________________ अध्यायः 59] सुश्रुतसंहिता। AwaranandMANAM यद्यपि शर्कराकृच्छ्रमश्मरीजकृच्छ्रे च तुल्यं तथाऽपि किश्चि- तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृ(श)तम्२० वेदमाश्रित्य शर्कराकृच्छं भिन्नमाह-अश्मरीत्यादि / पच्य- | पीतं घृतं पित्तकृच्छं नाशयेत् क्षीरमेव वा // मानस्येति पक्कस्येत्यर्थः, अर्थवशात् श्लेष्मण एव; भिद्यमानस्यति भिन्नस्येत्यर्थः, भाविनि भूतवदुपचारात् / वेपथुः कम्पः / दिसंस्कृतं ग्राह्यः क्षीरमेव वेति विकल्पः सात्म्यापेक्षयाऽग्निसुदुर्बलो मन्दः / ताभिः शर्कराभिः / मूत्रवेगनिरस्तासु मूत्र बलापेक्षया च भवति // २०॥स्याधोवेगेन निःसृताखित्यर्थः / नैति नागच्छति / कार्तिककु दद्यादुत्तरबस्ति च पित्तकृच्छोपशान्तये // 21 // ण्डस्त्वमुं पाठं बहुधा व्याकुलीकृत्य पठति, स तु ग्रन्थगौरवभयात् परित्यक्तः। यद्यपि अश्मरीशर्करामूत्रकृच्छ्रे निदान अन्यदपि पित्तकृच्छ्रभेषजमाह-दद्यादित्यादि / दद्यादुत्तस्थाने भणिते, तथाऽपि प्रकरणवशात् किञ्चिल्लक्षणाधिक्याचा रबस्तिमिति 'तृणादिसंस्कृतस्नेहेन' इति शेषः / यद्यपि वक्ष्यत्रापि भणिते // 11-14 // माणत्रिविधबस्तिग्रहणेनोत्तरबस्तिर्गृहीतः, तथाऽपि पित्तकृच्छ्रे उत्तरबस्तिरत्यन्तं हित इति ज्ञापनार्थ पृथगप्युत्तरबस्तिनिचिकित्सितमथैतेषामष्टानामपि वक्ष्यते // १५॥र्दिष्टः // 21 // इदानीं मूत्रकृच्छ्रचिकित्सामाह-चिकित्सितमित्यादि / एतेषां | एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु // मूत्रकृच्छ्राणाम् // 15 // | हितं विरेचनं चेचक्षीरद्राक्षारसैर्युतम् // 22 // अश्मरी च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् // अपरमपि पित्तकृच्छ्रविधिमाह-एभिरित्यादि / एभिरेव यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् // 16 // | अनन्तरोक्कैस्तृणोत्पलादिप्रभृतिभिरेव / त्रिविधेषु बस्तिषु तदेव चिकित्सितमतिदेशेनाह-अश्मरीमित्यादि / अश्म- निरूहानुवासनोत्तरबस्तिषु / अन्ये निरूहस्थाने शिरोबस्ति रीमाश्रित्य यत् प्राक् चिकित्सितमुक्तं स्नेहादिक्रमश्च, तद्यथा- मन्यन्ते; तन्न, समानतन्त्रविरोधात् / रसशब्द इक्षावपि दोषं प्रसमीक्ष्य प्रयुजीत कुर्यात् / एतेनैतदुक्तम्-अश्मरीचि- संबन्धनीयः // 22 // कित्सिते वातादिभेदेन यो विधिरुक्तस्तं तथा स्नेहादिमपि च सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम् // क्रमं प्रयुञ्जीत कुर्यात् / चकारात् प्रागुक्तमूत्राघातचिकित्सि- तैलं तथा यवाग्वादि कफोघाते प्रशस्यते // 23 // तमपि // 16 // कफकृच्छ्रचिकित्सितमाह-सुरसोषकेत्यादि / सुरसादौ श्वदंष्टाश्मभिदौ कुम्भी हपुषां कण्टकारिकाम् // ऊषकादौ मुस्तादौ वरुणादौ च यत् कृतं तैलं, तथा यवाग्वादि, बलां शतावरी रानां वरुणं गिरिकर्णिकाम्॥१७॥ तत् कफाघाते प्रशस्यते / यवाग्वादिरित्यत्र आदिशब्दाद्वितथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत् // लेप्यादयः; ते च सुरसादिसंस्कृता एव बोद्धव्याः / कफाघाते तैलं धृतं वा तत् पेयं तेन वाऽप्यनुवासनम्॥१८॥ | कफकृच्छे // 23 // दद्यादुत्तरबस्ति च वातकच्छोपशान्तये // यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे // इदानी वातकृच्छचिकित्सितमाह-श्वदंष्ट्रेत्यादि / श्वदंष्ट्रा सन्निपातोत्थमूत्रकृच्छचिकित्सामाह-यथादोषोच्छ्रयमित्यागोक्षुरकः / अश्मभित् पाषाणभेदः। कुम्भी स्थलकुम्भी यस्यादि ।-यथादोषाधिक्यम / एतानेवेति अनन्तरोक्तवातादि. स्त्वक वो भवति / गिरिकर्णिका अपराजितामेदैः / विदारि कृच्छ्रहरयोगान् / सर्वजे सानिपातिके कृच्छ्रे / एतेनैतदुकं गन्धादिः प्रथमो गणः / संहृत्य एकीकृत्य / त्रैवृतं तैलं घृतं भवति-सानिपातिके कृच्छ्रे यस्य दोषस्याधिक्यं दृश्यते वेति तत्र त्रिभिघृतवसामजभिर्वृतं तैलं, तैलवसामज्जभिवृतं तहोषोक्तकृच्छहरयोगोत्कटान पूर्वोकवातादिकृच्छ्रयोगानेकी. घृतं वा वृतम् / तैलं घृतं वेति विकल्पः सात्म्यापेक्षया कृत्य कुर्यादिति ॥वातादिवलापेक्षया वा ज्ञेयः // 17 // 18 // फल्गुवृश्चीरदर्भाश्मसारचूर्ण च वारिणा // 24 // श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् // 19 // सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् // पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम् // अपरमपि सान्निपातिककृच्छ्रयोगमाह-फल्गुवृश्वीरेत्यादि / अपरमपि वातकृच्छ्चिकित्सितमाह-श्वदंष्ट्रेत्यादि / कल्क- फल्गुवृश्चीरादीनां चूर्णं वारिणा पीतं यथादोषं सुरेक्षुरसादिद्रव्यमध्ये पठितमपि क्षीरं द्रवलेन बोद्धव्यम् / योज्यं पाना- भिश्च पीतं कृच्छ्ररुजापहं, अर्थवशात् सानिपातिककृच्छ्रुजानुवासनोत्तरबस्तिषु / अनिलरुजापहं वातोत्थकृच्छ्रनाशनमि- पहं भवतीति पिण्डार्थः / फल्गुः काकोदुम्बरिका / वृश्चीरः त्यर्थः // 19 // शुक्लपुनर्नवा / अश्मसारं शिलाजतु // 24 ॥१'प्रकरणान्तरत्वात्' इति पा०। २'वलं' इति पा० १'संस्कृतम्' इति पा०। २'कफन्छे' इति पा०॥ ३'लोई' 3 वितस्यन्दा' इति पा० / | इति पा०। स० सं० 100