Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 877
________________ 780 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः // 43 // इक्ष्वाकुमूलमित्यादि / इक्ष्वाकुः कटुतुम्बी / विशल्या हिङ्गकुष्ठवचास्वर्जिविडङ्गंवा द्विरुत्तरम् // काष्ठपाटला, इन्द्रवारुणीत्यन्ये / किण्वं सुराबीजं; अग्निकः योगावेतादावर्त शूलं चानिलजं हतः॥४४॥ | अजमोदा / पूर्ववदिति उष्णोदकेनेत्यर्थः / मूत्रेण गोमूत्रेण / अपथ्यजोदावर्ते योगद्वयमाह-पाययेतेत्यादि / पीलुः | अग्निः चित्रकः ॥४९॥उष्ट्रप्रियो गुडफलः, भादानके 'पीलु' इति प्रसिद्धः / अम्ल. यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके // 50 // पाचनैः अम्लं कालिकं, पाचनानि चित्रकादीनि, तैः सह | पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गासमन्वितम् // पाययेदित्यर्थः / त्रिवृदादिः एको योगः, हिग्वादिस्तु द्वितीयः। | यवप्रस्थमित्यादि / कण्टकारीफलयवयोः समुदितेन समखर्जी स्वर्जिकाक्षारः। द्विरुत्तरमिति आद्याच द्रव्यादुत्तरोत्तरं भागेन प्रस्थं षोडशपलानि / जलाढकं तोयस्य चतुःषष्टिद्रव्यं द्विगुणं प्राह्यम् / द्विरुत्तरमिति पदं न पूर्वयोगे संबन्धनीय, पलानि, वृद्धवैद्यव्यवहारादत्र तोयद्वैगुण्यपरिभाषा नाद्रियते / 'द्विरुत्तरा हिवचा सकुष्ठा' इत्यादिना तन्त्रान्तरे दर्शितखात् / अर्धप्रस्थशेषम् अष्टौ पलानि / अत्र काथस्याष्टी पलानि यवानीरित्यत्र यवागूमिति केचित् पठन्ति / अपरे 'अम्ल- | बहुखात् कथं पातव्यानीति नाशङ्कनीयं, "ऋषयस्खेव जानन्ति पाचनैः' इत्यत्र 'अम्लपानकैः' इति पठिसा अम्लद्रवैरिति द्रव्यसंयोगजं फलम्" इत्युक्तेः / ये तु पूर्वोक्तदेवदादिव्याख्यानयन्ति // 43 // 44 // . पानवदत्रापि तोयस्य मानाधिक्यमिच्छन्ति, ते कण्टकारिदेवदार्वग्निको कुष्ठं शुण्ठी पथ्यां पलङ्कषाम् // फलान्यपि प्रस्थप्रमितानि गृह्णन्ति / केचित् 'यवप्रस्थं पले द्वे पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् // 45 // च कण्टकार्या' इति पठन्ति // 50 ॥पादावशिष्टं तत् पीतमुदावर्तमपोहति // मदनालाबुबीजानि पिप्पली सनिदिग्धिकाम् // 51 // देवदामिकावित्यादि / अग्निकः अजमोदा / पथ्या हरी- संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् // तकी / पलकृषा गुग्गुलुः / अर्धाढकं द्वात्रिंशत्पलानि, मदनालाबुबीजानीत्यादि / मदनं मदनफलं, तस्य बीजानि पादावशिष्टम् अष्टपलप्रमितं, वृद्धवैद्यव्यवहारात्तत्रान्तरदर्शनाच्च। वैतरणसंवादात् / तथा च तद्वचः,-"मदनालाबुनोबीज तथा च तत्रान्तरे उक्तम्,-"कुष्ठं पलङ्कषां पयां शुण्ठी | कण्टकारीकणान्वितम्"-इत्यादि / निदिग्धिका कण्टकारी / दार्वमिपुष्करम् / द्वात्रिंशता तोयपलैः पक्त्वा पादावशेषितम् / एतानि संचूर्ण्य नाड्या प्रधमेत् मुखादिवायुना कृला गुदे पाययेत्" इत्यादि / यद्यपि 'काथस्याञ्जलिरिष्यते' इति | प्रेरयेत् // 51 // - . परिभाषा विद्यते, तथाऽपि मानानुक्तौ परिभाषाश्रयणं न चूर्ण निकुम्भकम्पिल्लश्यामेक्ष्वाक्कग्निकोद्भवम् // 52 // पुरुनक्के माने / केचिदर्धाढकं चतुःषष्टिपलानि मन्यन्ते, ते कृतवेधनमागध्योलवणानां च साधयेत् // च षोडशपलोन्मितं क्वार्थ पाययन्ति; अपरे क्वाथबाहुल्यात् गर्वा मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः॥ क्रमशः काथपानमिच्छन्ति न पुनरेकस्मिन्नेव दिवसे; तन्न, सद्यः शर्मकरावेतौ योगावमृतसंमतौ // 53 // . समानतन्त्रविरोधात् // 45 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायमूलकं बमूलकम् // 46 // चिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् // (सप्तदशोऽध्यायः, आदितः) पञ्चतत् पीयमानं शास्त्युअमुदावर्तमशेषतः॥४७॥ पञ्चाशत्तमोऽध्यायः // 55 // उदावर्ते पानार्थ घृतमाह-मूलकमित्यादि / शुष्कमिति | चूर्णमित्यादि / निकुम्भो दन्तीवृक्षः, कम्पिल्लः रोचनिका, मूलाईकयोर्विशेषणम् / वर्षाभूः पुनर्नवा / पञ्चमूलकं बिल्वादि- श्यामा अरुणमूला त्रिवृत्, इक्ष्वाकुः कटुतुम्बी, अग्निकः पश्चमूलम् / आरेवतफलं गिरिमालकफलम् / पक्त्वेति क्वाथपा- अजमोदा, कृतवेधनं कोशातकीमेदः, मागधी पिप्पली, कपरिभाषया। तेन क्वाथेन / शास्ति हन्तीत्यर्थः // 46 // 47 // | लवणानि सैन्धवादीनि, गुदानुगा गुदप्रवेशयोग्यप्रमाणा / वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् // शर्मकरौ सुखकरौ / एतौ योगाविति मदनादिचूर्णप्रधमनयोगकृष्णां निर्दहनी चापि पिबेदुष्णेन वारिणा॥४८॥ वर्तियोगौ / अमृतसमिती अमृततुल्यौ, जीवनीयात्मकत्वात् / वचामतिविषामित्यादि / निर्दहनी अग्निमन्थः, गणिका- वर्तिकल्पनां कथयति-निकुम्भादीनो चूर्ण गोमूत्रेण पक्वा रिकेत्यन्ये // 48 // घने शीतीभूते च सति वर्तीः कारयेत् // 52 // 53 // इक्ष्वाकुमूलं मदनं विशल्यातिषिषे वचाम्॥ इति श्रीडल्ह(ह)णविरचितायां निवन्धसंग्रहाख्यायां कुष्ठं किण्वाग्निको चैव पिबेत्तुल्यानि पूर्ववत् // 49 // सुश्रुतव्याख्यायामुत्तरतत्रे उदावर्त प्रतिषेधो नाम मूत्रेण देवदार्पमित्रिफलाबृहतीः पिबेत् // पञ्चपञ्चाशत्तमोऽध्यायः // 55 // १'चापि नियच्छतः' इति पा० / 2 'वचा' इति पा० / 3 शमयेद्दावर्वमशेषतः'पति पा० / | 1 'योगसंयोगजं' इति पा० /

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922