SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ अध्यायः 60 सुश्रुतसंहिता। M y -- - - - - - - - - - - * मोहान्धवादशुद्धाः, अत एव गृह्णन्ति / देववन्नमस्कारः पूजा वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च 30 च तदअनलादेव // 24 // यानि येषां यथेष्टानि तानि तेभ्यःप्रदापयेत् // खामिशीलक्रियाचाराः क्रम एष सुरादिषु // सर्वेषां देवादिग्रहाणां विशेषचिकित्सितमाह-वस्त्राणीनिक्रेतेयों दुहितरस्तासां स प्रसवः स्मृतः॥२५॥ त्यादि / यानि वस्त्रादीनि येषां देवाघनुचराणां यथा यादृशानि स्वामिशीलक्रियाचारा इत्यादि / शीलं स्वभावः / क्रमश्चायं | | इष्टानि तानि वस्त्रादीनि तेभ्यः प्रदापयेदिति संबन्धः / इष्टखं पूर्वोक्तदेवग्रहशुचिलादिकः / सुरादिषु, देवग्रहेषु, यतस्तेऽपि च वस्त्रादिवस्तूनां विविधानां 'सन्तुष्टः शुचिरपि चेष्टगन्धखामिशीलक्रियाचाराः / देवमहा इत्यादिकं च श्लोकं कार्तिक माल्यः' इत्यादिग्रहलक्षणतोऽपि ज्ञातव्यम् / 'वस्त्राणि मद्यमांकुण्डो न पठति / तदञ्जनलेनैवास्यार्थस्य लब्धखात् / ननु, सानि क्षीराणि' इति क्वचित् पाठः ॥३०॥यदि 'तत्सत्त्वसंसर्गाच्छुचयः' तत् कथं मांसादिभुज इत्याह हिंसन्ति मनुजान येषु प्रायशो दिवसेषु तु // 31 // निर्ऋतेर्या दुहितर इत्यादि / निर्ऋती रक्षसां पितामहः, तस्य दिनेषु तेषु देयानि तद्भूतविनिवृत्तये // या दुहितरः पुण्यस्तासां स देवाद्यनुचरगणः प्रसवः, अतः वस्त्रादिप्रदानकालमाह-हिंसन्ति मनुजानित्यादि / देयानि प्रसूतिभावं न त्यजति // 25 // वस्त्रादीनि ॥३१॥सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता // देवग्रहे देवगृहे हुत्वाऽग्नि प्रा(दा)पयेदलिम्॥३२॥ कुशखस्तिकपूपाज्यच्छत्रपायससंभृतम् // तेषां वृत्तिविषयमाह-सत्यवादित्यादि / सत्यत्वात् शास्त्रोकानुष्ठानात् / अपवृत्तषु विपरीतानुष्ठानपरेषु / गणैः प्रहगणैः।। " | बलिप्रदानाय व्याख्यानमाह-देवेत्यादि / देवगृहे देवायतेषामनुचराणां वृत्तिः कृता / केचित् 'गणैः' इत्यत्र 'प्रहैः' तने, कुशा दर्भाः, खस्तिको यवादिचूर्णैः कृतोऽधोभागे विस्तीर्ण ऊर्ध्वभागे तीक्ष्णो मध्ये वलित्रयमुद्राङ्कितो भक्ष्यइति पठिला ग्रहैः कृता वृत्तिरिति च व्याख्यानयन्ति // विशेषः, पूपः पूपलिका, आज्यं घृतम् / एतैः संभृतं बलिं हिंसाविहारा ये केचिदेवभावमुपाश्रिताः // 26 // दापयेदित्यर्थः // ३२॥भूतानीति कृता संज्ञा तेषां संशाप्रवक्तृभिः॥ | असुराय यथाकालं विध्याश्चत्वरादिषु // 33 // अतो ग्रहाणां भूतसंज्ञलं दर्शयन्नाह-हिंसाविहारा इत्यादि। ___ असुराय यथाकालमित्यादि / असुराय असुरग्रहाय / यथाहिंसाविहारा वधक्रीडनाः / देवभावं देवरूपम् / तेषां कालमिति सन्ध्याकाले / विदध्यात् दद्यात् , बलिमित्यर्थः / हिंसाविहाराणां भूतानीति संज्ञा कृता // 26 // चत्वरादिषु चतुष्पथ्यादिषु // 33 // ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक् // 27 // | गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम् // विद्यया भूतविद्यात्वमत एव निरुच्यते // गन्धर्वस्येत्यादि / अम्बु पानीयं, जागलं मांसं, तच्च मांसो. __ भूतविद्याया निरुक्तिमाह-ग्रहसंज्ञानीत्यादि // 27 // - | पादानालब्धम् , मतः पृषमुपादानं तस्य विशेषपरिग्रहार्यम् / अन्ये 'मद्यमांसाम्बुजाकुलं' इति पठन्ति, मद्यमांसाम्बुजा तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः॥२८॥ मद्याद्याकुलं संभृतं बलिमित्यर्थः / पुष्पप्रियत्वात् गन्धर्वाणाजपैः सनियमैोमैरारमेत चिकित्सितुम्॥ मम्बुजं कमलोत्पलादि ।इदानीं चिकित्सितमाह-तेषामित्यादि / तेषां देवाद्यनु हृद्ये वेश्मनि यक्षस्य कुल्माषाहकसुरादिभिः॥३४॥ चराणाम् / सुसमाहितः सुष्ठु सावधानः, आत्मानं परिरक्षन्नि- अतिमुक्तककुन्दानैः पुष्पैश्च वितरेद्वलिम् // त्यर्थः / जपैरित्यादि / जपैः ओङ्कारपूर्वकगायच्याद्यावर्तनैरयत हृद्ये इत्यादि / कुल्माषाससुरादिभिः कुल्माषा यवपिष्टलक्षकोटिप्रयुतोपलक्षितैः। एतेन दैवव्यपाश्रयं चिकित्सितमु. कृताः शृङ्गाटकादयः, असृक् रक्कम् , आदिशब्दात भक्ष्यादयः। तम् // 28 // अतिमुक्तककुन्दाजैरिति अतिमुक्तको माधवीलता 'अवेतक' रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी // 29 // इति लोके, अम्बुजानि उत्पलादीनि / कुल्माषादिमिरतिमुक्तभक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते॥ कादिपुष्पैश्च मनोझे गृहे यक्षस्य बलिं दद्यादित्यर्थः // 34 // सर्वप्रहाणां सामान्यचिकित्सामाह-रकानीत्यादि / रक्तानि नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् // 35 // गन्धमाल्यानि कुकुमरक्तकरवीरादीनि / बीजानि सर्षपयवप्रभू- नद्यामित्यादि / इष्टं बलिं तिलगुडपायसादिकम् // 35 // तीनि / भक्ष्याश्च सर्वे लड़कफेनकगुडादयः॥२९॥- तत्रैवोपहरेश्चापि नागाय विविधं बलिम्॥ वासिल कियाचारकमा पराजित किया दहितर तंत्रवेत्यादि / तत्रैव नद्याम् / विवेधं गुडमध्वासवपायस. स्तासां सप्रसवाः स्मृताः' इति हाराणचन्द्रसंमतः पाठः। 2 'दिव्यं नानाप्रकारम् ॥भावमुपाश्रिताः' इति पा०।३'बीजानि यत्रलिखितानि बीजाक्ष- १वल.णि मबमासाने क्षीराणि' इति पा. 3 'मधं मासं राणि' इति पा०॥ |च जाङ्गलम्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy