SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ अध्यायः 55] सुश्रुतसंहिता / 779 नस्यभेदः / तीक्ष्णगन्धोपशिङ्खनैः मरिचादिचूर्णावघ्राणः / वर्ति- इति / इष्टकथा अनुकूलकथाः, 'शृणुयात्' इति शेषः / 'इष्टकप्रयोगा धूमवर्तिप्रयोगाः / अत्र लुप्तादिशब्दात् अकरश्मिवि- थारतः' इति पाठान्तरम् / खप्यात् निद्रां गच्छेत् // 35 // लोकनादयो गृह्यन्ते / तथा च-"तीक्ष्णधूमाजनाघ्राणनावना- आध्मानाद्येषु रोगेषु यथाखं प्रयतेत हि॥ कविलोकनैः / प्रवर्तयेत् क्षुति सक्ताम्" इत्यादि / क्षवसक्तिं यच्च यत्र भवेत्प्राप्तं तश्च तस्मिन् प्रयोजयेत् // 36 // छिकाया अप्रवर्तनम् / केचित्तीक्ष्णाजनावपीडाभ्यामिति पद- उदावर्तचिकित्सितमभिधायेदानीं तदुपद्रवचिकित्सितमश्रुजोदावर्त एव मन्यन्ते न क्षवजे, अनौपयिकलात्तन्त्रान्तर- माह-आध्मानाद्येषु रोगेष्वित्यादि / आध्मानायेषु वेगावरोधविरोधाच // 29 // जातेषु / आदिशब्दात् शूलपरिकर्तिकापुरीषसनादीनां ग्रहणम् / उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् // 30 // यथाखं यस्याध्मानादेर्यदात्मीयमौषधं वातव्याध्यादिचिकित्सिसुरां सौवर्चलवतीं बीजपूररसान्विताम् // तोक्तं तेन प्रयतेत प्रयत्नं कुर्वीत / अन्यदप्युचितं चिकित्सित उद्गारजे क्रमोपेतमित्यादि / क्रमोपेतं धूमनस्यकवलग्रह- माध्मानादिषु कार्यमित्याह-यश्चेत्यादि / यदौषधं यस्मिन् चिकित्सितोक्तक्रमसंयुक्तम् / किमद्वारजे नैहिकं धूममेवाचरे- आध्मानादौ प्राप्तं युक्तम् // 36 // दुतान्यदपीत्याह-सुरामित्यादि // 30 // वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः // छाघातं यथादोषं सम्यक स्नेहादिभिर्जयेत् // 31 // भोजनैः कुपितः सद्य उदावर्त करोति हि // 37 // सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् // वातमूत्रपुरीषालुक्कफमेदोवहानि वै॥ __छाघातमित्यादि / छाघातं छाघातजमदावर्त. कारणे स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् // 38 // कार्योपचारात् / यथादोषं दोषस्यानतिक्रमेण / मादिशब्दात ततो हृद्वस्तिशूलार्को गौरवारुचिपीडितः॥ वमनादयः / सक्षारलवणोपेतम् ईषद्यवक्षारसैन्धवसंयुक्त; यद्यपि वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः॥ 39 // तन्त्रान्तरे तैलाभ्यङ्ग उक्तस्तथाऽप्यत्र वृद्धसंप्रदायामृताभ्यङ्गः | श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् // कार्यः / चकारात् व्यायामोपवासादयो गृह्यन्ते / वम्याघात' तृष्णाहिकाशिरोरोगमनःश्रवणविभ्रमान् // 40 // इति केचित् पठन्ति // 31 // लभते च बहूनन्यान् विकारान् वातकोपजान् // बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः॥ 32 // 'अपथ्यभोजनाचापि वक्ष्यते च तथाऽपरः' इति यदुक्तं आवारिनाशात् कथितं पीतवन्तं प्रकामतः॥ तस्यावसरः-वायुरित्यादि / कोष्ठानुगो वायुरत्र अपानः, रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् // 33 // समानतन्त्रदर्शनात् / तस्य लक्षणमाह-वातेत्यादि / उदावर्तबस्तिशुद्धिकरावापमित्यादि / बस्तिशुद्धिकरावापं कूष्माण्ड यति ऊर्ध्वमावर्तयति, अधोवहानि स्रोतास्यूयवहानि करोतीकतृणपञ्चमूलादिप्रक्षेपम् / प्रक्षेपद्रव्यप्रमाणं क्षीराष्टांशेन / पयः त्यर्थः / पुरीषं चातिवर्तयेदिति उष्ट्रादिपुरीषवत् कठिनं कुर्यादि. क्षीरम् / प्रकामतः खेच्छया नार्यः शुक्रोदावर्तिनं नरं रमयेयुः त्यर्थः / ततः तस्माद्धेतोः / विभ्रमो व्यापद्विशेषः / अन्यान् भजेयुः। यदत्र रमणे स्त्रीणां कींत्वेनाभिधानं तत् शुक्रोदा आध्मानप्रत्याध्मानादीन् // ३७-४०॥वर्तिनो हर्षाधिक्यसंजननार्थम् / प्रिया मनोनुकूलाः / लुप्तच तं तैललवणाभ्यक्तं स्निग्धं विन्नं निरूहयेत् // 41 // कारात् ताम्रचूडादयस्तत्रान्तरोक्ता ग्राह्याः॥ 32 // 33 // दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् // क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् // तस्य चिकित्सितमाह-तं तैलेत्यादि / तम् उदावर्तिनम् / दोषत इत्यादि / भिन्नवर्चस्कं निरूहभिन्नपुरीषं पुरुषं दोषमपेक्ष्य क्षुद्विघाते हितमित्यादि / चकारात् लघ्वपि ॥तृष्णाघाते पिबेन्मन्थं यवागू वाऽपि शीतलाम् 34 भुक्तवन्तमनुवासयेदिति संबन्धः / केचिदत्रानुवासनं निरूहा तियोगव्यापत्प्रशमनार्थं मन्यन्ते; तन्न, समानतन्त्रविरोधात्; तृष्णाघाते पिबेन्मन्थमित्यादि / मन्थः सघृतशीतलजल तथा च.-"उदावर्ते खपथ्योत्थे सुनिरुढं ततो भिषक् / भूताः सक्तवः / यवागूरत्र पेया। अपिशब्दात् शीतलजलाव यथादोषं भुक्तवन्तमाशु चैवानुवासयेत्" इति / केचित् गाहपानादिकं ग्राह्यम् // 34 // 'भिन्नवर्चस्क' इत्यत्र 'भिन्नवासि' इति पठिला अनुलोमनी. भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः॥ यानि भुक्तवन्तमिति व्याख्यानयन्ति // 41 // भोज्यो रसेनेत्यादि / भोज्यो भोजयितव्यः / रसेन नचेच्छान्ति बजत्येवमुदाधर्तः सुदारुणः॥४२॥ मांसरसेन // अथैनं बहुशः खिन्नं युझ्यात् स्नेहविरेचनैः॥ निद्राघाते पिबेत क्षीरं खप्याच्चेष्टको नरः॥३५॥ निकहानुवासनाभ्यामप्यप्रशाम्यत्युदावर्ते चिकित्सितमाह निद्राघाते पिबेत् क्षीरमित्यादि / क्षीरं गोक्षीरं न माहिषं, न चेच्छान्तिमित्यादि / एवं पूर्वोक्तविधिना / एनम् उदावर्तिप्रधानकल्पनाश्रयणात् समानतन्त्रदर्शनाच / तथा च तत्रा-नम् / खिन्नं निग्धखिन्नम् , आदिलोपात् / स्नेहविरेचनैरेरण्डन्तरम्,-"निद्राघाते पिबेत् क्षीर गोस्तनादथवा नरः-" | तैलादिभिः // 42 // 1 'रमयेरन्' इति पा० / 2 वष्याचष्टकथारतः' इति पा०।। 1 भनुरक्तजनकथाः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy