Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 878
________________ अध्यायः 56] सुश्रुतसंहिता। 781 * षट्पञ्चाशत्तमोऽध्यायः। कुक्षिरानातेऽत्यर्थ प्रताम्यति विकूजति // अथातो विसूचिकाप्रतिषेधमध्यायं निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति // 7 // | वातवचोनिरोधश्च कुक्षौ यस्य भृशं भवेत् // व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ | तस्यालसकमाचष्टे तैष्णोद्गारावरोधको // 8 // ___ अलसकलक्षणमाह-कुक्षिरित्यादि / कुक्षिः उदरम् / उदावर्तप्रतिषेधानन्तरमुदावर्ताश्रितवातप्रतिलोम्यकृतमन्दा आनह्यते आध्मानयुक्तो भवति / अत्यर्थमतिशयं यथा तथा / नेर्विसूचिकाहेतुखाद्विसूचिकाप्रतिषेधारम्भो युक्त इत्यत आह ताम्यति तमसि प्रविशतीव / विकूजति अव्यक्तशब्दं करोति / अथात इत्यादि / विसूचिकेत्यत्र आदिशब्दो लुप्तो द्रष्टव्यः, विपरिधावति विशेषेण समन्ताद्गच्छति // 7 // 8 // तेनालसकविलम्बिकयोग्रहणम् // 1 // 2 // दुष्टं तु भुक्तं कफमारुताभ्यां अजीर्णमाम विष्टब्धं विदग्धं च यदीरितम् // प्रवर्तते नोर्ध्वमधश्च यस्य // विसच्यलसकौ तस्माद्भवेच्चापि विलम्बिका // 3 // विलम्बिकां तां भृशदुश्चिकित्स्याविसच्यादीनां कारणमाह-अजीर्णमाममित्यादि / यदी- माचक्षते शास्त्रविदः पुराणाः॥९॥ रितमिति 'अन्नपान विधौ' इति शेषः / तस्मात् अजीर्णात् / यदत्र विलम्बिकालक्षणमाह-दुष्टमित्यादि / भुक्तं भोजनम् / चतुर्थाजीर्णस्य रसशेषस्योपादानं न कृतं तदपरिणाममात्रलेन | दुष्टमित्यत्र 'कफमारुताभ्याम्' इति संवन्धनीयम् / यद्यपि विल. तस्य विसूच्याद्यारम्भकत्वाभावादेकीयमतलेनोक्तलाच / विसू-म्बिका बाहल्येन विदग्धाजीर्णाज्जायते, विदग्धाजीर्णाच्च पित्तं च्यलसकाभ्यां यद्विलम्बिकायाः पृथग्विभक्तिनिर्देशः कृतः, दुष्टं न वायुर्दुष्टो भवति न वा श्लेष्मा, तथाऽपि पित्तदुष्ट्या तत्तस्या असाध्यत्वावबोधनार्थम् , इतरयोश्च प्रायः कृच्छ्रसाध्य- | इतरयोरपि दुष्टिः, तस्मात् कफमारुताभ्यां दुष्टमित्युक्तम् एवं खबोधनार्थम् // 3 // बाहुल्येन आमाविशिष्टखोत्थितयोर्विसूच्यलसकयोः कफवातासूचीभिरिव गात्राणि तुदन संतिष्ठतेऽनिलः॥ | धिकयोरपीतरदोषसद्भावो ज्ञेयः / 'दुष्टम्' इत्यत्र 'लीनम्' इति यस्याजीर्णेन सा वैद्यैरुच्यते ति विसचिका // 4 // केचित् पठन्ति / इयमेव विलम्बिका तत्रान्तरे 'दण्डालसक' इति नाम्ना कथ्यते // 9 // विसूच्या निरुक्तिमाह-सूचीभिरित्यादि / वैद्यैः श्राद्यैरित्यर्थः / उच्यते ति 'वर्णागम-' इत्यादिना इकारलोपात् | यत्रस्थमाम विरुजेत्तमेव देशं विशेषेण विकारजातैः॥ साधुः / 'तुदन्' इत्यत्र 'भिन्दन्' इति केचित् पठन्ति / यदत्र | दोषेण येनावततं स्खलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च॥ विसूच्यादीनां प्रापं न भणितं तद्रूपाण्येवाल्पान्यासां प्राग्रूपं, इदानी पूर्वोक्तलक्षणविशेषमतिदेशेनाह-यत्रस्थमाममिन तु प्राग्रूपान्तरमस्तीति बोधयति // 4 // त्यादि / यत्रस्थं यस्मिन् देशे स्थितं, येन च दोषेणावतर्त न तां परिमिताहारा लभन्ते विदितागमाः॥ व्याप्तमाम स्यात्, तमेव देशं यस्माद्विशेषेण रुजेत् तस्मात् कारणात्तं देशं तदोषलक्षणैर्विकारजातैस्तोदादिभिरामसमुनवैव मूढास्तामजितात्मानो लभन्ते कलुषाशयाः॥५॥ | लिझैः स्तम्भाध्मानादिभिर्लक्षयेदिति पिण्डार्थः / ननु, यत्रस्थ. इदानीमजीर्णपरिवर्जने यत्नातिशयः कार्य इति प्रति. मित्यनेन आमस्थानकथनेन किं प्रयोजनं ? यस्माद्यत्र स्थितो पादनार्थमाह-न तामित्यादि / परिमिताहारा अनिषिद्धाशनं विकृतो दोषो भविष्यति तत्रैव रुजं करिष्यति? सत्यं, नैवं भुजानाः / विदितागमा ज्ञातभोजनोपदेशाः / मूढाः पशुतुल्याः, सर्वत्र, यथा गण्डमालादौ पिण्डिकास्थितस्यापि दोषस्य प्रीवादी सेव्यासेव्याहारानभिज्ञा इत्यर्थः / अजितात्मानः अजितेन्द्रियाः। विकारकर्तवदर्शनातू / आमपीडितदेशावबोधश्चात्र सुखचि. कलुषाशयाः प्रदुष्टामाशयाः, आमाशयदुष्टिश्च दुष्टानसंपर्का- कित्साकरणार्थमुक्तः / अर्थात् यत्र यस्मिन् स्थाने स्थितमामद्वातादिकोपाच; केचित् 'अशनलोलुपाः' इति पठन्ति // 5 // | मजीर्ण विरुजेद्विशिष्टं रुजं कुर्यात् तमेव देशं लक्षयेद्वैद्यः, मूर्छातिसारौ वमथुः पिपासा कैर्विकारजातैः? आमसमुद्भवैः स्तम्भगौरवादिभिः। ब्रह्मदेवख येन दोषेण वातायन्यतमेनानुगतमामजं दोषं खलिङ्गैर्वाताशूलं भ्रमोद्वेष्टनजृम्भदाहाः॥ धन्यतमदोषलिङ्गैर्लक्षयेदिति व्याख्यानयति / अपरेऽन्यथा वैवर्ण्यकम्पो हदये रुजश्च पठिखा व्याख्यानयन्ति, तच शिष्यबुद्धिव्याकुलकर्तृलाद्धभवन्ति तस्यां शिरसश्च भेदः॥६॥ न्थगौरवभयाच परिहृतम् // 10 // विसूचिकालक्षणमाह-मूर्छातिसारावित्यादि / वमथुः छर्दिः / उद्वेष्टनं जवादीनां मोटनं, खल्लीति लोके / तस्यां विसू. १'कुक्षाबुपरि धावति' इति पा०।२ 'तृष्णोद्वारी तु यस्य तु' चिकायाम् / बिरसश्च मेदः शिरोविदारणमिव वेदना // 6 // इति पा०। 3 'तु विवर्जनीया' इति पा०। 4 'पित्तदुष्टावितर | योरपि' इति पा०। 5 'आमाविष्टग्धोच्छ्तियोः' इति पा० / १'तु' इति पा० / २'ऽशनलोलुपाः' इति पा० / / 6 'शरीरं तलक्षणैरामसमुद्भवैश्च' इति पा०।

Loading...

Page Navigation
1 ... 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922