Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 896
________________ अध्यायः 61] सुश्रुतसंहिता। छत्राकारा / काणविकाणिके काकोलीक्षीरकाकोल्यौ / तथेत्यत्र हिताहितीये यच्चोक्तं नित्यमेव समाचरेत॥ तिक्तेति, "विकाणिके' इत्यत्र 'विषाणिके' इति च केचित् पठन्ति / / हिताहारादिकं निर्दिशन्नाह-हिताहितीये यदित्यादि / तिक्ता कटुतुम्बी, विषाणिका मेषशृङ्गी / वज्रप्रोका वज्रकन्दः, | यच्चोक्तं रक्तशाल्यादिकं तन्नित्यमेव आचरेदित्यर्थः / हिता. सुहीत्यन्ये; 'वज्रप्रोक्ता' इत्यत्रान्ये 'ऋष्यप्रोक्ता' इति पठन्ति; | हितीये' इत्यत्र 'हिताहितं च' इत्यन्ये पठिला व्याख्यानयन्तिवयःस्था गुडूची / शृङ्गी कर्कटशृङ्गी / मोहनवल्लिका वटप- व्रणितोपासनीयोक्तं हिताहितीयोक्तं च हितविधानं नित्यं समात्रिका / लता प्रियङ्कः / स्रोतोजनं पर्णसानद्यां सिन्धुनदे वा | चरेदहितं च परिहरेदित्यर्थः ॥भवति / तल्लक्षणम्,-"वल्मीकशिखराकारं रूपे नीलोत्पल- ततःप्राप्स्यति सिद्धिं च यशश्च विपलं भिषक 56 द्युति / स्रोतोञ्जनं प्रशंसन्ति तच्च प्रत्यञ्जने हितम्-" इति / / इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतनेपाली मनःशिला / रक्षोना ये प्रकीर्तिता इति श्वेतसर्षपाः / विद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम 'रक्षोघ्नं यच्च कीर्तितं' इत्यन्ये, तत्र रुद्राक्षं अपरे तु 'यद्य (प्रथमोऽध्यायः, आदितः) षष्टिद्रक्षोनमीरितं' इति पठन्ति, गुग्गुलुप्रभृतीनीति च व्याख्यान तमोऽध्यायः॥६०॥ यन्ति / ऋक्षो भल्लूकः / द्वीपी चित्रकः / मार्जारो बिडालः / / हिताचरणफलमाह-तत इत्यादि / ततो हिताहितप्रतिपावाजी घोटकः / श्वावित् सेहि(ढि)केति लोके / शल्यको गोधा-दितक्रियाचरणात् ग्रहमुक्किलक्षणं सिद्धिमातुरः प्राप्स्यति, भिषक् नुकारी वज्रशल्यकः / विट् पुरीषम् / नखवचः शस्त्रेण तनू- विपुलं यशश्च प्राप्स्यतीति / कार्तिककुण्डस्वमुं पाठं न कृतनखस्य तनूनि खण्डानि / अस्मिन् वर्गे पुराणसर्पिरित्या- | पठति // 56 // दिके यावद्रक्तमूत्रलगन्ते, तैलानि घृतानि च भिषक् कुर्यात् / इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां तानि च पानादिषु जामता वैद्येन योज्यानीति संबन्धः / सुश्रुतव्याख्यायामुत्तरतन्त्रेऽमानुषोपसर्गप्रतिषेधो 'अस्मिन् वर्ग' इति वर्गग्रहणात् असमस्तेनाप्यनेन तैलादिकं नाम षष्टितमोऽध्यायः॥६॥ कर्तव्यमित्यर्थः / अवपीडो नस्यभेदः / गुटिकीकृतं वीकृतम् / अस्मिन् वर्ग इति अवपीड इत्यादिष्वनुवर्त्य संब- एकषष्टितमोऽध्यायः। ध्यते / तेनास्मिन् वर्गे यत् क्वथितं क्वाथस्तत् परिषेके विद अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः१ धीत, तथा चूर्णितमुलने विदधीत, श्लक्षणपिष्टं प्रदेहे अव. यथोवाच भगवान् धन्वन्तरिः॥२॥ चारयेदित्यर्थः / एष गणोऽपराजितो नाम सर्व विकारान् मान अमानुषोपसर्गप्रतिषेधानन्तरं मनःप्रदुष्टिसामान्यात् ग्रहचिसौन् ग्रहकृतांश्चोन्मादादीनल्पेन कालेन निहन्यादिति संबन्धः / कित्सितस्यात्रापि शस्तलादपस्मारप्रतिषेधारम्भः-अथात अन्ये अपराजितानिति पठन्ति, तत्र अपरैः प्रयोगैरजितान् इत्यादि / अथेत्यादिकं पूर्ववद्याख्येयम् / अपशब्दो गमनार्थः, मानसान् विकारानिति व्याख्येयम् / किमेष एव गणः परमे स्मारः स्मरणं, अपगतः स्मारो यस्मिन् रोगे सोऽपस्मारः तस्य तान् विकारान् हन्यादित्याह-लेहादिरपि च क्रमः / आदि प्रतिषेधः चिकित्सितम्॥14॥ शब्दात् खेदवमनविरेकादि // 46-53 // स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने // न चौचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे // 54 // अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् // 3 // न चाचौक्षमित्यादि / अचौक्षमपवित्रं प्रयोगं देवताग्रहे देवा अपस्मारस्य निरुक्तिमाह-स्मृतिरित्यादि / भूतार्थज्ञानापदिग्रहे न प्रयुञ्जीतेत्यर्थः / अन्ये न चायुक्तमिति पठन्ति // 54 // स्मरणादयं व्याधिरपस्मार इति प्रोतः / अन्तकृत विनाशकृत्, ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् // अपस्मरणभावाजलाम्यादौ प्रपतनात्; अन्ये तु अन्तकृदवदेवताग्रह इत्यत्र सामान्यवचनात् सर्वेष्वपि ग्रहेषु निषेधः स्थायां, सा चावस्था 'अपस्मरन्तं बहुशः क्षीणं' इत्यादिका // 3 // प्राप्त इत्यत आह-ऋते पिशाचादित्यादि / ऋते पिशाचात् | मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात // पिशाचग्रह विहाय, अन्येषु ग्रहेषु, प्रतिकूल निषिद्धम् ; अन्य- विरुद्धमलिनाहारविहारकुपितैर्मलैः॥४॥ त्यत्रापि ऋते पिशाचादिति संबध्यते; तेन पिशाचादन्यत्र वेगनिग्रहशीलानामहिताशुचिभोजिनाम् // प्रतिकूलं न च भाचरेत् / एतेन पिशाचग्रह अचाक्ष प्रातकूल रजस्तमोभिभूतानां गच्छतां च रजखलाम् // 5 // चोचितमित्युक्तम् // तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् // वैधातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः॥ 55 // चेतस्यभिहते पुंसामपस्मारोऽभिजायते // 6 // पिशाचादन्यत्र प्रतिकूलाचरणे किं स्यादित्याह-वैद्या. __अपस्मारोत्पत्तिकारणस्य चित्ताभिघातस्य हेतूनाह-मिथ्येतुरौ निहन्युरित्यादि / ते देवादिप्रहा ध्रुवमवश्यमनुचिता- त्यादि / अत्रायोगो लुप्तो द्रष्टव्यः, तेन मिथ्यायोगायोगातियोगैः; चरणात् क्रुद्धाः सन्तो वैद्यातुरौ निहन्युरित्यर्थः / महौजसः केचित् मिथ्यादियोगेति पठिला आदिशब्देनैव अतियोगमयोगं महाप्रभावाः // 55 // च गृहन्ति / इन्द्रियार्थानां स्पर्शादीना, कर्मणां कायवाड्या१'न चायुक्तं' इति पा०। | नसानाम् / अथ शब्दादीनां मिथ्यायोगादयः कथ्यन्ते तत्र

Loading...

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922