SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ अध्यायः 58] सुश्रुतसंहिता। 789 विशदं पीतकं मूत्रं सदाहं बहलं तथा // यस्यामवस्थायां ये मूत्रोदावर्तयोगा उचिता भवन्ति तेऽत्र शुष्कं भवति यञ्चापि रोचनाचूर्णसन्निभम् // 24 // योज्या इत्यर्थः / कात्सर्येनेत्यत्र कर्तिककुण्डेन बहुधा प्रजमूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः॥ ल्पितं, तत्तु शिष्यबुद्धिव्याकुलहेतुत्वादन्थगौरवभयाच परिहृतम् / पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् // 25 // अंत्र मूत्राघाते // 28 // शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् // कल्कमेरुबीजानामक्षमात्रं ससैन्धवम् // मूत्रीकसादं तं विद्यादामयं द्वादशं कफात् // 26 // धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते // 29 // मूत्रोकसादलक्षणमाह-विशदमित्यादि / विशदं पिच्छिल- कल्कमित्यादि / एर्वारुः प्रीष्मकर्कटिका / अक्षमात्रं कर्षविपरीतम् / पीतकं पीतवर्णम् / बहलं स्थूलं घनमित्यर्थः / प्रमाणम् / धान्याम्लं काञिकम् / केचिदमुं पाठमन्यथा पठन्ति, शुष्कमिति आतपादिना शुष्कम् / रोचना गोरोचना / द्वितीय स चाभावान्न लिखितः॥२९॥ मूत्रौकसादलक्षणमाह-पिच्छिलमित्यादि। पिच्छिलमिति विशदविपरीतम् , संहतं धनम् , श्वेतं श्वेतवर्णम् , कृच्छ्रप्रवर्तनं सुरां सौवर्चलवतीं मूत्रकृच्छी पिबेन्नरः॥ दुःखेन प्रवर्तत इत्यर्थः / द्वादशेति पुनरुपादानं मूत्रोकसादयो- मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् // 30 // रेकनामलादेव मन्दमतीनां चेतस्पेकखं मा भूदिति द्योतनार्थम सुरामित्यादि / सुरा पिष्टकृता / मधु मद्यं तच्च मधु॥ 24-26 // कृतं, समानतश्रदर्शनात् / तथा च,-"मांसोपदंशं मधुना कषायकल्कसपीषि भक्ष्यान् लेहान् पयांसि च॥ मयं वाऽपि पिबेलर:-" इति / मांसोपदंशं मांसभक्षणयुतम् / क्षारमद्या(ध्वा)सवखेदान् बस्तींश्चोत्तरसंक्षितान्२७ | ग गौडिकं गुडकृतं मद्यम् // 30 // विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् // पिबेत् कुकुमकर्षे वा मधूदकसमायुतम् // __ मूत्राघाताना चिकित्सामाह-कषायेत्यादि / कायः क्वषाथः, रात्रिपर्युषितं प्रातस्तथा सुखमवामुयात् // 31 // कल्को दृषदि पेषितः सद्रवः / भक्ष्यान् लइकप्रभृतीन् / पयांसि | पिबेदित्यादि / मधूदकं मधुयुक्तमुदकम् / प्रातरिति पिबेदिक्षीराणि / आसवो मद्यभेदः / खेदा उपनाहाद्याः। बस्तींश्चोत्तर- त्यत्र योज्यं तेन प्रभाते पिबेदित्यर्थः // 31 // संज्ञितानिति उत्तरबस्तीनित्यर्थः / चकारात् स्नेहविरेचनमपि / विदध्यात् कुर्यात् / मतिमानिति ऊहापोहविद्वैद्यः / तत्र मूत्रा | दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः॥ घातरोगे। विधिमश्मरीसाधनमश्मरीचिकित्सितोक्तम् / ननु, | पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते // 32 // यथा वातादिमेदेन भिन्ना मूत्राघाता दर्शिताः, तथैव चिकि- दाडिमाम्लामित्यादि / दाडिमाम्ला दाडिमनाम्लाकृताम् / त्साऽपि भिमा वक्तुमुचिता, तत् कथमंत्र सामान्येन चिकि- युतामित्यत्र एलाजीरकनागरैरिति योज्यम् / सुरां मुख्या पैष्टीत्सोक्ता ? उच्यते,-सर्वेषु मूत्राघातेषु यतो वातः कारणम् अतः | मित्यथः / स | मित्यर्थः / सलवणां सैन्धवयुक्ताम् // 32 // .. सामान्येन चिकित्सितं वक्तुमुचितं भवति; एवं यदि तत्र पृथक्पादिवर्गस्य मूलं गोक्षुरकस्य च // पायुरेव कारणं किं तर्हि तत्र पित्तकफावप्यारम्भकत्वेन अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् // 3 निर्दिष्टौ, तत् कथमेकैव चिकित्सा सर्वेषु मूत्राघातेषु क्रियते ? | क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत् // सत्यं, सर्वेऽपि मूत्राघाताः प्रायशो वातजन्याः पित्तकफी पुनरा- | नरो मारुतपित्तोत्थमूत्राघातनिवारणम् // 34 // वरको; तस्मात्तेषामेकैव चिकित्सा दोषादिबलविकल्पं द्रव्य. पृथक्पादिवर्गस्येत्यादि / पृथक्पादिवर्गों विदारिग. तत्त्वं रोगतत्त्वं च ज्ञात्वा भिषजा प्रयोज्या, अत एव मतिमा न्धादिकः॥ 33 // 34 // नित्युक्तवानाचार्यः / केचिदत्र 'अतः परं प्रवक्ष्यामि मूत्रदोषस्य मेषजम्' इत्यादिपाठं पठन्ति, स च कषायकल्पमित्यनेनोपसंगृ | निष्पीड्य वाससा सम्यग्वों रासभवाजिनोः॥ हीत इति न दार्शतः / अपरे तु 'स्त्रीणामतिप्रसङ्गेन' इत्यादि रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् // 35 // पाठं पठन्ति, स च नार्षः // 27 // निष्पीज्येत्यादि / वर्चः पुरीषम् / रासभो गर्दभः / बाजी मत्रोदावर्तयोगांश्च कास्येनात्र प्रयोजयेत् // 28 // घोटकः / कुडवं चत्वारि पलानि // 35 // मूत्राघातेषु मूत्रोदावर्तचिकित्सितमतिदेशेनाह-मूत्रोदाव- मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च // तेत्यादि / मूत्रोदावर्तयोगा य उदिता भवन्ति तेऽत्र योज्या पिबेदक्षसमं कल्कं मूत्रदोष निवारणम् // 36 // इति अत्रार्थः / मूत्रोदावर्तयोगान् 'सौवर्चलाव्यां मदिराम मुस्तेत्यादि / मूळ चोरस्नायुः / मधुकं यटीमधु / अक्षसम इत्यादिमूत्रोदावतेप्रतिषेधोकान् / कासयन सामस्त्येन / एतेन | कर्षप्रमाणम् // 36 // १'चापर' इति पा०। 2 'कुतोऽत्र' इति पा० / 3 'कान्ये- १'इह' इति पा०। 2 'दाडिमाम्लयुता' इति पा०। नेह' इति पा० 13 सितातयुतं' इति पा..
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy