Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 886
________________ अध्यायः 58] सुश्रुतसंहिता। 789 विशदं पीतकं मूत्रं सदाहं बहलं तथा // यस्यामवस्थायां ये मूत्रोदावर्तयोगा उचिता भवन्ति तेऽत्र शुष्कं भवति यञ्चापि रोचनाचूर्णसन्निभम् // 24 // योज्या इत्यर्थः / कात्सर्येनेत्यत्र कर्तिककुण्डेन बहुधा प्रजमूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः॥ ल्पितं, तत्तु शिष्यबुद्धिव्याकुलहेतुत्वादन्थगौरवभयाच परिहृतम् / पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् // 25 // अंत्र मूत्राघाते // 28 // शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् // कल्कमेरुबीजानामक्षमात्रं ससैन्धवम् // मूत्रीकसादं तं विद्यादामयं द्वादशं कफात् // 26 // धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते // 29 // मूत्रोकसादलक्षणमाह-विशदमित्यादि / विशदं पिच्छिल- कल्कमित्यादि / एर्वारुः प्रीष्मकर्कटिका / अक्षमात्रं कर्षविपरीतम् / पीतकं पीतवर्णम् / बहलं स्थूलं घनमित्यर्थः / प्रमाणम् / धान्याम्लं काञिकम् / केचिदमुं पाठमन्यथा पठन्ति, शुष्कमिति आतपादिना शुष्कम् / रोचना गोरोचना / द्वितीय स चाभावान्न लिखितः॥२९॥ मूत्रौकसादलक्षणमाह-पिच्छिलमित्यादि। पिच्छिलमिति विशदविपरीतम् , संहतं धनम् , श्वेतं श्वेतवर्णम् , कृच्छ्रप्रवर्तनं सुरां सौवर्चलवतीं मूत्रकृच्छी पिबेन्नरः॥ दुःखेन प्रवर्तत इत्यर्थः / द्वादशेति पुनरुपादानं मूत्रोकसादयो- मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् // 30 // रेकनामलादेव मन्दमतीनां चेतस्पेकखं मा भूदिति द्योतनार्थम सुरामित्यादि / सुरा पिष्टकृता / मधु मद्यं तच्च मधु॥ 24-26 // कृतं, समानतश्रदर्शनात् / तथा च,-"मांसोपदंशं मधुना कषायकल्कसपीषि भक्ष्यान् लेहान् पयांसि च॥ मयं वाऽपि पिबेलर:-" इति / मांसोपदंशं मांसभक्षणयुतम् / क्षारमद्या(ध्वा)सवखेदान् बस्तींश्चोत्तरसंक्षितान्२७ | ग गौडिकं गुडकृतं मद्यम् // 30 // विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् // पिबेत् कुकुमकर्षे वा मधूदकसमायुतम् // __ मूत्राघाताना चिकित्सामाह-कषायेत्यादि / कायः क्वषाथः, रात्रिपर्युषितं प्रातस्तथा सुखमवामुयात् // 31 // कल्को दृषदि पेषितः सद्रवः / भक्ष्यान् लइकप्रभृतीन् / पयांसि | पिबेदित्यादि / मधूदकं मधुयुक्तमुदकम् / प्रातरिति पिबेदिक्षीराणि / आसवो मद्यभेदः / खेदा उपनाहाद्याः। बस्तींश्चोत्तर- त्यत्र योज्यं तेन प्रभाते पिबेदित्यर्थः // 31 // संज्ञितानिति उत्तरबस्तीनित्यर्थः / चकारात् स्नेहविरेचनमपि / विदध्यात् कुर्यात् / मतिमानिति ऊहापोहविद्वैद्यः / तत्र मूत्रा | दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः॥ घातरोगे। विधिमश्मरीसाधनमश्मरीचिकित्सितोक्तम् / ननु, | पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते // 32 // यथा वातादिमेदेन भिन्ना मूत्राघाता दर्शिताः, तथैव चिकि- दाडिमाम्लामित्यादि / दाडिमाम्ला दाडिमनाम्लाकृताम् / त्साऽपि भिमा वक्तुमुचिता, तत् कथमंत्र सामान्येन चिकि- युतामित्यत्र एलाजीरकनागरैरिति योज्यम् / सुरां मुख्या पैष्टीत्सोक्ता ? उच्यते,-सर्वेषु मूत्राघातेषु यतो वातः कारणम् अतः | मित्यथः / स | मित्यर्थः / सलवणां सैन्धवयुक्ताम् // 32 // .. सामान्येन चिकित्सितं वक्तुमुचितं भवति; एवं यदि तत्र पृथक्पादिवर्गस्य मूलं गोक्षुरकस्य च // पायुरेव कारणं किं तर्हि तत्र पित्तकफावप्यारम्भकत्वेन अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् // 3 निर्दिष्टौ, तत् कथमेकैव चिकित्सा सर्वेषु मूत्राघातेषु क्रियते ? | क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत् // सत्यं, सर्वेऽपि मूत्राघाताः प्रायशो वातजन्याः पित्तकफी पुनरा- | नरो मारुतपित्तोत्थमूत्राघातनिवारणम् // 34 // वरको; तस्मात्तेषामेकैव चिकित्सा दोषादिबलविकल्पं द्रव्य. पृथक्पादिवर्गस्येत्यादि / पृथक्पादिवर्गों विदारिग. तत्त्वं रोगतत्त्वं च ज्ञात्वा भिषजा प्रयोज्या, अत एव मतिमा न्धादिकः॥ 33 // 34 // नित्युक्तवानाचार्यः / केचिदत्र 'अतः परं प्रवक्ष्यामि मूत्रदोषस्य मेषजम्' इत्यादिपाठं पठन्ति, स च कषायकल्पमित्यनेनोपसंगृ | निष्पीड्य वाससा सम्यग्वों रासभवाजिनोः॥ हीत इति न दार्शतः / अपरे तु 'स्त्रीणामतिप्रसङ्गेन' इत्यादि रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् // 35 // पाठं पठन्ति, स च नार्षः // 27 // निष्पीज्येत्यादि / वर्चः पुरीषम् / रासभो गर्दभः / बाजी मत्रोदावर्तयोगांश्च कास्येनात्र प्रयोजयेत् // 28 // घोटकः / कुडवं चत्वारि पलानि // 35 // मूत्राघातेषु मूत्रोदावर्तचिकित्सितमतिदेशेनाह-मूत्रोदाव- मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च // तेत्यादि / मूत्रोदावर्तयोगा य उदिता भवन्ति तेऽत्र योज्या पिबेदक्षसमं कल्कं मूत्रदोष निवारणम् // 36 // इति अत्रार्थः / मूत्रोदावर्तयोगान् 'सौवर्चलाव्यां मदिराम मुस्तेत्यादि / मूळ चोरस्नायुः / मधुकं यटीमधु / अक्षसम इत्यादिमूत्रोदावतेप्रतिषेधोकान् / कासयन सामस्त्येन / एतेन | कर्षप्रमाणम् // 36 // १'चापर' इति पा०। 2 'कुतोऽत्र' इति पा० / 3 'कान्ये- १'इह' इति पा०। 2 'दाडिमाम्लयुता' इति पा०। नेह' इति पा० 13 सितातयुतं' इति पा..

Loading...

Page Navigation
1 ... 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922