SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ अध्यायः.६०। सुश्रुतसंहिता। 795 * देवादिग्रहगृहीतानां प्रत्येकं लक्षणमाह-सन्तुष्ट इत्यादि / शान्तखभावः / जलमपि चेति न परं दर्भसंस्तरेषु पिण्डान् शुचिः शौचयुक्तः / इष्टानि अभिलषितानि गन्धमाल्यानि यस्य ददाति अपि तु अपसव्यहस्तो दक्षिणहस्तो जलमपि ददाति सः; गन्धाः कुकुमचन्दनादिकाः, माल्यानि पुष्पाणि / 'शुचि-चेत्यर्थः / पायसः क्षीरसिद्धाः तण्डुलाः / अभिकामः अभिलारपि चेष्टमाल्यगन्ध' इत्यत्रान्ये 'शुचिरहतेष्टगन्धमाल्य' इति षुकः / तदुक्तः तिलादिभोजनः // 12 // पठन्ति, अनुपहतगन्धमाल्य इति व्याख्यानयन्ति / अवित भूमौ यः प्रसरति सर्पवत् कदाचित् थसंस्कृतप्रभाषी अवितथप्रभाषी संस्कृतप्रभाषी च, अवितथं सक्किण्यौ विलिखंति जिह्वया तथैव // यथार्थम् / स्थिरनयनो निमेषरहितः॥८॥ निद्रालुर्गुडमधुदुग्धपायसेप्सु. संखेदी द्विजगुरुदेवदोषवक्ता . विशेयो भवति भुजङ्गमेन जुष्टः // 13 // जिह्माक्षो विगतभयो विमार्गदृष्टिः॥ य इत्यादि / यो भूमौ सर्पवत् प्रसरति उरसा भ्रमति स सन्तुष्टो भवति न चानपानजातै भुजङ्गमेन जुष्ट इति संबन्धः / सूक्किण्यौ ओष्ठप्रान्तौ / विलिर्दुष्टात्मा भवति च देवशत्रुजुष्टः // 9 // खति विलेढि, धातूनामनेकार्थकत्वात् / तथैवेति सर्पवत् / संखेदीत्यादि / संखेदी प्रखेदयुक्तः / जिह्माक्षो वक्रलोचनः। अन्ये तु 'तथैव' इत्यत्र 'प्रसक्तं' इति पठन्ति, तत्र प्रसक्तं विमार्गदृष्टिः विमार्गदर्शनः, नास्तिक इत्यर्थः / अन्नं भक्तादि, | सन्ततं विलेढीत्यर्थः // 13 // पानं जलादि, तेषां जातैः समूहैः / दुष्टात्मा दुष्टस्वभावः। मांसासग्विविधसुराविकारलिप्सुदेवशत्रुजुष्टो दैत्यग्रहजुष्ट इत्यर्थः // 9 // निर्लजो भृशमतिनिष्ठुरोऽतिशूरः॥ हृष्टात्मा पुलिनवनान्तरोपसेवी क्रोधालुर्विपुलबलो निशाविहारी वाचारः प्रियपरिगीतगन्धमाल्यः॥ शौचविड् भवति च रक्षसा गृहीतः // 14 // नृत्यन् वै प्रहसति चारु चाल्पशब्द मांसासगित्यादि / विविधाः सुराविकारा माध्वीकादयः। गन्धर्वग्रहपरिपीडितो मनुष्यः॥१०॥ लिप्सुः आखादयितुमिच्छुः / शौचद्विद शौचं द्वेष्टि अशुचिहृष्टात्मेत्यादि / हृष्टात्मा हर्षयुक्तः / पुलिनवनान्तरोपसेवी | रित्यर्थः // 14 // पुलिनवनमध्ये क्रीडनशीलः; पुलिनं जलमध्योत्थितभूतप्रदेशः। उद्धस्तः कशपरुषश्चिरप्रलापी खाचारः शोभनाचारः / प्रियाणि परिगीतगन्धमाल्यानि यस्य दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः॥ 'स तथा / चारु यथा भवति एवं नृत्यम् अल्पशब्दं यथा तथा बहाशी विजनहिमाम्बुरात्रिसेवी प्रहसति ईषद्धसतीत्यर्थः / एवंभूतो मनुष्यो गन्धर्वग्रहजुष्टो . व्याविनो भ्रमति रुदन पिशाचजुष्टः॥१५॥ झेयः // 10 // उद्धस्त इत्यादि / उद्धती विकृतदर्शनः / शो दुर्वलः / ताम्राक्षः प्रियतनुरक्तवस्त्रधारी परुषः कर्कशः / चिरप्रलापी चिरकालं बहुमाया गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः॥ प्रलापी / अतिलोलः अतिचपलः / अन्ये तु 'अतिलोलुः' इति तेजस्वी वदति च किं ददामि कस्मै पठित्वा अशनलोलुप इति व्याख्यानयन्ति, यथा-मीमो मीमयो यक्षग्रहपरिपीडितो मनुष्यः // 11 // सेन इति / बह्वाशी प्रचुरभोक्ता / विजनं निर्जनस्थानं, हिमाताम्राक्ष इत्यादि / ताम्राक्षो रकनेत्रः। प्रियतनुरक्तवस्त्रधारी म्बुसेवी शीताम्बुसेवी, रात्रिसेवी रात्रिविहारीत्यर्थः / व्याविन कमनीयसूक्ष्मरक्तवस्त्रपरिधानशीलः / गम्भीरो गम्भीरशीलः, उद्विग्नः / अन्ये खत्र 'व्याचेष्टं' इति पठन्ति, विरुद्धचेष्टं यथा प्रचुरसत्त्व इत्यर्थः / द्रुतमतिः उद्घान्तमनाः, अल्पवाक् अल्प- | भवति तथा भ्रमतीत्येवं व्याख्यानयन्ति // 15 // वक्ता, सहिष्णुः क्षमायुक्तः // 11 // स्थूलाक्षस्त्वरितगतिः स्वफेनलेही प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् निद्रालुः पतति च कम्पते च योऽति॥ शान्तात्मा जलमपि चापसव्यवस्त्रः॥ यश्चाद्रिद्विरदनगादिविच्युतः सन् मांसेप्सुस्तिलगुडपायसाभिकाम संसृष्टो न भवति वार्धकेन जुष्टः॥१६॥ स्तैद्भक्तो भवति पितृग्रहाभिभूतः॥ 12 // असाध्यलक्षणमाह-स्थूलाक्ष इत्यादि / खफेनलेहीति एतेप्रेतेभ्य इत्यादि / प्रेतेभ्यो मृतेभ्यः, विसृजति ददाति, नास्य मुखे फेनागमनमप्युक्तम् / यो प्रहेण संसृष्टः स्थूलाक्ष संस्तरेषु दर्भसंस्तरेषु, पिण्डान् अनमयान् , शान्तात्मा | इत्यादिलक्षणयुक्तः स्यात् स न भवति विनश्यतीत्यर्थः / 1 द्रुतगतिः' इति पा० / 2 द्रुतगतिः उत्सालगमनः' इति यश्च अद्यादेविच्युतः पतितः सन् प्रहेण संसृज्यते सोऽपि पा० / 3 'तद्भक्तः' इति पा०। १'विलिहति' इति पा० / २'व्याचेष्टं' इति पा०।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy