SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ अध्यायः 58] सुश्रुतसंहिता। सामान्येने च क्रियामार्थमाह-सत ऊर्ध्वमित्यादि / बला कोलास्थि मधकं श्वदंष्टाऽथ शतावरी॥ तेषु मूत्रदोषेषु / 'तेषु विरेचन' इत्यत्र 'नेहविरेचनं' इति मृणालं च कशेरुश्च बीजानीक्षुरकस्य च // 58 // केचित् पठन्ति / कार्तिककुण्डतु इमं पाठं न पठति, 'कषा- | सहस्रवीर्योऽशुमती पयस्या सह कालया। यकस्कसपीषि' इत्यादिनैव गतार्थत्वात् / जेजटाचार्यस्तुगालविघ्नाऽतिबला बृंहणीयो गणस्तथा // 59 // स्निग्धशुद्धदेहाना पूर्वोक्ता योगाः प्रयोक्तव्या इत्यावेदनाय पठति, एतानि समभागानि मतिमान् सह साधयेत् // तत्पठितवान्मयाऽपि पठितः // 49 // 50 // चतुर्गुणेन पयसा गुडस्य तुलया सह // 6 // स्त्रीणामतिप्रसङ्गेन शोणितं यस्य रश्यते // द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् // मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः॥५१॥ तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् // 61 // अत्र च केचिन्मूत्रदोषप्रसङ्गेन मूत्रमार्गप्रवृत्तरक्तस्यापि | सर्पिरेतत् प्रयुआनो भूत्रदोषात् प्रमुच्यते // विधानं कथयन्ति-स्त्रीणामित्यादि / अतिप्रसङ्गेन अत्यन्त- तुगा यास्तथैव च // 62 // सेवया। मैथुनोपरमो मैथुननिवृत्तिः। बृंहणश्च विधिः मांसक्षी-|क्ष य प्रशस्तेऽहनि लेहयेत् // रघृतादिसेवनम् / असुमपि पाठं कार्तिककुण्डो न पठति, तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् // 63 // शुक्रक्षयलिङ्गेनैवोक्तत्वात् संख्यातिरेकभयाच; जेजटस्तु शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः॥ प्रकरणात् तथा शिष्यसुखबोधार्थ पैठति; तत्पठितखान्मयाऽपि व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् // 64 // पठितः॥५१॥ | ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति // ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु // अगर्भ बलाघृतमाह-बलेत्यादि / कोलास्थि बदरमज्जा, विधानं तस्य पूर्व हि व्यासतः परिकीर्तितम्॥५२॥ यष्टीमध. श्वदंष्टा गोक्षुरकः, इक्षुरकः कोकिलाक्षः, सहस्र किमेतदेव तत्र रक्के हितमुतान्यदपील्याह-ताम्रचूडेत्यादि / वीर्या दूर्वा, अंशुमती शालपर्णी, पयस्या अर्कपुष्पी, दुग्धिकामन्ये, ताम्रचूडवसा कुकुटवसा, विधानं विधिः, उत्तरबस्तिषु उत्तर- काला कालानुसारिवा, श्रीपर्णिकामन्ये, शृगालविना पृश्निपर्णी, यस्तिचिकित्सिते, तस्य उत्तरबस्तेः, 'व्यासतः' इत्यत्र 'व्यापदः' | बृंहणीयो गणो गुहूचीवर्जितः काकोल्यादिः "गुडूचीरहितो वर्ग: इति केचित् पठन्ति // 52 // काकोल्यादिरुदाहृतः। हणीयः" इत्यादिसमानतन्त्रसंवादात् / क्षौद्रार्धात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः॥ चतुर्गुणेन पयसा दुग्धेन, जलेनेत्यन्ये / पूतं वस्त्रगालितम् / पचेतेन घृताढकमिति अकल्कमेव / कार्तिककुण्डस्त्वमुं शर्करायाश्च चूर्ण च द्राक्षाचूर्ण च तत्समम् // 53 // | योगमन्यथा पठति व्याख्यानयति च, स च प्रन्थगौरवभयान स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च // पिप्पलीचूर्णसंयुक्तमर्धमार्ग प्रकल्पयेत् // 54 // | लिखितः। केचिदेनमनार्ष वदन्ति; तन्न, सुकीरसुधीरादि भिष्टीकाकृद्भिराषत्वेम वर्णितलात् // ५८-६४॥तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् // ततः पाणितलं चूर्ण लीवा क्षीरं ततः पिबेत् // 55 // चित्रका सारिवा चैव बला कालानुसारिवा // 65 // एतत् सर्पिः प्रयुआनः शुद्देहो नरः सदा // द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् // मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् // 56 // तथैव मधुकं पथ्यां दद्यादामलकानि च // 66 // जयेच्छोणितदोषांश्च वन्ध्या गर्भ लभेत च // ताढकं पचेदेभिः केल्कैः कर्षसमन्वितैः॥ नारी चैतत् प्रयुजाना योनिदोषात् प्रमुच्यते // 57 // क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् // 67 // क्षौद्रार्धपात्रमित्यादि / क्षौद्रार्धपात्रं मध्वर्धाढकं, क्षीरसर्पिषः | शीतं परिसुतं चैव शर्कराप्रस्थसंयुतम् // क्षीरसंमथनोत्थघृतस्य / खयकुशाफलादीनां पिप्पल्यन्तानां सुगाक्षीर्याश्च तत् सर्वे मतिमान परिमिश्रयेत् // 6 // सूर्णमर्धभार्ग प्रकल्पयेदित्यर्थः / खयनुप्ता कपिकरछुः, इक्षुरकः ततो मितं पिबेकाले यथादोषं यथाबलम्॥ कोकिलाक्षकः, खजेन मन्थनदण्डेन; पाणितलं चूर्ण मिति वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् // 69 // बलिरहितं हस्ततलं चूर्णमित्यर्थः, अन्ये पाणितलशब्देन रक्तरेता प्रन्थिरेताः पिबेदिच्छन्नरोगताम् // कर्ष वदन्ति // 53-57 // जीवनीयं च वृष्यं च सर्पिरेतलावहम् // 7 // 1 'परमतेन' इति 'एकीयमतेन' इति च पा०।२ सिच्यते प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् // इति पा०.३ 'पठित्वा तात्पर्यवृश्यां नाङ्गीकरोति / तथा तानच-सर्पिरतत प्रयखाना स्त्री गर्भ लभतेऽचिरात // 7 // डेत्यादिकं तचिकित्सितमप्यरुच्या परमतेन प्रतिपादयति' इति पा०। ४'सर्वान् ये च स्युमंशदुर्जया' इति पा० / १'कस्कैरिसमन्वितैः' इति पा० / 3 प्रजाहित' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy