Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 883
________________ निबन्धसंग्रहाख्यब्याख्यासंवलिता [उत्तरतत्रं चित्रकः, अजमोदा इत्यन्ये / अविजे मेषोत्थे / असावपि मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः पूर्ववल्लेहवत् पकव्यः / द्विरदमूत्रं हस्तिमूत्रम् / तुगा वंशरोच. काथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः॥१४॥ नानुकारि पार्थिवं द्रव्यमाहुः / रजनी च मुख्या पिण्डहरिद्राम् / मूत्रासवैर्गुडकृतैश्च तथा त्वरिषैः भयमपि पूर्व विधिनैव पक्तव्यः। मण्डूकी ब्राह्मी, अमृता गुइची, क्षारासवैश्च मधुमाधवतुल्यगन्धैः॥ लागली कलिकारिका / असावपि पूर्ववत् पक्तव्यः / 'एतान्न अनुक्कसंग्रहार्थमाह-अन्यानीत्यादि / मुस्तादिः मुस्ताकुष्ठसन्ति चतुरोऽभ्यसतश्च' इति केचित् पठन्ति। 'एतान् वदन्ति हरिद्रेत्यादिः, राजतरुवर्गः आरग्वधमदनगोपघोण्टेत्यादिः, भिषजश्चतुरश्च लेहान् गुल्मारुचिश्वसनकण्ठहृदामयेषु' इत्यपरे दशाहं दशमूलम् / जयेत् 'अरोचकं' इति शेषः / मधुयुता पठन्ति // 9-11 // लेहा मुस्ताद्यादिकृता एव ग्राह्याः / केचित् 'विविधैश्च योगैः' सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान् इति पठित्वा वातश्लेष्महरैरिति व्याख्यानयन्ति / मूत्रासवैरिपानानि मूलफलषाडवरागयोगान् // त्यादि मूत्रेण आसूयन्त इति मूत्रासवाः / तैश्च किम्भूतैः ? अद्याद्रसांश्च विविधान् विविधैः प्रकारै गुडकृतैः कुष्ठचिकित्सितोक्तविधिना गुडमध्वादिकृतरित्यर्थः / र्भुजीत चापि लघुरूक्षमनासुखानि // 12 // | अरिष्टैः अभयारिष्टादिभिः / क्षारासवैरिति मध्वादिभिः पलाशसात्म्यानित्यादि / सात्म्यान् सुखकरान् / 'सात्म्यान् खदे- क्षारपानीयेन सह निष्पादितैर्महाकुष्ठाभिहितः / मधुमाधवतुशरचितान् विविधैः प्रकारैर्भुजीत वाऽपि लघुरूक्षमनाः सुखेन' ल्यगन्धैरिति मधु क्षीई, माधवं मधुकृतं मयं, तयोस्तुल्यइत्यन्ये पठन्ति / खदेशरचितान् विविधांश्च भक्ष्यानिति | गन्धैरित्यर्थः // १४॥यस्मिन् देशे ये भक्ष्या बाहुल्येनोपयुज्यन्ते तानित्यर्थः / स्यादेष एव कफवातहते विधिश्च पानानीत्यत्रापि विविधानीति योज्यं, तेन यथारुचि फलानि शान्ति गते हुतभुजि प्रशमाय तस्य // 15 // शर्करान्वितानि कर्पूरचतुर्जातकसुगन्धीनि गृह्यन्ते / मूलं पिप्प पूर्वोक्तमेव विधिमविपाकेऽतिदिशन्नाह-स्यादेष इत्यादि / लीमूलादि / फलं दाडिमादि / षाडवा रसालाद्याः / रागाः एष एव विधिरनन्तरोक्त एव / यदत्र कफवातयोरुपादानं न . कपित्थरागादयः / केचित् "सितारुचकसिन्धूत्थैः सवृक्षाम्लप पित्तनिमित्तस्य तत् पित्तादविपाको न भवतीति दर्शयति / रूषकैः / जम्बूफलरसैर्युक्तो