SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ 788 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं मूत्रजठरस्य हेवादिकमाह-मूत्रस्येत्यादि / तदुदावर्तहे- स्थिरः अचलः / मूत्रमार्गनिरोधनः मूत्रवाहिस्रोतोनिरोधकारीतुनेति तदुदावों मूत्रोदावर्तः स एव हेतुस्तेनेत्यर्थः; एतेन | त्यर्थः / सहसा झटिति / अश्मरीलक्षण इत्यत्र वेदनादिभिमूत्रवेगेऽवरुद्धे सति तदुदावर्तहेतुनाऽपानो वायुः कुपितः सन् रिति संबध्यते / तेन वेदनाभिः कृत्वा अश्मर्यास्तुल्यलक्षणो उदरं पूरयेत् , ततश्च नाभेरधोभागे तीव्रपीडमाध्मानं जनयेत् ; न खधिष्ठानादिभिरश्मरीतुल्यलक्षणः, एष एवाश्मरीमूत्रग्रन्थ्योतं मूत्रजठरमधःस्रोतोनिरोधनं विद्यात् मूत्रपुरीषमार्गावरोधकं भेदः; तथा अश्मयां रक्तसंबन्धो नास्ति, मूत्रप्रन्थौ तु तन्त्राजानीयादित्यर्थः / केचित् 'अधोबस्तिनिरोधजम्' इति पठन्ति। न्तरदर्शनाद्वक्तसंबन्धो ज्ञेय इत्यपि मेदः / तथा च तद्वचः,ये तु 'अपानः कुपितो वायुः' इत्यादिकमेव मूत्रजठरं पठन्ति, "रक्तं वातकफाढुष्टं बस्तिद्वारे सुदारुणम् / प्रन्थि कुर्यात् ते 'मूत्रस्य वेगे विहते तदुदावर्तहेतुना' इति पाठं मूत्रातीतपा- स कृच्छण सृजेन्मूत्रं तदावृतम् // अश्मरीसमशूलं तं मूत्र. ठमध्ये पठन्ति / तथा च सति ते प्रकोपकारणानुक्तावपानप्रको प्रन्थि प्रचक्षते"-इति / अभ्यन्तर इत्यादिसंप्राप्तिः, वेदपकारणं बलवद्विग्रहादिकं मन्यन्ते / तादृशश्च पाठो न वृद्धचि- नावानित्यादिलक्षणं, हेतुरत्रानुक्तोऽपि उष्णवातहेतुसाहचर्यात् ताहादकरः / मुत्रस्य वेगे विहते इत्यादिहेतुः, उदरं पूरयेद्भः पित्तं ज्ञेयः / यद्यवं तर्हि उष्णवाते वायुरपि हेतुरुक्तः; सोऽत्र शमित्यादिः संप्राप्तिः, शेषं लक्षणम् // 13 // 14 // किमिति न गृह्यते ? सत्यं, मूत्रप्रन्धर्व्यतिक्रमपाठादेव वायुरत्र बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः॥ कारणं न भवतीति ज्ञेयम् // 18 // 19 // मूत्रं प्रवृत्तं सजेत सरक्तं वा प्रवाहतः॥१५॥ प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति // स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् // | तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते // 20 // विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंशितः॥१६॥ पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन // मूत्रोत्सङ्गस्य हेत्वादिकमाह-बस्तावित्यादि / नाले मेस्रो- भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते // 21 // तसि / मणौ मेढ़ाप्रदेशे / यद्यपि नाले इत्यनेनैव मणेरपि | मत्रशुक्रस्य हेवादिकमाह-प्रत्युपस्थितेत्यादि / प्रत्युपप्रहणं संजातं, तथाऽपि मणेरुपादानं मणावत्यन्तमूत्रोत्सङ्गप्रति | स्थितमूत्र इति संजातमूत्रवेग इत्यर्थः / यः पुरुषः, मैथुनमभिपादनार्थम् / सज्जेत अवरुध्येत / 'सरक्तम्' इत्यत्र 'संसक्तम्' | नन्दति इच्छति करोतीति तात्पर्यार्थः / रेतः शुक्रम् / पुरस्ताइति पाठे संसक्तं संबद्धम् / प्रवाहतः निकुहनादित्यर्थः / सरुजम् द्वाऽपि मुत्रस्य आदावित्यर्थः / भस्मोदकप्रतीकाशं