Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 879
________________ 782 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं यः श्यावदन्तौष्ठनखोऽल्पसंश मन्यन्ते / 'सर्वासु' इत्यत्र केचित् 'सर्वांश्च' इति पठन्ति, श्छद्यर्दितोऽभ्यन्तरयातनेत्रः॥ ते वक्ष्यमाणयोगविशेषणं कुर्वन्ति / योगानित्यादि / अपरान् क्षामखरः सर्वविमुक्तसन्धि वक्ष्यमाणान् / निबोध जानीहि / 'अपक्कस्य पाचनार्थ पक्कस्य र्यायानरः सोऽपुनरागमाय // 11 // चानुलोमनार्थ' इति शेषः // 13 // असाध्यलक्षणमाह-य इत्यादि / श्यावशब्दो दन्तादिभिः पथ्यावचाहिङ्गुकलिङ्गगृञ्जप्रत्येक संबध्यते / अल्पसंज्ञो मन्दचेतनः / अभ्यन्तरयातनेत्रः ___ सौवर्चलैः सातिविषैश्च चूर्णम् // क्षीणदृष्टिः / अपुनरागमाय अपुनरावृत्तये // 11 // सुखाम्बुपीतं विनिहन्त्यजीर्ण साध्यासु पार्योर्दहनं प्रशस्त शूलं विसूचीमरुचिं च सद्यः॥ 14 // मग्निप्रतापो वमनं च तीक्ष्णम् // तानेव योगानाह-पथ्येत्यादि / कलिग इन्द्रयवः / गृजनो पक्के ततोऽन्ने तु विलङ्घनं स्यात् रसोनभेदः / अजीर्णम् आमशेषः, न तु तरुणाजीर्णः तत्रौषधसंपाचनं चापि विरेचनं च // 12 // निषेधात् / विसूचीति शेषा नतु सद्योत्था विसूची, तत्राप्यौषइदानी चिकित्सितमाह-साध्याखित्यादि / साध्यासु विसू. धनिषेधात् // 14 // चिकासु / पाणिदहनमत्र संज्ञाप्रबोधनार्थमधोऽतिप्रवृत्तिवारणार्थ क्षारागदं वा लवणं विडं वा च / अग्निप्रतापनम् आमपाचनार्थम् / तीक्ष्णं च वमनमन्नश- गुडप्रगाढानथ सर्षपान् वा // ल्यनिर्हरणार्थम् / साध्यास्विति पदमसाध्यपरिहारार्थ, साध्य- अम्लेन वा सैन्धवहिङ्गयुक्ती शाने यमातिशयप्रतिपादनार्थ च / पाकाभिमुखेऽने दोषशेष- __सबीजपूर्णौ सधृतौ त्रिवर्गों // 15 // निर्हरणार्थमाह-पक्क इत्यादि / पक्के पाकाभिमुखे / विलङ्घनं कटुत्रिकं वा लवणैरुपेतं विविधलवनं, तच्च यथावस्थं योज्यं; अन्ये विशिष्टं लङ्घन- पिबेत् मुहीक्षीरविमिश्रितं तु // माहुः, तचोपवासः / संपाचनमत्र खेदादिभिः / विरेच. कल्याणकं वा लवणं पिबेत्तु नमत्र फलवादिभिः / यद्यपि विरेचनमत्र सामान्येनोक्तं, यदुक्तमादावनिलामयेषु // 16 // तथाऽपि विष्टैम्भे सति ज्ञातव्यम् / अन्ये तु पठन्ति 'वान्ते क्षारागदमित्यादि / क्षारागदं 'धवाश्वकर्णशिरीष-' (क. अ.६) ततोऽने तु विलङ्घनं स्यात् संपाचनं रेचनदीपने च' इति / इत्यादिना दुन्दुभिखनीयोक्तम् / लवणं विडलवणम् / अत्राप्युते च विसूच्यां वमने प्रयुक्त पश्चाद्विलङ्घनादिकं योज्यमिति ष्णाम्बुना पिबेदिति संबन्धनीयम् / गुडप्रगाढानित्यादि / मन्यन्ते / पाचनमतीसारोक्तं 'देवदार्वभया-' इत्यादिकं, दीपनं गुडप्रगाढान् गुंडाढ्यान् / अम्लेनेत्यादि / अम्लेन कालिकेन / पिप्पल्यादिकं, शेषं पूर्ववत् / अन्ये 'पक्षे ततोऽन्ये तु' इति सबीजपूरी बीजपूरसहितौ / सधृतौ तुल्यप्रमाणौ। त्रिवर्गों पठन्ति, ते च पक्षाद्विरेचनं देयमिति केचिन्मन्यन्त इति त्रिफलात्रिकटुको / 'सबीजपूरौ' इत्यत्र केचित् 'सशाकबीजो' व्याख्यानयन्ति; तत्र टीकाकृद्भिर्बहु व्याहृतं तच्च प्रन्थगौरव- इति पठिला शाकवृक्षबीजसहिताविति व्याख्यानयन्ति / भयात् परित्यक्तम् // 12 // यदुक्तमादाविति 'गण्डीरपलाश- (चि. अ. 4) इत्यादिना विशुद्धदेहस्य हि सद्य एव वातव्याधिचिकित्सिते यदुक्तमित्यर्थः / 'आमेष्वनिलामयेषु' मूर्छातिसारादिरुपैति शान्तिम् // इति केचित् पठिला आमवाते इति व्याख्यानयन्ति / अत्रापि अम्लेनेति संबध्यते // 15 // 16 // कस्माद्विसूच्यां वमनविरेचने प्रयोक्तव्ये इत्याह-विशुद्ध कृष्णाजमोदक्षवकाणि वाऽपि देहस्येत्यादि / हि यस्मात् / उपैति गच्छति // तुल्यौ पिबेद्वा मगधानिकुम्भौ // आस्थापनं चापि वदन्ति पथ्यं दन्तीयुतं वा मगधोद्भवानां सर्वासु योगानपरान्निबोध // 13 // कल्कं पिबेत् कोषवतीरसेन // 17 // इदानीमास्थापनस्यापि हितवं दर्शयितुमाह-आस्थापन उष्णाभिरद्भिर्मगधोद्भवानां मित्यादि / यद्यपि 'तत्रोन्मादभयशोकपिपासारोचकाजीर्णाश-' कल्कं पिबेनागरकल्कयुक्तम् // इत्यादिनाऽजीणे आस्थापननिषेध उक्तः, तथाऽप्यत्र पाकाभि- कृष्णाजमोदेत्यादि / क्षवः फणिजकाकारः प्रायशः पारियात्रे मुखेऽने विष्टम्भनाशनाय पाचनपूर्वकमास्थापनमपि शस्यते / भवति / 'क्षवकाणि वाऽपि' इत्यत्र 'क्षवकाग्निकान् वा' इति सर्वासु विसूचीषुः केचित् सर्वासु विसूच्यलसकविलम्बिकाखिति केचित् पठन्ति / अत्रापि अम्लेनेति संबध्यते / तुल्यौ पिबेटे. त्यादि / निकुम्भो दन्ती / अत्राप्यम्लेनेति संबध्यते। मग. १'दोषशेषनिवारणार्थमाह' इति पा० / २'पके विष्टम्धे सति' इति पा०1३'टीकाकुद्भिर्यदुक्तं' इति पा०। / 1 'गुडोत्कटान्' इति पा० /

Loading...

Page Navigation
1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922