________________ 780 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः // 43 // इक्ष्वाकुमूलमित्यादि / इक्ष्वाकुः कटुतुम्बी / विशल्या हिङ्गकुष्ठवचास्वर्जिविडङ्गंवा द्विरुत्तरम् // काष्ठपाटला, इन्द्रवारुणीत्यन्ये / किण्वं सुराबीजं; अग्निकः योगावेतादावर्त शूलं चानिलजं हतः॥४४॥ | अजमोदा / पूर्ववदिति उष्णोदकेनेत्यर्थः / मूत्रेण गोमूत्रेण / अपथ्यजोदावर्ते योगद्वयमाह-पाययेतेत्यादि / पीलुः | अग्निः चित्रकः ॥४९॥उष्ट्रप्रियो गुडफलः, भादानके 'पीलु' इति प्रसिद्धः / अम्ल. यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके // 50 // पाचनैः अम्लं कालिकं, पाचनानि चित्रकादीनि, तैः सह | पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गासमन्वितम् // पाययेदित्यर्थः / त्रिवृदादिः एको योगः, हिग्वादिस्तु द्वितीयः। | यवप्रस्थमित्यादि / कण्टकारीफलयवयोः समुदितेन समखर्जी स्वर्जिकाक्षारः। द्विरुत्तरमिति आद्याच द्रव्यादुत्तरोत्तरं भागेन प्रस्थं षोडशपलानि / जलाढकं तोयस्य चतुःषष्टिद्रव्यं द्विगुणं प्राह्यम् / द्विरुत्तरमिति पदं न पूर्वयोगे संबन्धनीय, पलानि, वृद्धवैद्यव्यवहारादत्र तोयद्वैगुण्यपरिभाषा नाद्रियते / 'द्विरुत्तरा हिवचा सकुष्ठा' इत्यादिना तन्त्रान्तरे दर्शितखात् / अर्धप्रस्थशेषम् अष्टौ पलानि / अत्र काथस्याष्टी पलानि यवानीरित्यत्र यवागूमिति केचित् पठन्ति / अपरे 'अम्ल- | बहुखात् कथं पातव्यानीति नाशङ्कनीयं, "ऋषयस्खेव जानन्ति पाचनैः' इत्यत्र 'अम्लपानकैः' इति पठिसा अम्लद्रवैरिति द्रव्यसंयोगजं फलम्" इत्युक्तेः / ये तु पूर्वोक्तदेवदादिव्याख्यानयन्ति // 43 // 44 // . पानवदत्रापि तोयस्य मानाधिक्यमिच्छन्ति, ते कण्टकारिदेवदार्वग्निको कुष्ठं शुण्ठी पथ्यां पलङ्कषाम् // फलान्यपि प्रस्थप्रमितानि गृह्णन्ति / केचित् 'यवप्रस्थं पले द्वे पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् // 45 // च कण्टकार्या' इति पठन्ति // 50 ॥पादावशिष्टं तत् पीतमुदावर्तमपोहति // मदनालाबुबीजानि पिप्पली सनिदिग्धिकाम् // 51 // देवदामिकावित्यादि / अग्निकः अजमोदा / पथ्या हरी- संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् // तकी / पलकृषा गुग्गुलुः / अर्धाढकं द्वात्रिंशत्पलानि, मदनालाबुबीजानीत्यादि / मदनं मदनफलं, तस्य बीजानि पादावशिष्टम् अष्टपलप्रमितं, वृद्धवैद्यव्यवहारात्तत्रान्तरदर्शनाच्च। वैतरणसंवादात् / तथा च तद्वचः,-"मदनालाबुनोबीज तथा च तत्रान्तरे उक्तम्,-"कुष्ठं पलङ्कषां पयां शुण्ठी | कण्टकारीकणान्वितम्"-इत्यादि / निदिग्धिका कण्टकारी / दार्वमिपुष्करम् / द्वात्रिंशता तोयपलैः पक्त्वा पादावशेषितम् / एतानि संचूर्ण्य नाड्या प्रधमेत् मुखादिवायुना कृला गुदे पाययेत्" इत्यादि / यद्यपि 'काथस्याञ्जलिरिष्यते' इति | प्रेरयेत् // 51 // - . परिभाषा विद्यते, तथाऽपि मानानुक्तौ परिभाषाश्रयणं न चूर्ण निकुम्भकम्पिल्लश्यामेक्ष्वाक्कग्निकोद्भवम् // 52 // पुरुनक्के माने / केचिदर्धाढकं चतुःषष्टिपलानि मन्यन्ते, ते कृतवेधनमागध्योलवणानां च साधयेत् // च षोडशपलोन्मितं क्वार्थ पाययन्ति; अपरे क्वाथबाहुल्यात् गर्वा मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः॥ क्रमशः काथपानमिच्छन्ति न पुनरेकस्मिन्नेव दिवसे; तन्न, सद्यः शर्मकरावेतौ योगावमृतसंमतौ // 53 // . समानतन्त्रविरोधात् // 45 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायमूलकं बमूलकम् // 46 // चिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् // (सप्तदशोऽध्यायः, आदितः) पञ्चतत् पीयमानं शास्त्युअमुदावर्तमशेषतः॥४७॥ पञ्चाशत्तमोऽध्यायः // 55 // उदावर्ते पानार्थ घृतमाह-मूलकमित्यादि / शुष्कमिति | चूर्णमित्यादि / निकुम्भो दन्तीवृक्षः, कम्पिल्लः रोचनिका, मूलाईकयोर्विशेषणम् / वर्षाभूः पुनर्नवा / पञ्चमूलकं बिल्वादि- श्यामा अरुणमूला त्रिवृत्, इक्ष्वाकुः कटुतुम्बी, अग्निकः पश्चमूलम् / आरेवतफलं गिरिमालकफलम् / पक्त्वेति क्वाथपा- अजमोदा, कृतवेधनं कोशातकीमेदः, मागधी पिप्पली, कपरिभाषया। तेन क्वाथेन / शास्ति हन्तीत्यर्थः // 46 // 47 // | लवणानि सैन्धवादीनि, गुदानुगा गुदप्रवेशयोग्यप्रमाणा / वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् // शर्मकरौ सुखकरौ / एतौ योगाविति मदनादिचूर्णप्रधमनयोगकृष्णां निर्दहनी चापि पिबेदुष्णेन वारिणा॥४८॥ वर्तियोगौ / अमृतसमिती अमृततुल्यौ, जीवनीयात्मकत्वात् / वचामतिविषामित्यादि / निर्दहनी अग्निमन्थः, गणिका- वर्तिकल्पनां कथयति-निकुम्भादीनो चूर्ण गोमूत्रेण पक्वा रिकेत्यन्ये // 48 // घने शीतीभूते च सति वर्तीः कारयेत् // 52 // 53 // इक्ष्वाकुमूलं मदनं विशल्यातिषिषे वचाम्॥ इति श्रीडल्ह(ह)णविरचितायां निवन्धसंग्रहाख्यायां कुष्ठं किण्वाग्निको चैव पिबेत्तुल्यानि पूर्ववत् // 49 // सुश्रुतव्याख्यायामुत्तरतत्रे उदावर्त प्रतिषेधो नाम मूत्रेण देवदार्पमित्रिफलाबृहतीः पिबेत् // पञ्चपञ्चाशत्तमोऽध्यायः // 55 // १'चापि नियच्छतः' इति पा० / 2 'वचा' इति पा० / 3 शमयेद्दावर्वमशेषतः'पति पा० / | 1 'योगसंयोगजं' इति पा० /