भस्ममिश्रिअतिवातप्रकोपात् , नीरुजं हीनवातप्रकोपात् / विगुणानिलज तेपानीयतुल्यम् / एतच्च रेतोविशेषणम् / यः पुरुषः संजाइति विमार्गवायुजः, वायोर्विमार्गगमनं मार्गावरोधात् खहेतु- तमूत्रवेगः सन् मैथुनं करोति तस्य पुंसो भस्मोदकप्रतीकाशं भिश्चः केचिन्मार्गावरोधमेव विमार्गगमने कारणमिच्छन्ति / / कारणामच्छान्त / / मूत्रयुतं रेतो मूत्रस्यादौ कदाचित् पश्चाद्वा वायोर्विचित्रक्रियाविगुणानिलजो व्याधिरिति हेतुः, बस्तावित्यादिः संप्राप्तिः, शेषं | करत्वात् प्रवर्तते, तन्मूत्रशुक्रमुच्यत इति फलितोऽर्थः / अत्र लक्षणम् // 15 // 16 // हेतुसंप्राप्त्यादिकं खयमप्यूह्य ज्ञेयम् // 20 // 21 // रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ // व्यायामाध्वातपैः पित्तं बस्ति प्राप्यानिलावृतम् // सदाहवेदनं कृच्छं कुर्यातां मूत्रसंक्षयम् // 17 // बस्ति मेद्रं गुदं चैव प्रदहन् स्रावयेदधः // 22 // मूत्रक्षयस्य हेवादिकमाह-कक्षस्येत्यादि / क्लान्तदेहस्य | मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा॥ ग्लानदेहस्य / यद्यपि रूक्षग्लानदेहलं न पित्तप्रकोपकारणं कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् // 23 // तथाऽपि वातान्वितपित्तस्य प्रकोपकं ज्ञेयम् / कुर्याताम् उत्पाद क झयम् / कुयाताम् उत्पादन व्यायामाध्वातपैरित्यादि / अनिलावृतं वातान्वितं पित्तम् / येताम् / कृच्छ्रे कष्टजननम् / मूत्रसङ्ख्यमिति मूत्रशोषणान्मूत्रस हारिद्रं हरिद्रावर्णम् / सरक्तम् ईषद्रक्तवर्णमीषच्छोणितं वा / रकं यो रोगः / रूक्षस्येत्यादिः हेतुः, बस्तिस्थावित्यादिः संप्राप्तिः, | : सप्राप्तिः, | वेति केवलं शोणितम् , अत्यन्तरक्तवर्ण मूत्रं वेत्यर्थः / ननु, अशेषं लक्षणम् / 'बस्तिस्थौ पित्तमारुती' इत्यत्र 'बस्ती तिष्ठन् त्रोद्देशसूत्रपाठान्मूत्रग्रन्थिमूत्रशुक्रयोरुपादानं प्रानोति नोष्णवासदागतिः' इति केचित् पठन्ति स चानार्षः पाठः // 17 // तस्य, तत् कथमंत्रोष्णवातो निर्दिष्टः ? उच्यते-यथा मूत्रक्षयस्य अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च // वातपित्त हेतू तथाऽस्यापि त एव हेतू इति हेतुसाम्यायवेदनावानति सदा मूत्रमार्गनिरोधनः // 18 // तिक्रमेणोष्णवातो निर्दिष्टः / यद्येवं तर्हि उद्देशेऽप्युष्णवातो जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः॥ मूत्रक्षयानन्तरमेव किमिति न पठितः? सत्यं, मूत्रप्रन्थी स मूत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः॥ 19 // | केवलपित्तस्यानुवर्तनार्थमुष्णवातो मूत्रक्षयानन्तरं पठितः / मूत्रप्रन्थेखादिकमाह-अभ्यन्तर इत्यादि / अभ्यन्तरे | व्यायामादिको हेतुः, बस्तिं प्राप्येत्यादिः संप्राप्तिः, शेष बस्तिमुखे इति बस्तिद्वारस्याभ्यन्तरे इत्यर्थः / वृत्तो वर्तुलः / लक्षणम् // 22 // 23 // 1 'सक्तं चापि प्रवाहतः' इति पा०। 2 'वेदनावानभिष्यन्दी' रक्तग्रन्थि' इति पा. 2 क्षारपानीयतुल्यम्' इति पा। इति पा०। 3 'वेदवादिभिः' इति पा० / | 3 'पश्चादपि' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy