Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 887
________________ 790 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं अभयामलकाक्षाणां कल्कं बदरसंमितम् / शतपर्वको जलगण्डीरः / अक्षबीजं बिभीतकमज्जा / एतद्बलादिकं अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् // 37 // | कल्कीकृत्य मूत्रदोषविशुद्ध्यर्थ पिबेदित्यर्थः / तथाऽश्मरी अभयेत्यादि / अक्षो बिभीतकः / बदरसंमितम् अर्धकर्ष- | चिकित्सितोक्कमपि मूत्रदोषविशुद्धपथ पिबेदित्यर्थः / अश्मरीप्रमाणम् / अम्भसा पानीयेन / अलवणोपेतं किंचित्सैन्धव-चिकित्सितं यदत्र वारंवार भणितं, तदत्यन्तहितत्वापादना. युतम् // 37 // थैम् / केचित् भोजसंवादादू बलादिकं योगचतुष्टयं मन्यन्ते; उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् / / तन, वृद्धानामसंमतत्वात् // 44 // 45 // पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् // 38 // पाटलाक्षारमाहृत्य सप्तकृत्वः परिनुतम् // उदुम्बरसमं कर्षप्रमाणं, द्राक्षायाः कल्कम् उदुम्बरसमं जला- | पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया // 46 // न्वितं रात्रिपर्युषितं पिबेदिति पिण्डार्थः // 38 // पाटलाक्षारमित्यादि / सप्तकृतः सप्तवारान् / परिस्रतं गालि.. निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम् // तम् / संसृष्टं संयुक्तम् / तैलमात्रया स्तोकेन तैलेन / अत्र मूत्रदोषहरं कल्य मात्राशब्दोऽल्पवाची / यथा-"मात्रा खादेद्वभुक्षितः" इत्यानिदिग्धिका कण्टकारिका / कुडवसंमितं चतुष्पलोन्मितम् / दिषु / अत्र क्षारस्य तोयस्य च प्रमाणं क्षारकल्पोक्तं ज्ञातव्यम् / कल्यं प्रातरित्यर्थः / तेन चतुर्गुणेन जलेन क्षारः परिनावणीयः॥४६॥ मथवा क्षौद्रसंयुतम् // 39 // नलाश्ममेददर्भेक्षुत्रपुसैर्वारुबीजकान् // प्रपीड्यामलकानां तु रसं कुडवसंमितम् // क्षीरे परिश्तान् तत्र पिबेत् सर्पिःसमायुतान् 47 पीत्वाऽगदी भवेजन्तुर्मूत्रदोषरुजातुरः॥४०॥ नलाश्ममेदेत्यादि / नलः खनामप्रसिद्धः शुषिरपर्वा, अथवेत्यादि / प्रपीज्येति वाससा गालयित्वेत्यर्थः। कुडवं अश्ममेदः पाषाणभेदः, एर्वारुः ग्रीष्मकर्कटिका, बीजकः असचखारि पलानि / अगदी भवेत् नीरोगो भवेत् // 39 // 40 // नसारः / कार्तिककुण्डस्तु वृद्धकाश्यपीयसंवादात्रपुसैर्वारुवीधात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः॥ जान्येवाचक्षते, बीजकानित्यत्र स्वार्थिकाश्च प्रकृतिलिङ्गवचनान्य. तिकामन्तीत्युक्तखात् पुंलिङ्गतेति च कथयति तत्र / मूत्राघाते धात्रीफलरसेनैवमित्यादि / धात्रीफलरसेन आमलकरसेन / / एवमिति क्षौयुतामित्यर्थः ॥पिष्वाऽथवा सुशीतेन शालितण्डुलवारिणा // 41 // पाटल्या यावशूकाच पारिभद्रात्तिलादपि // 1 // क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् // 48 // तालस्य तरुणं मूलं पुसस्य रसं तथा // श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् // 42 // एपबहडन मिश्र वालियाल्लहान पृथक पृथक् // पिष्टुत्यादि / तालस्याभिनवं मूलं पिष्ट्वा शालितण्डुलो पाटल्या इत्यादि ।यावशूको यवक्षारः / पारिभद्रः पर्वतदकेन पिबेत्, त्रपुसखरसमय वा पिबेत् / त्रपुसः सुधावासः। निम्बः, अन्ये पारिभद्रशब्देन कण्टकिवृक्षं रक्तकुसुमं फलभद्रबेतमित्यादि / श्वेतं कर्कटकं त्रपुसम् / पयसा क्षीरेण, संज्ञकं वदन्ति / ऊषणं पिप्पली / पाटल्यादीनां क्षारोदकेन समानतन्त्रदर्शनात् 'त्रपुस वाऽथ दुग्धेन मूत्रदोषहरं पिबेत्' सह खगेलोषणचूर्ण पिबेत्, पाटल्यादिक्षारोदकगुडकृतान् इति // 41 // 42 // लेहान् वा लियात्। कार्तिककुण्डस्तु 'खगेलोषणचूर्णकं' इत्यत्र 'खगेलोषणसंयुतम्' इति पठति / तत्र पाटल्यादितिलान्तानां शृतं वा मधुरैः क्षीरं सर्पिमिश्रं पिबेन्नरः॥ द्रव्याणां यत् चूर्ण तत् क्षारोदकेन मुष्ककक्षारोदकेन पिबेत्, मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् // 43 // तत्कृतान्वा पृथक् पृथक् खगेलोषणसंयुतान् लेहान् गुडमिश्रि__ शृतमित्यादि / मधुरैः काकोल्यादिभिः / अयं योगो मूत्र तान् लिह्यादिति व्याख्यानयति / तथा च विश्वामित्र:शुक्रस्य बाहुल्येन बोद्धव्यः // 43 // "पाटल्याः पारिभद्राद्वा तिलाद्वाऽपि यवाग्रजात् / कणैलालग्युतं बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान् // चूर्ण मुष्ककक्षारवारिणा // पिबेद्गुडेन मिश्रं वा लिह्यालेहान् शतपर्वकमूलं च देवदार सचित्रकम् // 44 // पृथक् पृथक्-इति / 'गतिमान्' इत्यत्र 'मदिरां' इति अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः॥ केचित् पठन्ति, तथा 'गुडेन मिश्रं वा' इत्यत्र 'गुडोपदंशं वा' मूत्रदोषविशुद्ध्यर्थे तथैवाश्मरिनाशनम् // 45 // इति च पठन्ति / तच्च पाठद्वयमनार्षम् // 48 // बलाश्वदंष्ट्रेत्यादि / बला खनामख्याता, श्वदंष्ट्रा गोक्षुरकः, अत ऊर्ध्वं प्रवक्ष्यामि सूत्रदोषे क्रमं हितम् // 49 // क्रौञ्चः पक्षिविशेषः, 'कैचर' इति लोके, कोकिलाक्षकः खग्गली, स्नेहखेदोपपन्नानां हितं तेषु विरेचनम् // 1 'वारि' इति पा० / 2 'शुक्रदोषहरं परम्' इति पा० / ततः संशुद्धदहानां हिताश्चोत्तरबस्तयः॥५०॥ ३'तवैवाश्मरिशोधनम्' इति पा०। १'गुडोपदंशाम्' इति पा०।

Loading...

Page Navigation
1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922