Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 889
________________ 792 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं असग्दोषाञ्जयश्चापि योनिदोषांश्च संहतान् // यित्वा / मुष्कः अण्डं, मेहनं लिङ्गं, बस्तिः मूत्राधारः / फलमूत्रदोषेषु सर्वेषु कुर्यादेतश्चिकित्सितम् // 72 // | द्भिरिव स्फुदद्भिरिव / कुच्छ्रेण दुःखेन; एतत् पदं मेहतीइति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचि. | त्यत्र संबन्धनीयम् / वाताघातेन वातकृच्छ्रणेत्यर्थः / मेहति कित्सातन्त्रे मूत्राघातप्रतिषेधो नाम (विशो मूत्रयति / कार्तिककुण्डोऽमुं पाठमन्यथा पठति, स चाभाऽध्यायः, आदितः) अष्टपश्चा वान दर्शितः॥४॥ शत्तमोऽध्यायः॥५८॥ हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः॥ महाबलं घृतमाह-चित्रक इत्यादि / चित्रफला गुडदु- अग्निना दह्यमानाभैः पित्ताघातेन मेहति // 5 // ग्धिका इन्द्रवारुणीपर्याया / तुगाक्षीर्याश्चेत्यत्रापि प्रस्थसंयुत- पित्तकृच्छ्रलक्षणमाह-हारिद्रमुष्णमित्यादि / हारिद्रं हरिमिति संबध्यते / मितं मात्रोपेतम् / यथाबलमित्यस्य प्राक् द्रावर्ण, रक्तं रक्तवर्णम् , एतद्वयं न्यूनाधिकपित्तप्रकोपवशात् / अग्निशब्दो लुप्तो द्रष्टव्यः तेन यथाग्निबलमित्यर्थः / केचिदिदं दह्यमानाभैः अत्यन्तदाहपरीतैः। पित्ताघातेन पित्तकृच्छ्रेण // 5 // घृतं न पठन्ति // 65-72 // स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति // 6 // सुश्रुतव्याख्यायामुत्तरतत्रे मूत्राघातप्रतिषेधो कफकृच्छ्रलक्षणमाह-स्निग्धमित्यादि / अनुष्णम् ईषदुष्णम्। नामाष्टपश्चाशत्तमोऽध्यायः // 58 // संहृष्टरोमा उद्धर्षितरोमा / गुरुभिः भारिकैः / श्लेष्माघातेन उनषष्टितमोऽध्यायः। श्लेष्मकृच्छ्रेण // 6 // अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्या दाहशीतरुजाविष्टो नानावणे मुहुर्मुहुः॥ ताम्यमानस्तु कृच्छेण सन्निपातेन मेहति // 7 // स्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ सान्निपातिकलक्षणमाह-दाहशीतेत्यादि / आविष्टो युक्तः / | नानावणं पीतरक्तशुक्लादिवर्णम् / ताम्यमानोऽत्यर्थ तमः प्रवि. मूत्राघातप्रतिषेधानन्तरं बस्तिगतवसामान्यान्मूत्रकृच्छ्रप्र. तिषेधारम्भः-अथात इत्यादि / मूत्रकृच्छ्रे दुःखेन मूत्रप्रवृ शन् / कृच्छ्रेण अतिकष्टेन // 7 // त्तिः / 'मूत्रकृच्छ्रप्रतिषेधम्' इत्यत्र 'मूत्रोपघातप्रतिषेधं' इत्यन्ये | मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च // पठन्ति, तेऽप्युपघातशब्देन कृच्छ्रता वदन्ति; अपरे 'मूत्रदो- स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः // 8 // षप्रतिषेध' इति पठन्ति, तत्रापि तादृगेवाभिप्रायः / ननु, वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् // अश्मरीमूत्राघातोदावर्तादिषु मूत्रकृच्छ्रस्योकलात् किमर्थ पुन- शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः॥९॥ रत्र तदभिधानं ? सत्य, चिकित्सालक्षणकार्यमेदात् तथा समा- आध्मानं च सशूलं च मूत्रसङ्गं करोति हि॥ नतन्त्रेऽपि पृथनिर्दिष्टलाच पुनस्तेषामुपादानम् / केचिच पुन ___ मूत्रवाहिषु शल्येनेत्यादि // ८॥९॥रुक्तिभयादेवामुमध्यायं न पठन्ति // 1 // 2 // वातेन पित्तन कफेन सबै | अश्मरीहेतुकः पूर्व मूत्राघात उदाहृतः // 10 // स्तथाऽभिघातैः शकृदश्मरीभ्याम् // ___ अश्मरीत्यादि / पूर्व निदानस्थानेऽश्मरीहेतुको मूत्राघात तथाऽपरः शर्करया सुकष्टो उदाहृतः // 10 // मूत्रोपघातः कथितोऽष्टमस्तु // 3 // अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः // वातेनेत्यादि / मूत्रोपघातो मूत्रकृच्छ एवेत्यर्थः / अष्टम | शर्कराया विशेष दूशणु कीर्तयतो मम // 11 // इति संख्याकरणं नानाप्रकारस्याप्यश्मरीजस्य मूत्रकृच्छ्रस्यैक- | पच्यमानस्य पिरोन मिद्यमानस्य वायुना // खेन ग्रहणमिति प्रतिपादनार्थम् / केचिदुत्तरार्धमीदृशं पठन्ति, श्लेष्मणोऽवयवा मित्राः शर्करा इति संक्षिताः 12 -'शुक्रोद्भवं शर्करया च कष्टं मूत्रस्य कृच्छ्रे प्रवदन्ति तज्ज्ञाः ' हृत्पीडा वेपथुः शुलं कुक्षौ वह्निः सुदुर्बलः॥ इति / स चानार्षः पाठः // 3 // ताभिर्भवति मूर्खाच मूत्राघातश्च दारुणः॥१३॥ अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः॥ मूत्रवेगनिरस्तासु तासु शाम्यति वेदना // फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति // 4 // यावदन्या पुनर्नेति गुडिका स्रोतसो मुखम् // 14 // वातकृच्छ्रलक्षणमाह-अल्पमल्पमित्यादि / अल्पमल्पं शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम् // स्तोकं स्तोकं, समुत्पीज्य अर्थवशान्मुष्कमेहनादिकमेव पीड १'भृशदारुणः' इति पा० / 2 'तुस्यसंभवलक्षणा' इति पा०॥ - 1 अयं पाठः कचित्पुस्तके न पक्ष्यते। . | 3 'कुक्षावनिश्च दुर्वः' इति पा०। 4 'यावदस्याः' इति पा०।

Loading...

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922