Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 881
________________ 784 निबन्धसंग्रहाल्यव्याख्यासंवलिता - [उत्तरतन्त्रं अतिदेशेनानाहचिकित्सामाह-विसूचिकायामित्यादि / विसू सप्तपश्चाश यः। चिकायां परिकीर्तितानि कथितानि यानि वैरेचनिकानि द्रव्याणि दन्त्यादीनि, तानि विचूर्ण्य महिण्यादीनां मूत्रर्विपाच्य वी अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः१ विरचेत् कुर्यात् / ताश्च वीः खिन्नस्य नरस्य गुदे विनिवेश्य, यथोवाच भगवान् धन्वन्तरिः॥२॥ एषां वैरेचनिकानामेव चूर्णानि नाड्या प्रधमेदिति संबन्धः / विसूचिकाप्रतिषेधानन्तरं रसदोषजखसाम्यादग्निमान्द्यहेतुइभो हस्ती // 24 // 25 // खसाम्याचारोचकप्रतिषेधारम्भः-अथात इत्यादि / अत्र आदि शब्दो लुप्तो द्रष्टव्यः; तेनाविपाकस्यापि ग्रहणम् // 1 // 2 // मूत्रेषु संसाध्य यथाविधान दोषैः पृथक् सह च चित्तविपर्ययाञ्च द्रव्याणि यान्यूलमधश्च यान्ति // _भक्तायनेषु हृदि चावतते प्रगाढम् // क्वाथेन तेनाशु निरूहयेच मूत्रार्धयुक्तन समाक्षिकेण // 26 // नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पश्चविधं वदन्ति // 3 // त्रिभण्डियुक्तं लवणप्रकुश्चं दत्त्वा विरिक्तक्रममाचरेच्च // ___ संप्राप्तिद्वारेण संख्यामाह-दोषैरित्यादि / दोषैः पृथगिति त्रयः, सह चेति समस्तैः एकः, चित्तविपर्ययात् कामशोकभयाआनाहे निरूहमाह-मूत्रेषु संसाध्येत्यादि / यानि द्रव्याणि दिभिर्विलुप्तचित्तत्वात् , चित्तविपर्ययात्तु एकः; केचित् 'चित्तविऊर्ध्वमधश्च यान्ति तानि मूत्रेषु यथाविधानं संसाध्य तेन पर्ययात्' इत्यत्र 'शोकसमुच्छ्यात्' इति पठन्ति, तन्मते कामाक्वाथेनार्धमूत्रान्वितेन समाक्षिकेण त्रिभण्डियुकलवणं प्रकुञ्छ दिजानामसंग्रहः / भकायनेषु अन्नवहेषु स्रोतःसु / भक्तायदत्त्वा निरूहयेदिति पिण्डार्थः / मूत्रेष्विति अनन्तरोक्तेषु महि नमिति जिह्वोपलक्षणं, समानतन्त्रदर्शनात् / तथा च-"पृथध्यादिजेषु / संसाध्य पक्वा / यथाविधानं क्वाथपाकविधिना। ग्दोषैः समस्तैश्च जिह्वाहृदयसंसृतैः / जायतेऽरुचिराहारे द्विष्टद्रव्याणि यान्यूर्वमधश्च यान्ति संशोधनसंशमनीयोक्तानि रम्यैश्च मानसैः" इति / अवतते इति भक्तायनेष्वित्यत्रापि कोशातक्यादीनि / आशु शीघ्रम् / मूत्रार्धयुतेन अर्धमूत्रान्वितेन वचनविपरिणामात् संबन्धनीयम् / अवतते व्याप्ते / भक्तोपघातक्वाथेन / कार्तिककुण्डस्तु मात्रार्धयुक्तेनेति पठति, व्याख्या म् अरोचकं; अरोचकाभक्तच्छन्दानद्वेषाः पर्याया बोद्धव्याः; नयति च-अर्धमात्रिकेणेति / माक्षिकं मधु / त्रिभण्डियुकं कैश्चिदेषां परस्परं भेदोऽङ्गीक्रियते / तथा च वृद्धभोजः,लवणप्रकुश्चमिति त्रिवृत्सहितमेव सैन्धवपलमित्यर्थः / विरि | "प्रक्षिप्तं तु मुखे चान्नं जन्तोन खदते मुहुः / अरोचकः स कक्रम सम्यग्विरिक्तस्य यः क्रमस्तमाचरेदित्यर्थः; केचित् विज्ञेयो, भक्कद्वेषमतः शृणु // चिन्तयित्वा तु मनसा दृष्ट्वा श्रुखा. आचरेदित्यन्त वितकारितार्थ मन्यन्ते; तेन, आचरेत् वैद्यना ऽपि भोजनम् / द्वेषमायाति यजन्तुर्भक्तद्वेषः स उच्यते // चारयेदित्यर्थः / इदमास्थापनमानाहे पाचनोत्तरकालं देयं, न यस्य नान्ने भवेच्छ्रद्धा सोऽभकंच्छन्द उच्यते-" इत्यादि / खामावस्थायाम् // 26 // इह अस्मिन् शास्त्रे / 'संख्येयनिर्देशादेव संख्यायां सिद्धायां एष्वेव तैलेन च साधितेन पञ्च विधमिति संख्याकरणं नियमार्थतेन कामादिजा अरोचकाः प्राप्तं यदि स्यादनुवासयेच्च // 27 // पृथङ्ग गणनीयाः // 3 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय हृच्छूलपीडनयुतं विरसाननत्वं चिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम ___ वातात्मके भवति लिङ्गमरोचके तु // (अष्टादशोऽध्यायः, आदितः) षटू वातिकारोचकलक्षणमाह-हृच्छूलपीडनयुतमित्यादि / ह. पञ्चाशत्तमोऽध्यायः॥५६॥ च्छूलपीडनयुतमिति विरसाननत्वमित्येतस्य विशेषणम् / अपरे आनाहेऽनुवासनमाह-एष्वेवेत्यादि / एग्विति अनन्तरा तु हृत् हृदयं शूलपीडनाभ्यां युक्तं भवतीति व्याख्याभिहितनिरूहोतेषु कोशातक्यादिषु / प्राप्त प्राप्तकालं प्राप्तावस्थ | नयन्ति / अरोचकानां प्रापानभिधानं रूपाणामेवाव्यक्तानां मित्यर्थः। एतेन परिपक्कामं सुनिरूढं वातकोपे सत्यनुवासये. / प्राग्रूपत्वात् ॥दित्यर्थः // 27 // हृद्दाहचोषबहुता मुखतिक्तता च ___ मूर्छा सतृड् भवति पित्तकृते तथैव // 4 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां पित्तजारोचकलक्षणमाह-हृद्दाहचोषेत्यादि / हृद्दाहचोषसुश्रुतव्याख्यायामुत्तरतन्त्रे विसूचिकाप्रतिषेधो बहुतेति हृदि हृदये दाहचोषयोर्बाहुल्यमित्यर्थः / चोष आचू. नाम षट्पञ्चाशत्तमोऽध्यायः॥५६॥ ष्यत इव वेदना / अन्ये 'हृद्दाहचोषबहुलं' इति पठिला हृदयं दाहचोषबहुले भवतीति व्याख्यानयन्ति // 4 // १'वितरेत् दद्यात्' इति पा० / / 1 यो जन्तुः' इति पा० /

Loading...

Page Navigation
1 ... 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922