Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 885
________________ 788 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं मूत्रजठरस्य हेवादिकमाह-मूत्रस्येत्यादि / तदुदावर्तहे- स्थिरः अचलः / मूत्रमार्गनिरोधनः मूत्रवाहिस्रोतोनिरोधकारीतुनेति तदुदावों मूत्रोदावर्तः स एव हेतुस्तेनेत्यर्थः; एतेन | त्यर्थः / सहसा झटिति / अश्मरीलक्षण इत्यत्र वेदनादिभिमूत्रवेगेऽवरुद्धे सति तदुदावर्तहेतुनाऽपानो वायुः कुपितः सन् रिति संबध्यते / तेन वेदनाभिः कृत्वा अश्मर्यास्तुल्यलक्षणो उदरं पूरयेत् , ततश्च नाभेरधोभागे तीव्रपीडमाध्मानं जनयेत् ; न खधिष्ठानादिभिरश्मरीतुल्यलक्षणः, एष एवाश्मरीमूत्रग्रन्थ्योतं मूत्रजठरमधःस्रोतोनिरोधनं विद्यात् मूत्रपुरीषमार्गावरोधकं भेदः; तथा अश्मयां रक्तसंबन्धो नास्ति, मूत्रप्रन्थौ तु तन्त्राजानीयादित्यर्थः / केचित् 'अधोबस्तिनिरोधजम्' इति पठन्ति। न्तरदर्शनाद्वक्तसंबन्धो ज्ञेय इत्यपि मेदः / तथा च तद्वचः,ये तु 'अपानः कुपितो वायुः' इत्यादिकमेव मूत्रजठरं पठन्ति, "रक्तं वातकफाढुष्टं बस्तिद्वारे सुदारुणम् / प्रन्थि कुर्यात् ते 'मूत्रस्य वेगे विहते तदुदावर्तहेतुना' इति पाठं मूत्रातीतपा- स कृच्छण सृजेन्मूत्रं तदावृतम् // अश्मरीसमशूलं तं मूत्र. ठमध्ये पठन्ति / तथा च सति ते प्रकोपकारणानुक्तावपानप्रको प्रन्थि प्रचक्षते"-इति / अभ्यन्तर इत्यादिसंप्राप्तिः, वेदपकारणं बलवद्विग्रहादिकं मन्यन्ते / तादृशश्च पाठो न वृद्धचि- नावानित्यादिलक्षणं, हेतुरत्रानुक्तोऽपि उष्णवातहेतुसाहचर्यात् ताहादकरः / मुत्रस्य वेगे विहते इत्यादिहेतुः, उदरं पूरयेद्भः पित्तं ज्ञेयः / यद्यवं तर्हि उष्णवाते वायुरपि हेतुरुक्तः; सोऽत्र शमित्यादिः संप्राप्तिः, शेषं लक्षणम् // 13 // 14 // किमिति न गृह्यते ? सत्यं, मूत्रप्रन्धर्व्यतिक्रमपाठादेव वायुरत्र बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः॥ कारणं न भवतीति ज्ञेयम् // 18 // 19 // मूत्रं प्रवृत्तं सजेत सरक्तं वा प्रवाहतः॥१५॥ प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति // स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् // | तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते // 20 // विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंशितः॥१६॥ पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन // मूत्रोत्सङ्गस्य हेत्वादिकमाह-बस्तावित्यादि / नाले मेस्रो- भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते // 21 // तसि / मणौ मेढ़ाप्रदेशे / यद्यपि नाले इत्यनेनैव मणेरपि | मत्रशुक्रस्य हेवादिकमाह-प्रत्युपस्थितेत्यादि / प्रत्युपप्रहणं संजातं, तथाऽपि मणेरुपादानं मणावत्यन्तमूत्रोत्सङ्गप्रति | स्थितमूत्र इति संजातमूत्रवेग इत्यर्थः / यः पुरुषः, मैथुनमभिपादनार्थम् / सज्जेत अवरुध्येत / 'सरक्तम्' इत्यत्र 'संसक्तम्' | नन्दति इच्छति करोतीति तात्पर्यार्थः / रेतः शुक्रम् / पुरस्ताइति पाठे संसक्तं संबद्धम् / प्रवाहतः निकुहनादित्यर्थः / सरुजम् द्वाऽपि मुत्रस्य आदावित्यर्थः / भस्मोदकप्रतीकाशं भस्ममिश्रिअतिवातप्रकोपात् , नीरुजं हीनवातप्रकोपात् / विगुणानिलज तेपानीयतुल्यम् / एतच्च रेतोविशेषणम् / यः पुरुषः संजाइति विमार्गवायुजः, वायोर्विमार्गगमनं मार्गावरोधात् खहेतु- तमूत्रवेगः सन् मैथुनं करोति तस्य पुंसो भस्मोदकप्रतीकाशं भिश्चः केचिन्मार्गावरोधमेव विमार्गगमने कारणमिच्छन्ति / / कारणामच्छान्त / / मूत्रयुतं रेतो मूत्रस्यादौ कदाचित् पश्चाद्वा वायोर्विचित्रक्रियाविगुणानिलजो व्याधिरिति हेतुः, बस्तावित्यादिः संप्राप्तिः, शेषं | करत्वात् प्रवर्तते, तन्मूत्रशुक्रमुच्यत इति फलितोऽर्थः / अत्र लक्षणम् // 15 // 16 // हेतुसंप्राप्त्यादिकं खयमप्यूह्य ज्ञेयम् // 20 // 21 // रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ // व्यायामाध्वातपैः पित्तं बस्ति प्राप्यानिलावृतम् // सदाहवेदनं कृच्छं कुर्यातां मूत्रसंक्षयम् // 17 // बस्ति मेद्रं गुदं चैव प्रदहन् स्रावयेदधः // 22 // मूत्रक्षयस्य हेवादिकमाह-कक्षस्येत्यादि / क्लान्तदेहस्य | मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा॥ ग्लानदेहस्य / यद्यपि रूक्षग्लानदेहलं न पित्तप्रकोपकारणं कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् // 23 // तथाऽपि वातान्वितपित्तस्य प्रकोपकं ज्ञेयम् / कुर्याताम् उत्पाद क झयम् / कुयाताम् उत्पादन व्यायामाध्वातपैरित्यादि / अनिलावृतं वातान्वितं पित्तम् / येताम् / कृच्छ्रे कष्टजननम् / मूत्रसङ्ख्यमिति मूत्रशोषणान्मूत्रस हारिद्रं हरिद्रावर्णम् / सरक्तम् ईषद्रक्तवर्णमीषच्छोणितं वा / रकं यो रोगः / रूक्षस्येत्यादिः हेतुः, बस्तिस्थावित्यादिः संप्राप्तिः, | : सप्राप्तिः, | वेति केवलं शोणितम् , अत्यन्तरक्तवर्ण मूत्रं वेत्यर्थः / ननु, अशेषं लक्षणम् / 'बस्तिस्थौ पित्तमारुती' इत्यत्र 'बस्ती तिष्ठन् त्रोद्देशसूत्रपाठान्मूत्रग्रन्थिमूत्रशुक्रयोरुपादानं प्रानोति नोष्णवासदागतिः' इति केचित् पठन्ति स चानार्षः पाठः // 17 // तस्य, तत् कथमंत्रोष्णवातो निर्दिष्टः ? उच्यते-यथा मूत्रक्षयस्य अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च // वातपित्त हेतू तथाऽस्यापि त एव हेतू इति हेतुसाम्यायवेदनावानति सदा मूत्रमार्गनिरोधनः // 18 // तिक्रमेणोष्णवातो निर्दिष्टः / यद्येवं तर्हि उद्देशेऽप्युष्णवातो जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः॥ मूत्रक्षयानन्तरमेव किमिति न पठितः? सत्यं, मूत्रप्रन्थी स मूत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः॥ 19 // | केवलपित्तस्यानुवर्तनार्थमुष्णवातो मूत्रक्षयानन्तरं पठितः / मूत्रप्रन्थेखादिकमाह-अभ्यन्तर इत्यादि / अभ्यन्तरे | व्यायामादिको हेतुः, बस्तिं प्राप्येत्यादिः संप्राप्तिः, शेष बस्तिमुखे इति बस्तिद्वारस्याभ्यन्तरे इत्यर्थः / वृत्तो वर्तुलः / लक्षणम् // 22 // 23 // 1 'सक्तं चापि प्रवाहतः' इति पा०। 2 'वेदनावानभिष्यन्दी' रक्तग्रन्थि' इति पा. 2 क्षारपानीयतुल्यम्' इति पा। इति पा०। 3 'वेदवादिभिः' इति पा० / | 3 'पश्चादपि' इति पा०।

Loading...

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922