SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ अध्यायः 56] सुश्रुतसंहिता। 781 * षट्पञ्चाशत्तमोऽध्यायः। कुक्षिरानातेऽत्यर्थ प्रताम्यति विकूजति // अथातो विसूचिकाप्रतिषेधमध्यायं निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति // 7 // | वातवचोनिरोधश्च कुक्षौ यस्य भृशं भवेत् // व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ | तस्यालसकमाचष्टे तैष्णोद्गारावरोधको // 8 // ___ अलसकलक्षणमाह-कुक्षिरित्यादि / कुक्षिः उदरम् / उदावर्तप्रतिषेधानन्तरमुदावर्ताश्रितवातप्रतिलोम्यकृतमन्दा आनह्यते आध्मानयुक्तो भवति / अत्यर्थमतिशयं यथा तथा / नेर्विसूचिकाहेतुखाद्विसूचिकाप्रतिषेधारम्भो युक्त इत्यत आह ताम्यति तमसि प्रविशतीव / विकूजति अव्यक्तशब्दं करोति / अथात इत्यादि / विसूचिकेत्यत्र आदिशब्दो लुप्तो द्रष्टव्यः, विपरिधावति विशेषेण समन्ताद्गच्छति // 7 // 8 // तेनालसकविलम्बिकयोग्रहणम् // 1 // 2 // दुष्टं तु भुक्तं कफमारुताभ्यां अजीर्णमाम विष्टब्धं विदग्धं च यदीरितम् // प्रवर्तते नोर्ध्वमधश्च यस्य // विसच्यलसकौ तस्माद्भवेच्चापि विलम्बिका // 3 // विलम्बिकां तां भृशदुश्चिकित्स्याविसच्यादीनां कारणमाह-अजीर्णमाममित्यादि / यदी- माचक्षते शास्त्रविदः पुराणाः॥९॥ रितमिति 'अन्नपान विधौ' इति शेषः / तस्मात् अजीर्णात् / यदत्र विलम्बिकालक्षणमाह-दुष्टमित्यादि / भुक्तं भोजनम् / चतुर्थाजीर्णस्य रसशेषस्योपादानं न कृतं तदपरिणाममात्रलेन | दुष्टमित्यत्र 'कफमारुताभ्याम्' इति संवन्धनीयम् / यद्यपि विल. तस्य विसूच्याद्यारम्भकत्वाभावादेकीयमतलेनोक्तलाच / विसू-म्बिका बाहल्येन विदग्धाजीर्णाज्जायते, विदग्धाजीर्णाच्च पित्तं च्यलसकाभ्यां यद्विलम्बिकायाः पृथग्विभक्तिनिर्देशः कृतः, दुष्टं न वायुर्दुष्टो भवति न वा श्लेष्मा, तथाऽपि पित्तदुष्ट्या तत्तस्या असाध्यत्वावबोधनार्थम् , इतरयोश्च प्रायः कृच्छ्रसाध्य- | इतरयोरपि दुष्टिः, तस्मात् कफमारुताभ्यां दुष्टमित्युक्तम् एवं खबोधनार्थम् // 3 // बाहुल्येन आमाविशिष्टखोत्थितयोर्विसूच्यलसकयोः कफवातासूचीभिरिव गात्राणि तुदन संतिष्ठतेऽनिलः॥ | धिकयोरपीतरदोषसद्भावो ज्ञेयः / 'दुष्टम्' इत्यत्र 'लीनम्' इति यस्याजीर्णेन सा वैद्यैरुच्यते ति विसचिका // 4 // केचित् पठन्ति / इयमेव विलम्बिका तत्रान्तरे 'दण्डालसक' इति नाम्ना कथ्यते // 9 // विसूच्या निरुक्तिमाह-सूचीभिरित्यादि / वैद्यैः श्राद्यैरित्यर्थः / उच्यते ति 'वर्णागम-' इत्यादिना इकारलोपात् | यत्रस्थमाम विरुजेत्तमेव देशं विशेषेण विकारजातैः॥ साधुः / 'तुदन्' इत्यत्र 'भिन्दन्' इति केचित् पठन्ति / यदत्र | दोषेण येनावततं स्खलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च॥ विसूच्यादीनां प्रापं न भणितं तद्रूपाण्येवाल्पान्यासां प्राग्रूपं, इदानी पूर्वोक्तलक्षणविशेषमतिदेशेनाह-यत्रस्थमाममिन तु प्राग्रूपान्तरमस्तीति बोधयति // 4 // त्यादि / यत्रस्थं यस्मिन् देशे स्थितं, येन च दोषेणावतर्त न तां परिमिताहारा लभन्ते विदितागमाः॥ व्याप्तमाम स्यात्, तमेव देशं यस्माद्विशेषेण रुजेत् तस्मात् कारणात्तं देशं तदोषलक्षणैर्विकारजातैस्तोदादिभिरामसमुनवैव मूढास्तामजितात्मानो लभन्ते कलुषाशयाः॥५॥ | लिझैः स्तम्भाध्मानादिभिर्लक्षयेदिति पिण्डार्थः / ननु, यत्रस्थ. इदानीमजीर्णपरिवर्जने यत्नातिशयः कार्य इति प्रति. मित्यनेन आमस्थानकथनेन किं प्रयोजनं ? यस्माद्यत्र स्थितो पादनार्थमाह-न तामित्यादि / परिमिताहारा अनिषिद्धाशनं विकृतो दोषो भविष्यति तत्रैव रुजं करिष्यति? सत्यं, नैवं भुजानाः / विदितागमा ज्ञातभोजनोपदेशाः / मूढाः पशुतुल्याः, सर्वत्र, यथा गण्डमालादौ पिण्डिकास्थितस्यापि दोषस्य प्रीवादी सेव्यासेव्याहारानभिज्ञा इत्यर्थः / अजितात्मानः अजितेन्द्रियाः। विकारकर्तवदर्शनातू / आमपीडितदेशावबोधश्चात्र सुखचि. कलुषाशयाः प्रदुष्टामाशयाः, आमाशयदुष्टिश्च दुष्टानसंपर्का- कित्साकरणार्थमुक्तः / अर्थात् यत्र यस्मिन् स्थाने स्थितमामद्वातादिकोपाच; केचित् 'अशनलोलुपाः' इति पठन्ति // 5 // | मजीर्ण विरुजेद्विशिष्टं रुजं कुर्यात् तमेव देशं लक्षयेद्वैद्यः, मूर्छातिसारौ वमथुः पिपासा कैर्विकारजातैः? आमसमुद्भवैः स्तम्भगौरवादिभिः। ब्रह्मदेवख येन दोषेण वातायन्यतमेनानुगतमामजं दोषं खलिङ्गैर्वाताशूलं भ्रमोद्वेष्टनजृम्भदाहाः॥ धन्यतमदोषलिङ्गैर्लक्षयेदिति व्याख्यानयति / अपरेऽन्यथा वैवर्ण्यकम्पो हदये रुजश्च पठिखा व्याख्यानयन्ति, तच शिष्यबुद्धिव्याकुलकर्तृलाद्धभवन्ति तस्यां शिरसश्च भेदः॥६॥ न्थगौरवभयाच परिहृतम् // 10 // विसूचिकालक्षणमाह-मूर्छातिसारावित्यादि / वमथुः छर्दिः / उद्वेष्टनं जवादीनां मोटनं, खल्लीति लोके / तस्यां विसू. १'कुक्षाबुपरि धावति' इति पा०।२ 'तृष्णोद्वारी तु यस्य तु' चिकायाम् / बिरसश्च मेदः शिरोविदारणमिव वेदना // 6 // इति पा०। 3 'तु विवर्जनीया' इति पा०। 4 'पित्तदुष्टावितर | योरपि' इति पा०। 5 'आमाविष्टग्धोच्छ्तियोः' इति पा० / १'तु' इति पा० / २'ऽशनलोलुपाः' इति पा० / / 6 'शरीरं तलक्षणैरामसमुद्भवैश्च' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy