Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 890
________________ अध्यायः 59] सुश्रुतसंहिता। AwaranandMANAM यद्यपि शर्कराकृच्छ्रमश्मरीजकृच्छ्रे च तुल्यं तथाऽपि किश्चि- तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृ(श)तम्२० वेदमाश्रित्य शर्कराकृच्छं भिन्नमाह-अश्मरीत्यादि / पच्य- | पीतं घृतं पित्तकृच्छं नाशयेत् क्षीरमेव वा // मानस्येति पक्कस्येत्यर्थः, अर्थवशात् श्लेष्मण एव; भिद्यमानस्यति भिन्नस्येत्यर्थः, भाविनि भूतवदुपचारात् / वेपथुः कम्पः / दिसंस्कृतं ग्राह्यः क्षीरमेव वेति विकल्पः सात्म्यापेक्षयाऽग्निसुदुर्बलो मन्दः / ताभिः शर्कराभिः / मूत्रवेगनिरस्तासु मूत्र बलापेक्षया च भवति // २०॥स्याधोवेगेन निःसृताखित्यर्थः / नैति नागच्छति / कार्तिककु दद्यादुत्तरबस्ति च पित्तकृच्छोपशान्तये // 21 // ण्डस्त्वमुं पाठं बहुधा व्याकुलीकृत्य पठति, स तु ग्रन्थगौरवभयात् परित्यक्तः। यद्यपि अश्मरीशर्करामूत्रकृच्छ्रे निदान अन्यदपि पित्तकृच्छ्रभेषजमाह-दद्यादित्यादि / दद्यादुत्तस्थाने भणिते, तथाऽपि प्रकरणवशात् किञ्चिल्लक्षणाधिक्याचा रबस्तिमिति 'तृणादिसंस्कृतस्नेहेन' इति शेषः / यद्यपि वक्ष्यत्रापि भणिते // 11-14 // माणत्रिविधबस्तिग्रहणेनोत्तरबस्तिर्गृहीतः, तथाऽपि पित्तकृच्छ्रे उत्तरबस्तिरत्यन्तं हित इति ज्ञापनार्थ पृथगप्युत्तरबस्तिनिचिकित्सितमथैतेषामष्टानामपि वक्ष्यते // १५॥र्दिष्टः // 21 // इदानीं मूत्रकृच्छ्रचिकित्सामाह-चिकित्सितमित्यादि / एतेषां | एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु // मूत्रकृच्छ्राणाम् // 15 // | हितं विरेचनं चेचक्षीरद्राक्षारसैर्युतम् // 22 // अश्मरी च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् // अपरमपि पित्तकृच्छ्रविधिमाह-एभिरित्यादि / एभिरेव यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् // 16 // | अनन्तरोक्कैस्तृणोत्पलादिप्रभृतिभिरेव / त्रिविधेषु बस्तिषु तदेव चिकित्सितमतिदेशेनाह-अश्मरीमित्यादि / अश्म- निरूहानुवासनोत्तरबस्तिषु / अन्ये निरूहस्थाने शिरोबस्ति रीमाश्रित्य यत् प्राक् चिकित्सितमुक्तं स्नेहादिक्रमश्च, तद्यथा- मन्यन्ते; तन्न, समानतन्त्रविरोधात् / रसशब्द इक्षावपि दोषं प्रसमीक्ष्य प्रयुजीत कुर्यात् / एतेनैतदुक्तम्-अश्मरीचि- संबन्धनीयः // 22 // कित्सिते वातादिभेदेन यो विधिरुक्तस्तं तथा स्नेहादिमपि च सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम् // क्रमं प्रयुञ्जीत कुर्यात् / चकारात् प्रागुक्तमूत्राघातचिकित्सि- तैलं तथा यवाग्वादि कफोघाते प्रशस्यते // 23 // तमपि // 16 // कफकृच्छ्रचिकित्सितमाह-सुरसोषकेत्यादि / सुरसादौ श्वदंष्टाश्मभिदौ कुम्भी हपुषां कण्टकारिकाम् // ऊषकादौ मुस्तादौ वरुणादौ च यत् कृतं तैलं, तथा यवाग्वादि, बलां शतावरी रानां वरुणं गिरिकर्णिकाम्॥१७॥ तत् कफाघाते प्रशस्यते / यवाग्वादिरित्यत्र आदिशब्दाद्वितथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत् // लेप्यादयः; ते च सुरसादिसंस्कृता एव बोद्धव्याः / कफाघाते तैलं धृतं वा तत् पेयं तेन वाऽप्यनुवासनम्॥१८॥ | कफकृच्छे // 23 // दद्यादुत्तरबस्ति च वातकच्छोपशान्तये // यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे // इदानी वातकृच्छचिकित्सितमाह-श्वदंष्ट्रेत्यादि / श्वदंष्ट्रा सन्निपातोत्थमूत्रकृच्छचिकित्सामाह-यथादोषोच्छ्रयमित्यागोक्षुरकः / अश्मभित् पाषाणभेदः। कुम्भी स्थलकुम्भी यस्यादि ।-यथादोषाधिक्यम / एतानेवेति अनन्तरोक्तवातादि. स्त्वक वो भवति / गिरिकर्णिका अपराजितामेदैः / विदारि कृच्छ्रहरयोगान् / सर्वजे सानिपातिके कृच्छ्रे / एतेनैतदुकं गन्धादिः प्रथमो गणः / संहृत्य एकीकृत्य / त्रैवृतं तैलं घृतं भवति-सानिपातिके कृच्छ्रे यस्य दोषस्याधिक्यं दृश्यते वेति तत्र त्रिभिघृतवसामजभिर्वृतं तैलं, तैलवसामज्जभिवृतं तहोषोक्तकृच्छहरयोगोत्कटान पूर्वोकवातादिकृच्छ्रयोगानेकी. घृतं वा वृतम् / तैलं घृतं वेति विकल्पः सात्म्यापेक्षया कृत्य कुर्यादिति ॥वातादिवलापेक्षया वा ज्ञेयः // 17 // 18 // फल्गुवृश्चीरदर्भाश्मसारचूर्ण च वारिणा // 24 // श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् // 19 // सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् // पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम् // अपरमपि सान्निपातिककृच्छ्रयोगमाह-फल्गुवृश्वीरेत्यादि / अपरमपि वातकृच्छ्चिकित्सितमाह-श्वदंष्ट्रेत्यादि / कल्क- फल्गुवृश्चीरादीनां चूर्णं वारिणा पीतं यथादोषं सुरेक्षुरसादिद्रव्यमध्ये पठितमपि क्षीरं द्रवलेन बोद्धव्यम् / योज्यं पाना- भिश्च पीतं कृच्छ्ररुजापहं, अर्थवशात् सानिपातिककृच्छ्रुजानुवासनोत्तरबस्तिषु / अनिलरुजापहं वातोत्थकृच्छ्रनाशनमि- पहं भवतीति पिण्डार्थः / फल्गुः काकोदुम्बरिका / वृश्चीरः त्यर्थः // 19 // शुक्लपुनर्नवा / अश्मसारं शिलाजतु // 24 ॥१'प्रकरणान्तरत्वात्' इति पा०। २'वलं' इति पा० १'संस्कृतम्' इति पा०। २'कफन्छे' इति पा०॥ ३'लोई' 3 वितस्यन्दा' इति पा० / | इति पा०। स० सं० 100

Loading...

Page Navigation
1 ... 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922