रागो राजिकया कृतः // मधुरा शान्ति गते हुतभुजि अविपाके इत्यर्थः, कारणे कार्योपचारात्; म्लकटूनां तु संस्काराः षाडवा मताः" इत्याहुः; अपरे तु षाड | उपचारेण यदत्राविपाकग्रहणं कृतं, न साक्षात्तदप्यमिमान्यवशब्देन यवानीषाडवमाहुः, तत्रान्तरसंवादात्; रागशब्देन च | मविपाकस्य कारणमिति सूचयति / शान्ति गते मन्दतां प्राक्षे, रागषाडवं मत्वा द्राक्षादाडिमाद्यन्वितं मुद्यूषमिति च व्याख्या हुतभुजि जाठरामौ / तस्येत्यत्र चकारो लुप्तो द्रष्टव्यः, तेन तस्य नयन्ति / रसान् विविधान् मांसरसान् मधुरादिरसान् वा / च प्रशमनाय; कोऽर्थः 1 अरोचकस्यापि / कार्तिक ईदृशं लघुरूक्षभोजनं श्लेष्मस्थानगतसादरोचकस्य / मनःसुखं मनोनु. व्याख्यानं न मन्यते, तखाविपाकस्यैव प्रशमायेति प्रतिपाद.. कूलम् / केचित् सात्म्यानिति सात्म्यदेशरोगतप्रकृत्यादीन्यवेक्ष्य यति / ये चाग्निमान्ध एवैनं विधिमिच्छन्ति न बरोचकाविपाके, भक्ष्यादि कुर्यादिति मन्यन्ते // 12 // तन्मतेऽस्मिन्नध्यायेऽविपाको न वक्तव्यः // 15 // . आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि // इच्छाभिघातभयशोकहतेऽन्तरसौ _ भावान् भवाय वितरेत् खलु शक्यरूपान् // निषियस्यापि निरूहस्यारोचके प्रयोगमाह-आस्थापनमि अर्थेषु चाप्यपचितेषु पुनर्भवाय त्यादि / आस्थापनं निरूहः / विधिवत् यथाविधि / सत्र पौराणिकैः श्रुतिशतैरनुमानयेत्तम् // 16 // अरोचके / यदपि तत्रोन्मादभयशोक--' इत्यादिनाऽरोचके भास्थापन निषेधः; तथाऽपि वमनादिक्रमोत्तरकालं वातानुबन्धे दैन्यं गते मनसि बोधनमत्र शस्तं सति देयं, न बादौ / यद्यत् प्रियं तदुपसेव्यमरोचके तु // 17 // श्रीप्यूषणानि रजनीत्रिफलायुतानि इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचूर्णीकृतानि यवशूकविमिश्रितानि // 13 // चिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम औद्रायुतानि वितरेन्मुखबोधनार्थ (एकोनविंशोऽध्यायः, आदितः) त्रीण्यूषणानीत्यादि / त्रीण्यूषणानीति त्रिकटुकम् / यवशूको सप्तपञ्चाशत्तमोऽध्यायः // 57 // यवक्षारः / वितरेत् दद्यात् / मुखबोधनार्थमिति मुखबोधे | इदानी पञ्चमारोचकचिकित्सामाद-इच्छामिघावेत्यादि / सत्यरोचकहानिरित्यर्थः / अवलेहप्रयोग एषः // 13 // - | | इच्छाभिघातो वान्छितस्याप्राप्तिः। भावान् पदार्थान् / भवाय - मन्यानि तितकटुकानि च भेषजानि॥ स्याने 'इच्छामिघातजस्य' इत्यधिकं पठ्यते कचित् पुस्तके। 1 सदेशरचितान्' पति पा. मुखधावनार्यम्' इति पा०।। १'चातिपतिवेषु' इति पा० / 3 'अनुभावपेचम्' इति पा..

Loading...

Page Navigation
1 ... 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922