Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 891
________________ 794 निबन्धसंग्रहाख्यव्याख्यासंवलिता . [उत्तरतत्रं असायों या रतिय विहारशब्देन तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् 25 | सनीये 'रक्षांसि' इत्युक्तं तदक्षसां विशेषेण तथाखरूपख्याअभिघातजकृच्छ्रस्यातिदेशेन चिकित्सितमाह-तथेत्यादि / / पनाय / प्रागिति द्विवणीये / अन्ये तु निशाचरशब्देन राक्षसाअभिघातजे अभिघातजमूत्रकृच्छे, सद्योव्रणचिकित्सितमित्यत्र नेवाहुः // 3 // प्लुप्तचकारनिर्देशात् वातकृच्छ्रशान्तिक्रिया कार्या // 25 // गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता॥ क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते // 4 // मूत्रकृच्छ्रे शकजाते कार्या वातहरी क्रिया // इदानी सामान्यग्रहलक्षणमाह-गुह्येत्यादि / गुह्यं गुप्तम् , खेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा // 26 // अनागतं भावि, तयोविज्ञानम् / अनवस्था अनवस्थितिः / पुरीषकृच्छेऽतिदेशेन चिकित्सितमाह-मूत्रेत्यादि / शकृजे | असहिष्णुता क्रोधनखम् / अमानुषी क्रिया वरदानादिका, तामेव वातहरी क्रियां विवृणोति-खेदावगाहावित्यादि / लङ्घनप्लवनादिकेत्यन्ये, अमानुषी या मानुषैः कर्तुं न शक्यते / खेदादयश्चात्र वातव्याध्युक्ता ग्राह्याः // 26 // यस्मिन् आतुरे / सग्रहो ग्रहसहितः // 4 // ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः 27 अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम् // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचि | हिंस्युहिंसाविहारार्थ सत्कारार्थमथापि वा // 5 // कित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम (एक- यादृशं भूतानि हिंसन्ति, यादृशं वा जिघृक्षन्ति, तमाहविंशतितमोऽध्यायः, आदितः)एको अशुचिमित्यादि / भिन्नमर्यादं त्यकोचितक्रमम्, अभक्ष्यभक्षणे नषष्टितमोऽध्यायः॥ 59 // अगम्यागमने तथा हिंसादौ च प्रवृत्तखात्; क्षतं व्रणितम् , अश्मरीशर्करोत्पन्नयोः कृच्छ्योश्चिकित्सामाह-ये इत्यादि। अक्षतं व्रणरहितमपि शौचादिहीनं हिंस्युः / हिंसाविहारो ये दे अन्ये कृच्छे अश्मरीशर्करोत्थे तयोः क्रियाविधिः प्रोक्तः वधक्रीडा, तदर्थ; सत्कारार्थ पूजार्थ; अन्ये विहारशब्देन रति अश्मरीशर्कराचिकित्सिते / अपरे 'द्वौ तथाऽन्यौ तु यौ कच्छौ मन्यन्ते, तत्र हिंसायां या रतिस्तदर्थम् // 5 // इति पठन्ति, तत्रापि स एवार्थः // 27 // असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये // व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा // 6 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां ग्रहाणामसंख्येयत्वं प्रहाधिपाना चाष्टवं दर्शयनाहसुश्रुतव्याख्यायामुत्तरतत्रे एकोनषष्टितमोऽध्यायः॥ 59 // असंख्येया इत्यादि / ग्रहाधिपतयो देवदैत्यादयः / तुशब्दः पुनरर्थे / व्यज्यन्ते पृथक् प्रतीयन्ते / विविधाकारा विविधल... | क्षणाः / ते पुनरष्टधा भिद्यन्ते / अन्ये तु 'प्रहाधिपतिभिस्तु षष्टितमोऽध्यायः। ते / व्यजनैः' इति पठिला व्याख्यानयन्ति-ते प्रहगणा यद्यअथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्या- | प्यसंख्येयास्तथाऽपि ग्रहाधिपतिभिः खखामिभिः कृला स्यामः॥१॥ अष्टधा भिद्यन्ते अष्टमेदभिन्ना भवन्तीत्यर्थः, किंविशिष्टास्ते ! यथोषाच भगवान् धन्वन्तरिः॥२॥ व्यजनैर्विविधाकारा विलक्षणाः // 6 // कायचिकित्सापारिशेष्यात् भूतविद्यामारन्धुकाम आदौ मूत्र देवास्तथा शत्रुगणाश्च तेषां / कृच्छानन्तरं मूत्रकृच्छ्रे प्रतिक्षणमल्पाल्पं मेहतोऽसम्यगाचम गन्धर्वयक्षाः पितरो भुजङ्गाः॥ नेनाशौचादमानुषोपसर्गसंभावनायाममानुषजन्यव्याधिप्रतिषेधा रक्षांसि या चापि पिशाचजातिरम्भो युक्त इत्यत आह-अथात इत्यादि / अथेति काय रेषोऽष्टको देवगणो ग्रहाख्यः॥७॥ चिकित्सानन्तरम् / अत इति हेतौ / हेतचापातनिकायामेव तेषामष्टविधखमाह-देवतास्तथेत्यादि / दीव्यन्तीति देवाः। प्रकटीकृतः / अमानुषा देवादिग्रहाः, तेषामुपसर्ग उपद्रवः तेषां देवानां शत्रुगणा दैत्यसमूहाः / गन्धर्वा देवगायना हाहातस्य प्रतिषेधः चिकित्सितं, तद्विविधप्रकारमाभिमुख्येन शिष्याणां हुहूप्रभृतयः। यक्षाः कुबेरादयः। पितरः अग्निष्वात्तादयः / व्याख्यास्यामः / अन्ये तु 'अमानुषोपसर्ग' इत्यत्र 'अमान- भुजङ्गा वासुकिप्रभृतयः / रक्षांसि मनुष्यभक्षणकारीणि हेतिप्रषाबाध' इति पठन्ति; अमानुषाणि भूतानि, तेषामाबाधा पीडेति हेतिकुलजातानि / पिशाचाः पिशिताशनाः, तेषां जातिः॥७॥ व्याख्यानयन्ति // 1 // 2 // संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः॥ निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी // इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते // 3 // तेजस्वी स्थिरनयनो वरप्रदाता निशाचरेभ्य इत्यादि / अत्र निशाचरा देवादिग्रहा ब्रह्मण्यो भवति नरः स देवजुष्टः॥८॥ उच्यन्ते, निशाविहारिवादसुगादिभोजनलाच; यदणितोपा- 1 विमदादिकाः' इति पा०।

Loading...

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922