतिरल्पमतिप्रचारः॥ करणात् / मूढसंज्ञ इति च पदं हेतुफलभावेन समर्थनीयम् ॥निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवी रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः रात्रौ भृशं भवति चापि कफप्रकोपात् // 10 // श्यावाननो विषकृतेऽथ भवेत् परासुः // 13 // कफोन्मादमाह-छर्यग्नीत्यादि / अग्निसादः अग्निमान्द्यम् / विषोन्मादमाह-रक्तक्षण इत्यादि / हतबलेन्द्रियभा इति सदनम् अज्ञानामनुत्साहः / योषित्सु विविक्ते एकान्ते च रतिर्यस्य बलम् उत्साहोपचयलक्षणम्, इन्द्रियाणि चक्षुरादीनि, भाः स योषिद्विविक्तरतिः / अल्पमतिप्रचार इति अल्पमतिरल्पप्र- कान्तिः / अन्ये तु 'हतबलेन्द्रियवाक्' इति पठन्ति, व्याख्यानचारश्च / अल्पकथनः अल्पभाषणः / रात्रौ भृशं भवति चेति यन्ति च-वागित्युपादानम् अत्यर्थ वागुपघातसूचनार्थम् , चकारो रात्री इत्यस्याग्रे द्रष्टव्यः, तेन रात्री भुक्ते च भृशं भवतीति अन्यथेन्द्रिग्रहणेनैव सिद्धेः / सुदीनः सुष्ठ ग्लानः / श्यावानन सिद्धम् / अपिशब्दाच्च नखादिशौक्ल्यादिकं ज्ञेयम् // 10 // | इति धवलकपिलकृष्णमिश्रवर्णमुखः / अथ भवेत् परासुरिति सर्वात्मके पवनपित्तकफा यथावं उपेक्षणाम्रियत इत्यर्थः / अन्ये 'विषकृतेन भवेद्विसंज्ञः' इति संहर्षिता इव च लिङ्गमुदीरयन्ति // 11 // पठन्ति; तत्र विसंज्ञो विपरीतसंज्ञः, विषमत्र दूषीविषम् // 13 // सान्निपातिकमाह-सर्वात्मके इत्यादि / सर्वात्मके सान्निपा- स्निग्धं स्विन्नं तु मनुजमुन्मादात विशोधयेत् // तिके उन्मादे पवनपित्तकफाः सहर्षिता इव यथाखं लिङ्गमदी- तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः॥१४॥ रयन्तीति संबन्धः / संहर्षिता इवेति स्पर्धावन्त इव सर्वेऽप्यति- विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः॥ शयेन कुपिता इत्यर्थः / अयं पाठो निबन्धकारैः पठितो योजयित्वा तु तचूर्ण घ्राणे तस्य प्रयोजयेत् // 15 // व्याख्यातश्च / अन्ये त्वेवं पठन्ति,--'सर्वात्मके त्रिभिरपि व्यति- निदानं निर्दिश्य चिकित्सामाह-निग्धमित्यादि / तीक्ष्णैमिश्रितानि रूपाणि वातकफपित्तकृतानि विद्यात् / संपूर्णलक्षण पान विद्यात् / सपूणलक्षण- | रुभयतोभागैरिति विषाणिकादेवदालिकाकारवेल्लिकादिभिः / शिरमसाध्यमदाहरन्ति सर्वात्मकं क्वचिदपि प्रवदन्ति साध्यम्' इति / सश्च विरेचनैरिति विडतण्डलादिभिः। विविधैः नानाप्रकारेः। अयं च श्रीजेजटेन एकीयमतेन दर्शितो न तु व्याख्यातः, अवपीडैः नस्यमेदैः / चेतोविकारशमनैः अमानुषोपसर्गप्रतिषेतस्मादेकीयमतेनेवास्य संबन्धः कथ्यते / प्रत्येकं वातादिकृतानि त / प्रत्यक वातादिकृतानि | धोकैः / सर्षपस्नेहसंयुतैः अवपीडैरित्यर्थः / योजयित्वेति रूपाणि व्यतिमिश्रितानि सर्वात्मके उन्मादे विद्यादिति संबन्धः। उन्मादातें / तु पुनः। तच्चर्ण सर्षपस्नेहसंयुक्तम् / उन्मादार्तस्य एवं संबन्धे त्रिभिरपीयनेन किं प्रयोजनम् ? उच्यते-त्रिभिरपि वमनादिना हृदयकोष्ठेन्द्रियशिरःशुद्धौ मनःप्रसादात् स्मृतिसंज्ञाखहेतुभिः कुपितैरिति ज्ञापनार्थम् / अस्याग्रे त एवं पठन्ति लाभादुन्मादोपशम इति व्यपदेशः॥ 14 // 15 // "संपूर्णलक्षणमसाध्यमुदाहरन्ति सर्वात्मकं क्वचिदपि प्रदिशन्ति साध्यम्' इति // 11 // सततं धूपयेचैनं श्वगोमांसः सुपूतिभिः॥ चौरैनरेन्द्रपुरुषैररिभिस्तथाऽन्यै सर्षपानां च तैलेन नस्याभ्यङ्गो हितौ सदा // 16 // वित्रासितस्य धनबान्धवसंक्षयाद्वा॥ धूपनस्याभ्यहानाह-सततमित्यादि / एनम् उन्मादार्तम् / गाढं क्षते मनसि च प्रियया रिरंसो सुपूतिभिः सुत्रु शटितैः / शटितैश्चापि धूपनेन मनः प्रकृति__ येत चोत्कटतरो मनसो विकारः // 12 // मायाति, प्रभावात् // 16 // मनोदुःखजमुन्मादं प्रतिपादयितुकामः पूर्व मनसो दुःखक- | दर्शयेदद्भुतान्यस्य वदेनाशं प्रियस्य वा॥ रान हेतन विकारोत्पत्तिसहितानाह-चौररित्यादि / अरिभिः भीमाकारैर्नरैर्नागैर्दान्तालैश्च निर्विषैः॥१७॥ शत्रुभिः, तथाऽन्यैरिति अतिशयरौद्रैः अकारणवैरिभिः शार्दूलादि- | भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत् // भिर्वा / गाढम् अत्यर्थ, क्षते पीडिते, प्रियया रिरसोः प्रियया सह यन्त्रयित्वा सुगुतं वा त्रासयेत्तं तृणाग्निना // 18 // रन्तुमिच्छोः; 'तस्या भप्राप्तौ' इत्यध्याहार्यम् / मनसि गाढं क्षते जलेन तर्जयेद्वाऽपि रजुघातैर्विभावयेत् // इति बोध्यम् / मनसो विकारो मानस उन्मादः॥१२॥ | बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत् // चित्रं स जल्पति मनोनुगतं विसंशो प्रतुदेदारया चैनं मर्माघातं विवर्जयेत् // गायत्यथो हसति रोदिति मूढेसंशः॥ 1 'संवन्धनीयम्' इति पा०। 2 'विषकृते च भवेदिसंशः' १'चापि मूढः' इति पा०। | इति पा०। 3 'न' इति पा०।

Loading...

Page Navigation
1 ... 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922