SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ 792 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं असग्दोषाञ्जयश्चापि योनिदोषांश्च संहतान् // यित्वा / मुष्कः अण्डं, मेहनं लिङ्गं, बस्तिः मूत्राधारः / फलमूत्रदोषेषु सर्वेषु कुर्यादेतश्चिकित्सितम् // 72 // | द्भिरिव स्फुदद्भिरिव / कुच्छ्रेण दुःखेन; एतत् पदं मेहतीइति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचि. | त्यत्र संबन्धनीयम् / वाताघातेन वातकृच्छ्रणेत्यर्थः / मेहति कित्सातन्त्रे मूत्राघातप्रतिषेधो नाम (विशो मूत्रयति / कार्तिककुण्डोऽमुं पाठमन्यथा पठति, स चाभाऽध्यायः, आदितः) अष्टपश्चा वान दर्शितः॥४॥ शत्तमोऽध्यायः॥५८॥ हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः॥ महाबलं घृतमाह-चित्रक इत्यादि / चित्रफला गुडदु- अग्निना दह्यमानाभैः पित्ताघातेन मेहति // 5 // ग्धिका इन्द्रवारुणीपर्याया / तुगाक्षीर्याश्चेत्यत्रापि प्रस्थसंयुत- पित्तकृच्छ्रलक्षणमाह-हारिद्रमुष्णमित्यादि / हारिद्रं हरिमिति संबध्यते / मितं मात्रोपेतम् / यथाबलमित्यस्य प्राक् द्रावर्ण, रक्तं रक्तवर्णम् , एतद्वयं न्यूनाधिकपित्तप्रकोपवशात् / अग्निशब्दो लुप्तो द्रष्टव्यः तेन यथाग्निबलमित्यर्थः / केचिदिदं दह्यमानाभैः अत्यन्तदाहपरीतैः। पित्ताघातेन पित्तकृच्छ्रेण // 5 // घृतं न पठन्ति // 65-72 // स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति // 6 // सुश्रुतव्याख्यायामुत्तरतत्रे मूत्राघातप्रतिषेधो कफकृच्छ्रलक्षणमाह-स्निग्धमित्यादि / अनुष्णम् ईषदुष्णम्। नामाष्टपश्चाशत्तमोऽध्यायः // 58 // संहृष्टरोमा उद्धर्षितरोमा / गुरुभिः भारिकैः / श्लेष्माघातेन उनषष्टितमोऽध्यायः। श्लेष्मकृच्छ्रेण // 6 // अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्या दाहशीतरुजाविष्टो नानावणे मुहुर्मुहुः॥ ताम्यमानस्तु कृच्छेण सन्निपातेन मेहति // 7 // स्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ सान्निपातिकलक्षणमाह-दाहशीतेत्यादि / आविष्टो युक्तः / | नानावणं पीतरक्तशुक्लादिवर्णम् / ताम्यमानोऽत्यर्थ तमः प्रवि. मूत्राघातप्रतिषेधानन्तरं बस्तिगतवसामान्यान्मूत्रकृच्छ्रप्र. तिषेधारम्भः-अथात इत्यादि / मूत्रकृच्छ्रे दुःखेन मूत्रप्रवृ शन् / कृच्छ्रेण अतिकष्टेन // 7 // त्तिः / 'मूत्रकृच्छ्रप्रतिषेधम्' इत्यत्र 'मूत्रोपघातप्रतिषेधं' इत्यन्ये | मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च // पठन्ति, तेऽप्युपघातशब्देन कृच्छ्रता वदन्ति; अपरे 'मूत्रदो- स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः // 8 // षप्रतिषेध' इति पठन्ति, तत्रापि तादृगेवाभिप्रायः / ननु, वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् // अश्मरीमूत्राघातोदावर्तादिषु मूत्रकृच्छ्रस्योकलात् किमर्थ पुन- शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः॥९॥ रत्र तदभिधानं ? सत्य, चिकित्सालक्षणकार्यमेदात् तथा समा- आध्मानं च सशूलं च मूत्रसङ्गं करोति हि॥ नतन्त्रेऽपि पृथनिर्दिष्टलाच पुनस्तेषामुपादानम् / केचिच पुन ___ मूत्रवाहिषु शल्येनेत्यादि // ८॥९॥रुक्तिभयादेवामुमध्यायं न पठन्ति // 1 // 2 // वातेन पित्तन कफेन सबै | अश्मरीहेतुकः पूर्व मूत्राघात उदाहृतः // 10 // स्तथाऽभिघातैः शकृदश्मरीभ्याम् // ___ अश्मरीत्यादि / पूर्व निदानस्थानेऽश्मरीहेतुको मूत्राघात तथाऽपरः शर्करया सुकष्टो उदाहृतः // 10 // मूत्रोपघातः कथितोऽष्टमस्तु // 3 // अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः // वातेनेत्यादि / मूत्रोपघातो मूत्रकृच्छ एवेत्यर्थः / अष्टम | शर्कराया विशेष दूशणु कीर्तयतो मम // 11 // इति संख्याकरणं नानाप्रकारस्याप्यश्मरीजस्य मूत्रकृच्छ्रस्यैक- | पच्यमानस्य पिरोन मिद्यमानस्य वायुना // खेन ग्रहणमिति प्रतिपादनार्थम् / केचिदुत्तरार्धमीदृशं पठन्ति, श्लेष्मणोऽवयवा मित्राः शर्करा इति संक्षिताः 12 -'शुक्रोद्भवं शर्करया च कष्टं मूत्रस्य कृच्छ्रे प्रवदन्ति तज्ज्ञाः ' हृत्पीडा वेपथुः शुलं कुक्षौ वह्निः सुदुर्बलः॥ इति / स चानार्षः पाठः // 3 // ताभिर्भवति मूर्खाच मूत्राघातश्च दारुणः॥१३॥ अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः॥ मूत्रवेगनिरस्तासु तासु शाम्यति वेदना // फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति // 4 // यावदन्या पुनर्नेति गुडिका स्रोतसो मुखम् // 14 // वातकृच्छ्रलक्षणमाह-अल्पमल्पमित्यादि / अल्पमल्पं शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम् // स्तोकं स्तोकं, समुत्पीज्य अर्थवशान्मुष्कमेहनादिकमेव पीड १'भृशदारुणः' इति पा० / 2 'तुस्यसंभवलक्षणा' इति पा०॥ - 1 अयं पाठः कचित्पुस्तके न पक्ष्यते। . | 3 'कुक्षावनिश्च दुर्वः' इति पा०। 4 'यावदस्याः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy