SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ 790 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं अभयामलकाक्षाणां कल्कं बदरसंमितम् / शतपर्वको जलगण्डीरः / अक्षबीजं बिभीतकमज्जा / एतद्बलादिकं अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् // 37 // | कल्कीकृत्य मूत्रदोषविशुद्ध्यर्थ पिबेदित्यर्थः / तथाऽश्मरी अभयेत्यादि / अक्षो बिभीतकः / बदरसंमितम् अर्धकर्ष- | चिकित्सितोक्कमपि मूत्रदोषविशुद्धपथ पिबेदित्यर्थः / अश्मरीप्रमाणम् / अम्भसा पानीयेन / अलवणोपेतं किंचित्सैन्धव-चिकित्सितं यदत्र वारंवार भणितं, तदत्यन्तहितत्वापादना. युतम् // 37 // थैम् / केचित् भोजसंवादादू बलादिकं योगचतुष्टयं मन्यन्ते; उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् / / तन, वृद्धानामसंमतत्वात् // 44 // 45 // पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् // 38 // पाटलाक्षारमाहृत्य सप्तकृत्वः परिनुतम् // उदुम्बरसमं कर्षप्रमाणं, द्राक्षायाः कल्कम् उदुम्बरसमं जला- | पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया // 46 // न्वितं रात्रिपर्युषितं पिबेदिति पिण्डार्थः // 38 // पाटलाक्षारमित्यादि / सप्तकृतः सप्तवारान् / परिस्रतं गालि.. निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम् // तम् / संसृष्टं संयुक्तम् / तैलमात्रया स्तोकेन तैलेन / अत्र मूत्रदोषहरं कल्य मात्राशब्दोऽल्पवाची / यथा-"मात्रा खादेद्वभुक्षितः" इत्यानिदिग्धिका कण्टकारिका / कुडवसंमितं चतुष्पलोन्मितम् / दिषु / अत्र क्षारस्य तोयस्य च प्रमाणं क्षारकल्पोक्तं ज्ञातव्यम् / कल्यं प्रातरित्यर्थः / तेन चतुर्गुणेन जलेन क्षारः परिनावणीयः॥४६॥ मथवा क्षौद्रसंयुतम् // 39 // नलाश्ममेददर्भेक्षुत्रपुसैर्वारुबीजकान् // प्रपीड्यामलकानां तु रसं कुडवसंमितम् // क्षीरे परिश्तान् तत्र पिबेत् सर्पिःसमायुतान् 47 पीत्वाऽगदी भवेजन्तुर्मूत्रदोषरुजातुरः॥४०॥ नलाश्ममेदेत्यादि / नलः खनामप्रसिद्धः शुषिरपर्वा, अथवेत्यादि / प्रपीज्येति वाससा गालयित्वेत्यर्थः। कुडवं अश्ममेदः पाषाणभेदः, एर्वारुः ग्रीष्मकर्कटिका, बीजकः असचखारि पलानि / अगदी भवेत् नीरोगो भवेत् // 39 // 40 // नसारः / कार्तिककुण्डस्तु वृद्धकाश्यपीयसंवादात्रपुसैर्वारुवीधात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः॥ जान्येवाचक्षते, बीजकानित्यत्र स्वार्थिकाश्च प्रकृतिलिङ्गवचनान्य. तिकामन्तीत्युक्तखात् पुंलिङ्गतेति च कथयति तत्र / मूत्राघाते धात्रीफलरसेनैवमित्यादि / धात्रीफलरसेन आमलकरसेन / / एवमिति क्षौयुतामित्यर्थः ॥पिष्वाऽथवा सुशीतेन शालितण्डुलवारिणा // 41 // पाटल्या यावशूकाच पारिभद्रात्तिलादपि // 1 // क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् // 48 // तालस्य तरुणं मूलं पुसस्य रसं तथा // श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् // 42 // एपबहडन मिश्र वालियाल्लहान पृथक पृथक् // पिष्टुत्यादि / तालस्याभिनवं मूलं पिष्ट्वा शालितण्डुलो पाटल्या इत्यादि ।यावशूको यवक्षारः / पारिभद्रः पर्वतदकेन पिबेत्, त्रपुसखरसमय वा पिबेत् / त्रपुसः सुधावासः। निम्बः, अन्ये पारिभद्रशब्देन कण्टकिवृक्षं रक्तकुसुमं फलभद्रबेतमित्यादि / श्वेतं कर्कटकं त्रपुसम् / पयसा क्षीरेण, संज्ञकं वदन्ति / ऊषणं पिप्पली / पाटल्यादीनां क्षारोदकेन समानतन्त्रदर्शनात् 'त्रपुस वाऽथ दुग्धेन मूत्रदोषहरं पिबेत्' सह खगेलोषणचूर्ण पिबेत्, पाटल्यादिक्षारोदकगुडकृतान् इति // 41 // 42 // लेहान् वा लियात्। कार्तिककुण्डस्तु 'खगेलोषणचूर्णकं' इत्यत्र 'खगेलोषणसंयुतम्' इति पठति / तत्र पाटल्यादितिलान्तानां शृतं वा मधुरैः क्षीरं सर्पिमिश्रं पिबेन्नरः॥ द्रव्याणां यत् चूर्ण तत् क्षारोदकेन मुष्ककक्षारोदकेन पिबेत्, मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् // 43 // तत्कृतान्वा पृथक् पृथक् खगेलोषणसंयुतान् लेहान् गुडमिश्रि__ शृतमित्यादि / मधुरैः काकोल्यादिभिः / अयं योगो मूत्र तान् लिह्यादिति व्याख्यानयति / तथा च विश्वामित्र:शुक्रस्य बाहुल्येन बोद्धव्यः // 43 // "पाटल्याः पारिभद्राद्वा तिलाद्वाऽपि यवाग्रजात् / कणैलालग्युतं बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान् // चूर्ण मुष्ककक्षारवारिणा // पिबेद्गुडेन मिश्रं वा लिह्यालेहान् शतपर्वकमूलं च देवदार सचित्रकम् // 44 // पृथक् पृथक्-इति / 'गतिमान्' इत्यत्र 'मदिरां' इति अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः॥ केचित् पठन्ति, तथा 'गुडेन मिश्रं वा' इत्यत्र 'गुडोपदंशं वा' मूत्रदोषविशुद्ध्यर्थे तथैवाश्मरिनाशनम् // 45 // इति च पठन्ति / तच्च पाठद्वयमनार्षम् // 48 // बलाश्वदंष्ट्रेत्यादि / बला खनामख्याता, श्वदंष्ट्रा गोक्षुरकः, अत ऊर्ध्वं प्रवक्ष्यामि सूत्रदोषे क्रमं हितम् // 49 // क्रौञ्चः पक्षिविशेषः, 'कैचर' इति लोके, कोकिलाक्षकः खग्गली, स्नेहखेदोपपन्नानां हितं तेषु विरेचनम् // 1 'वारि' इति पा० / 2 'शुक्रदोषहरं परम्' इति पा० / ततः संशुद्धदहानां हिताश्चोत्तरबस्तयः॥५०॥ ३'तवैवाश्मरिशोधनम्' इति पा०। १'गुडोपदंशाम्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy