SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ 794 निबन्धसंग्रहाख्यव्याख्यासंवलिता . [उत्तरतत्रं असायों या रतिय विहारशब्देन तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् 25 | सनीये 'रक्षांसि' इत्युक्तं तदक्षसां विशेषेण तथाखरूपख्याअभिघातजकृच्छ्रस्यातिदेशेन चिकित्सितमाह-तथेत्यादि / / पनाय / प्रागिति द्विवणीये / अन्ये तु निशाचरशब्देन राक्षसाअभिघातजे अभिघातजमूत्रकृच्छे, सद्योव्रणचिकित्सितमित्यत्र नेवाहुः // 3 // प्लुप्तचकारनिर्देशात् वातकृच्छ्रशान्तिक्रिया कार्या // 25 // गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता॥ क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते // 4 // मूत्रकृच्छ्रे शकजाते कार्या वातहरी क्रिया // इदानी सामान्यग्रहलक्षणमाह-गुह्येत्यादि / गुह्यं गुप्तम् , खेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा // 26 // अनागतं भावि, तयोविज्ञानम् / अनवस्था अनवस्थितिः / पुरीषकृच्छेऽतिदेशेन चिकित्सितमाह-मूत्रेत्यादि / शकृजे | असहिष्णुता क्रोधनखम् / अमानुषी क्रिया वरदानादिका, तामेव वातहरी क्रियां विवृणोति-खेदावगाहावित्यादि / लङ्घनप्लवनादिकेत्यन्ये, अमानुषी या मानुषैः कर्तुं न शक्यते / खेदादयश्चात्र वातव्याध्युक्ता ग्राह्याः // 26 // यस्मिन् आतुरे / सग्रहो ग्रहसहितः // 4 // ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः 27 अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम् // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचि | हिंस्युहिंसाविहारार्थ सत्कारार्थमथापि वा // 5 // कित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम (एक- यादृशं भूतानि हिंसन्ति, यादृशं वा जिघृक्षन्ति, तमाहविंशतितमोऽध्यायः, आदितः)एको अशुचिमित्यादि / भिन्नमर्यादं त्यकोचितक्रमम्, अभक्ष्यभक्षणे नषष्टितमोऽध्यायः॥ 59 // अगम्यागमने तथा हिंसादौ च प्रवृत्तखात्; क्षतं व्रणितम् , अश्मरीशर्करोत्पन्नयोः कृच्छ्योश्चिकित्सामाह-ये इत्यादि। अक्षतं व्रणरहितमपि शौचादिहीनं हिंस्युः / हिंसाविहारो ये दे अन्ये कृच्छे अश्मरीशर्करोत्थे तयोः क्रियाविधिः प्रोक्तः वधक्रीडा, तदर्थ; सत्कारार्थ पूजार्थ; अन्ये विहारशब्देन रति अश्मरीशर्कराचिकित्सिते / अपरे 'द्वौ तथाऽन्यौ तु यौ कच्छौ मन्यन्ते, तत्र हिंसायां या रतिस्तदर्थम् // 5 // इति पठन्ति, तत्रापि स एवार्थः // 27 // असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये // व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा // 6 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां ग्रहाणामसंख्येयत्वं प्रहाधिपाना चाष्टवं दर्शयनाहसुश्रुतव्याख्यायामुत्तरतत्रे एकोनषष्टितमोऽध्यायः॥ 59 // असंख्येया इत्यादि / ग्रहाधिपतयो देवदैत्यादयः / तुशब्दः पुनरर्थे / व्यज्यन्ते पृथक् प्रतीयन्ते / विविधाकारा विविधल... | क्षणाः / ते पुनरष्टधा भिद्यन्ते / अन्ये तु 'प्रहाधिपतिभिस्तु षष्टितमोऽध्यायः। ते / व्यजनैः' इति पठिला व्याख्यानयन्ति-ते प्रहगणा यद्यअथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्या- | प्यसंख्येयास्तथाऽपि ग्रहाधिपतिभिः खखामिभिः कृला स्यामः॥१॥ अष्टधा भिद्यन्ते अष्टमेदभिन्ना भवन्तीत्यर्थः, किंविशिष्टास्ते ! यथोषाच भगवान् धन्वन्तरिः॥२॥ व्यजनैर्विविधाकारा विलक्षणाः // 6 // कायचिकित्सापारिशेष्यात् भूतविद्यामारन्धुकाम आदौ मूत्र देवास्तथा शत्रुगणाश्च तेषां / कृच्छानन्तरं मूत्रकृच्छ्रे प्रतिक्षणमल्पाल्पं मेहतोऽसम्यगाचम गन्धर्वयक्षाः पितरो भुजङ्गाः॥ नेनाशौचादमानुषोपसर्गसंभावनायाममानुषजन्यव्याधिप्रतिषेधा रक्षांसि या चापि पिशाचजातिरम्भो युक्त इत्यत आह-अथात इत्यादि / अथेति काय रेषोऽष्टको देवगणो ग्रहाख्यः॥७॥ चिकित्सानन्तरम् / अत इति हेतौ / हेतचापातनिकायामेव तेषामष्टविधखमाह-देवतास्तथेत्यादि / दीव्यन्तीति देवाः। प्रकटीकृतः / अमानुषा देवादिग्रहाः, तेषामुपसर्ग उपद्रवः तेषां देवानां शत्रुगणा दैत्यसमूहाः / गन्धर्वा देवगायना हाहातस्य प्रतिषेधः चिकित्सितं, तद्विविधप्रकारमाभिमुख्येन शिष्याणां हुहूप्रभृतयः। यक्षाः कुबेरादयः। पितरः अग्निष्वात्तादयः / व्याख्यास्यामः / अन्ये तु 'अमानुषोपसर्ग' इत्यत्र 'अमान- भुजङ्गा वासुकिप्रभृतयः / रक्षांसि मनुष्यभक्षणकारीणि हेतिप्रषाबाध' इति पठन्ति; अमानुषाणि भूतानि, तेषामाबाधा पीडेति हेतिकुलजातानि / पिशाचाः पिशिताशनाः, तेषां जातिः॥७॥ व्याख्यानयन्ति // 1 // 2 // संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः॥ निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी // इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते // 3 // तेजस्वी स्थिरनयनो वरप्रदाता निशाचरेभ्य इत्यादि / अत्र निशाचरा देवादिग्रहा ब्रह्मण्यो भवति नरः स देवजुष्टः॥८॥ उच्यन्ते, निशाविहारिवादसुगादिभोजनलाच; यदणितोपा- 1 विमदादिकाः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy