Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 876
________________ अध्यायः 55] सुश्रुतसंहिता / 779 नस्यभेदः / तीक्ष्णगन्धोपशिङ्खनैः मरिचादिचूर्णावघ्राणः / वर्ति- इति / इष्टकथा अनुकूलकथाः, 'शृणुयात्' इति शेषः / 'इष्टकप्रयोगा धूमवर्तिप्रयोगाः / अत्र लुप्तादिशब्दात् अकरश्मिवि- थारतः' इति पाठान्तरम् / खप्यात् निद्रां गच्छेत् // 35 // लोकनादयो गृह्यन्ते / तथा च-"तीक्ष्णधूमाजनाघ्राणनावना- आध्मानाद्येषु रोगेषु यथाखं प्रयतेत हि॥ कविलोकनैः / प्रवर्तयेत् क्षुति सक्ताम्" इत्यादि / क्षवसक्तिं यच्च यत्र भवेत्प्राप्तं तश्च तस्मिन् प्रयोजयेत् // 36 // छिकाया अप्रवर्तनम् / केचित्तीक्ष्णाजनावपीडाभ्यामिति पद- उदावर्तचिकित्सितमभिधायेदानीं तदुपद्रवचिकित्सितमश्रुजोदावर्त एव मन्यन्ते न क्षवजे, अनौपयिकलात्तन्त्रान्तर- माह-आध्मानाद्येषु रोगेष्वित्यादि / आध्मानायेषु वेगावरोधविरोधाच // 29 // जातेषु / आदिशब्दात् शूलपरिकर्तिकापुरीषसनादीनां ग्रहणम् / उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् // 30 // यथाखं यस्याध्मानादेर्यदात्मीयमौषधं वातव्याध्यादिचिकित्सिसुरां सौवर्चलवतीं बीजपूररसान्विताम् // तोक्तं तेन प्रयतेत प्रयत्नं कुर्वीत / अन्यदप्युचितं चिकित्सित उद्गारजे क्रमोपेतमित्यादि / क्रमोपेतं धूमनस्यकवलग्रह- माध्मानादिषु कार्यमित्याह-यश्चेत्यादि / यदौषधं यस्मिन् चिकित्सितोक्तक्रमसंयुक्तम् / किमद्वारजे नैहिकं धूममेवाचरे- आध्मानादौ प्राप्तं युक्तम् // 36 // दुतान्यदपीत्याह-सुरामित्यादि // 30 // वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः // छाघातं यथादोषं सम्यक स्नेहादिभिर्जयेत् // 31 // भोजनैः कुपितः सद्य उदावर्त करोति हि // 37 // सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् // वातमूत्रपुरीषालुक्कफमेदोवहानि वै॥ __छाघातमित्यादि / छाघातं छाघातजमदावर्त. कारणे स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् // 38 // कार्योपचारात् / यथादोषं दोषस्यानतिक्रमेण / मादिशब्दात ततो हृद्वस्तिशूलार्को गौरवारुचिपीडितः॥ वमनादयः / सक्षारलवणोपेतम् ईषद्यवक्षारसैन्धवसंयुक्त; यद्यपि वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः॥ 39 // तन्त्रान्तरे तैलाभ्यङ्ग उक्तस्तथाऽप्यत्र वृद्धसंप्रदायामृताभ्यङ्गः | श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् // कार्यः / चकारात् व्यायामोपवासादयो गृह्यन्ते / वम्याघात' तृष्णाहिकाशिरोरोगमनःश्रवणविभ्रमान् // 40 // इति केचित् पठन्ति // 31 // लभते च बहूनन्यान् विकारान् वातकोपजान् // बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः॥ 32 // 'अपथ्यभोजनाचापि वक्ष्यते च तथाऽपरः' इति यदुक्तं आवारिनाशात् कथितं पीतवन्तं प्रकामतः॥ तस्यावसरः-वायुरित्यादि / कोष्ठानुगो वायुरत्र अपानः, रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् // 33 // समानतन्त्रदर्शनात् / तस्य लक्षणमाह-वातेत्यादि / उदावर्तबस्तिशुद्धिकरावापमित्यादि / बस्तिशुद्धिकरावापं कूष्माण्ड यति ऊर्ध्वमावर्तयति, अधोवहानि स्रोतास्यूयवहानि करोतीकतृणपञ्चमूलादिप्रक्षेपम् / प्रक्षेपद्रव्यप्रमाणं क्षीराष्टांशेन / पयः त्यर्थः / पुरीषं चातिवर्तयेदिति उष्ट्रादिपुरीषवत् कठिनं कुर्यादि. क्षीरम् / प्रकामतः खेच्छया नार्यः शुक्रोदावर्तिनं नरं रमयेयुः त्यर्थः / ततः तस्माद्धेतोः / विभ्रमो व्यापद्विशेषः / अन्यान् भजेयुः। यदत्र रमणे स्त्रीणां कींत्वेनाभिधानं तत् शुक्रोदा आध्मानप्रत्याध्मानादीन् // ३७-४०॥वर्तिनो हर्षाधिक्यसंजननार्थम् / प्रिया मनोनुकूलाः / लुप्तच तं तैललवणाभ्यक्तं स्निग्धं विन्नं निरूहयेत् // 41 // कारात् ताम्रचूडादयस्तत्रान्तरोक्ता ग्राह्याः॥ 32 // 33 // दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् // क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् // तस्य चिकित्सितमाह-तं तैलेत्यादि / तम् उदावर्तिनम् / दोषत इत्यादि / भिन्नवर्चस्कं निरूहभिन्नपुरीषं पुरुषं दोषमपेक्ष्य क्षुद्विघाते हितमित्यादि / चकारात् लघ्वपि ॥तृष्णाघाते पिबेन्मन्थं यवागू वाऽपि शीतलाम् 34 भुक्तवन्तमनुवासयेदिति संबन्धः / केचिदत्रानुवासनं निरूहा तियोगव्यापत्प्रशमनार्थं मन्यन्ते; तन्न, समानतन्त्रविरोधात्; तृष्णाघाते पिबेन्मन्थमित्यादि / मन्थः सघृतशीतलजल तथा च.-"उदावर्ते खपथ्योत्थे सुनिरुढं ततो भिषक् / भूताः सक्तवः / यवागूरत्र पेया। अपिशब्दात् शीतलजलाव यथादोषं भुक्तवन्तमाशु चैवानुवासयेत्" इति / केचित् गाहपानादिकं ग्राह्यम् // 34 // 'भिन्नवर्चस्क' इत्यत्र 'भिन्नवासि' इति पठिला अनुलोमनी. भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः॥ यानि भुक्तवन्तमिति व्याख्यानयन्ति // 41 // भोज्यो रसेनेत्यादि / भोज्यो भोजयितव्यः / रसेन नचेच्छान्ति बजत्येवमुदाधर्तः सुदारुणः॥४२॥ मांसरसेन // अथैनं बहुशः खिन्नं युझ्यात् स्नेहविरेचनैः॥ निद्राघाते पिबेत क्षीरं खप्याच्चेष्टको नरः॥३५॥ निकहानुवासनाभ्यामप्यप्रशाम्यत्युदावर्ते चिकित्सितमाह निद्राघाते पिबेत् क्षीरमित्यादि / क्षीरं गोक्षीरं न माहिषं, न चेच्छान्तिमित्यादि / एवं पूर्वोक्तविधिना / एनम् उदावर्तिप्रधानकल्पनाश्रयणात् समानतन्त्रदर्शनाच / तथा च तत्रा-नम् / खिन्नं निग्धखिन्नम् , आदिलोपात् / स्नेहविरेचनैरेरण्डन्तरम्,-"निद्राघाते पिबेत् क्षीर गोस्तनादथवा नरः-" | तैलादिभिः // 42 // 1 'रमयेरन्' इति पा० / 2 वष्याचष्टकथारतः' इति पा०।। 1 भनुरक्तजनकथाः' इति पा० /

Loading...

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922