Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 892
________________ अध्यायः.६०। सुश्रुतसंहिता। 795 * देवादिग्रहगृहीतानां प्रत्येकं लक्षणमाह-सन्तुष्ट इत्यादि / शान्तखभावः / जलमपि चेति न परं दर्भसंस्तरेषु पिण्डान् शुचिः शौचयुक्तः / इष्टानि अभिलषितानि गन्धमाल्यानि यस्य ददाति अपि तु अपसव्यहस्तो दक्षिणहस्तो जलमपि ददाति सः; गन्धाः कुकुमचन्दनादिकाः, माल्यानि पुष्पाणि / 'शुचि-चेत्यर्थः / पायसः क्षीरसिद्धाः तण्डुलाः / अभिकामः अभिलारपि चेष्टमाल्यगन्ध' इत्यत्रान्ये 'शुचिरहतेष्टगन्धमाल्य' इति षुकः / तदुक्तः तिलादिभोजनः // 12 // पठन्ति, अनुपहतगन्धमाल्य इति व्याख्यानयन्ति / अवित भूमौ यः प्रसरति सर्पवत् कदाचित् थसंस्कृतप्रभाषी अवितथप्रभाषी संस्कृतप्रभाषी च, अवितथं सक्किण्यौ विलिखंति जिह्वया तथैव // यथार्थम् / स्थिरनयनो निमेषरहितः॥८॥ निद्रालुर्गुडमधुदुग्धपायसेप्सु. संखेदी द्विजगुरुदेवदोषवक्ता . विशेयो भवति भुजङ्गमेन जुष्टः // 13 // जिह्माक्षो विगतभयो विमार्गदृष्टिः॥ य इत्यादि / यो भूमौ सर्पवत् प्रसरति उरसा भ्रमति स सन्तुष्टो भवति न चानपानजातै भुजङ्गमेन जुष्ट इति संबन्धः / सूक्किण्यौ ओष्ठप्रान्तौ / विलिर्दुष्टात्मा भवति च देवशत्रुजुष्टः // 9 // खति विलेढि, धातूनामनेकार्थकत्वात् / तथैवेति सर्पवत् / संखेदीत्यादि / संखेदी प्रखेदयुक्तः / जिह्माक्षो वक्रलोचनः। अन्ये तु 'तथैव' इत्यत्र 'प्रसक्तं' इति पठन्ति, तत्र प्रसक्तं विमार्गदृष्टिः विमार्गदर्शनः, नास्तिक इत्यर्थः / अन्नं भक्तादि, | सन्ततं विलेढीत्यर्थः // 13 // पानं जलादि, तेषां जातैः समूहैः / दुष्टात्मा दुष्टस्वभावः। मांसासग्विविधसुराविकारलिप्सुदेवशत्रुजुष्टो दैत्यग्रहजुष्ट इत्यर्थः // 9 // निर्लजो भृशमतिनिष्ठुरोऽतिशूरः॥ हृष्टात्मा पुलिनवनान्तरोपसेवी क्रोधालुर्विपुलबलो निशाविहारी वाचारः प्रियपरिगीतगन्धमाल्यः॥ शौचविड् भवति च रक्षसा गृहीतः // 14 // नृत्यन् वै प्रहसति चारु चाल्पशब्द मांसासगित्यादि / विविधाः सुराविकारा माध्वीकादयः। गन्धर्वग्रहपरिपीडितो मनुष्यः॥१०॥ लिप्सुः आखादयितुमिच्छुः / शौचद्विद शौचं द्वेष्टि अशुचिहृष्टात्मेत्यादि / हृष्टात्मा हर्षयुक्तः / पुलिनवनान्तरोपसेवी | रित्यर्थः // 14 // पुलिनवनमध्ये क्रीडनशीलः; पुलिनं जलमध्योत्थितभूतप्रदेशः। उद्धस्तः कशपरुषश्चिरप्रलापी खाचारः शोभनाचारः / प्रियाणि परिगीतगन्धमाल्यानि यस्य दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः॥ 'स तथा / चारु यथा भवति एवं नृत्यम् अल्पशब्दं यथा तथा बहाशी विजनहिमाम्बुरात्रिसेवी प्रहसति ईषद्धसतीत्यर्थः / एवंभूतो मनुष्यो गन्धर्वग्रहजुष्टो . व्याविनो भ्रमति रुदन पिशाचजुष्टः॥१५॥ झेयः // 10 // उद्धस्त इत्यादि / उद्धती विकृतदर्शनः / शो दुर्वलः / ताम्राक्षः प्रियतनुरक्तवस्त्रधारी परुषः कर्कशः / चिरप्रलापी चिरकालं बहुमाया गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः॥ प्रलापी / अतिलोलः अतिचपलः / अन्ये तु 'अतिलोलुः' इति तेजस्वी वदति च किं ददामि कस्मै पठित्वा अशनलोलुप इति व्याख्यानयन्ति, यथा-मीमो मीमयो यक्षग्रहपरिपीडितो मनुष्यः // 11 // सेन इति / बह्वाशी प्रचुरभोक्ता / विजनं निर्जनस्थानं, हिमाताम्राक्ष इत्यादि / ताम्राक्षो रकनेत्रः। प्रियतनुरक्तवस्त्रधारी म्बुसेवी शीताम्बुसेवी, रात्रिसेवी रात्रिविहारीत्यर्थः / व्याविन कमनीयसूक्ष्मरक्तवस्त्रपरिधानशीलः / गम्भीरो गम्भीरशीलः, उद्विग्नः / अन्ये खत्र 'व्याचेष्टं' इति पठन्ति, विरुद्धचेष्टं यथा प्रचुरसत्त्व इत्यर्थः / द्रुतमतिः उद्घान्तमनाः, अल्पवाक् अल्प- | भवति तथा भ्रमतीत्येवं व्याख्यानयन्ति // 15 // वक्ता, सहिष्णुः क्षमायुक्तः // 11 // स्थूलाक्षस्त्वरितगतिः स्वफेनलेही प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् निद्रालुः पतति च कम्पते च योऽति॥ शान्तात्मा जलमपि चापसव्यवस्त्रः॥ यश्चाद्रिद्विरदनगादिविच्युतः सन् मांसेप्सुस्तिलगुडपायसाभिकाम संसृष्टो न भवति वार्धकेन जुष्टः॥१६॥ स्तैद्भक्तो भवति पितृग्रहाभिभूतः॥ 12 // असाध्यलक्षणमाह-स्थूलाक्ष इत्यादि / खफेनलेहीति एतेप्रेतेभ्य इत्यादि / प्रेतेभ्यो मृतेभ्यः, विसृजति ददाति, नास्य मुखे फेनागमनमप्युक्तम् / यो प्रहेण संसृष्टः स्थूलाक्ष संस्तरेषु दर्भसंस्तरेषु, पिण्डान् अनमयान् , शान्तात्मा | इत्यादिलक्षणयुक्तः स्यात् स न भवति विनश्यतीत्यर्थः / 1 द्रुतगतिः' इति पा० / 2 द्रुतगतिः उत्सालगमनः' इति यश्च अद्यादेविच्युतः पतितः सन् प्रहेण संसृज्यते सोऽपि पा० / 3 'तद्भक्तः' इति पा०। १'विलिहति' इति पा० / २'व्याचेष्टं' इति पा०।।

Loading...

Page Navigation
1 ... 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922